समाचारं
समाचारं
Home> उद्योगसमाचार> विभिन्नक्षेत्राणां विकासे वर्तमानविशिष्टघटनानां प्रभावविषये
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"डिकार्बनीकरणस्य प्राप्तिः" "चीनदेशस्य आश्रयस्य न्यूनीकरणं" इति लक्ष्यद्वयं उदाहरणरूपेण गृह्यताम् । एतेन विषयाणां विचाराणां च श्रृङ्खला प्रतिबिम्बिता अस्ति । एकतः डिकार्बनीकरणं विश्वस्य सम्मुखे एकः प्रमुखः आव्हानः अस्ति तथा च सर्वेषां देशानाम् सहकार्यस्य आवश्यकता वर्तते अपरतः "चीन-देशस्य उपरि निर्भरतां न्यूनीकर्तुं" इति दृष्टिकोणं वैश्विक-अर्थव्यवस्थायां चीनस्य महत्त्वपूर्णां स्थितिं सकारात्मकां भूमिकां च अवहेलयति
वैश्वीकरणस्य सन्दर्भे आर्थिकविनिमयः, सहकार्यं च अधिकाधिकं भवति । विश्व अर्थव्यवस्थायां महत्त्वपूर्णः भागीदारः इति नाम्ना चीनस्य प्रभावः न्यूनीकर्तुं न शक्यते । चीनदेशेन सह अनेकेषां क्षेत्राणां निकटसम्बन्धः अस्ति, विदेशेषु द्रुतवितरण-उद्योगः अपि तेषु अन्यतमः अस्ति ।
विदेशेषु द्रुतवितरणसेवानां उदयेन अन्तर्राष्ट्रीयव्यापारस्य सीमापारविनिमयस्य च सुविधा अभवत् । एतेन भौगोलिकं दूरं लघु भवति, उपभोक्तृभ्यः विश्वस्य मालस्य सुलभतया प्रवेशः भवति । परन्तु अस्मिन् उद्योगे अपि अनेकानि आव्हानानि, समस्याः च सन्ति ।
प्रथमं, विदेशेषु द्रुतवितरण-उद्योगे रसदव्ययः प्रमुखः कारकः अस्ति । उच्चपरिवहनव्ययः, शुल्काः, जटिलाः सीमाशुल्कनिष्कासनप्रक्रियाः च उपभोक्तृणां उपरि भारं वर्धयितुं शक्नुवन्ति तथा च विपण्यमागधा प्रभावितं कर्तुं शक्नुवन्ति । व्ययस्य न्यूनीकरणाय द्रुतवितरणकम्पनीनां परिवहनमार्गाणां निरन्तरं अनुकूलनं, परिवहनदक्षतायां सुधारः, शुल्कं न्यूनीकर्तुं सीमाशुल्कनिष्कासनप्रक्रियासु सरलीकरणाय च सर्वकारैः सह वार्तालापः करणीयः
द्वितीयं, वितरणवेगः सेवागुणवत्ता च उपभोक्तृणां ध्यानस्य केन्द्रबिन्दुः अस्ति । विभिन्नेषु देशेषु सम्बद्धानां सीमापार-नौकायानस्य, रसद-संरचनायाः च भेदस्य कारणात् मार्गे संकुलानाम् विलम्बः अथवा क्षतिः भवितुम् अर्हति एक्स्प्रेस् कम्पनीभ्यः उपभोक्तृभ्यः संकुलस्थानस्य स्थितिसूचनाः च समये एव प्रदातुं सम्पूर्णं अनुसरणप्रणालीं स्थापयितुं आवश्यकं भवति, तथा च स्थानीयसाझेदारैः सह सहकार्यं सुदृढं कर्तुं आवश्यकं यत् संकुलं सुरक्षिततया शीघ्रं च गन्तव्यस्थानं प्रति वितरितुं शक्यते इति सुनिश्चितं भवति।
तदतिरिक्तं नियमानाम् नीतीनां च भेदेन विदेशेषु एक्स्प्रेस्-वितरण-उद्योगे अपि अनिश्चितता आगतवती अस्ति । एक्स्प्रेस् संकुलानाम् आकारः, भारः, सामग्री इत्यादीनां विषये स्वकीयाः नियमाः सन्ति एक्स्प्रेस् कम्पनीभिः एतेषां नियमानाम् अनुपालनं च भवितुमर्हति येन अवैधसञ्चालनानां कारणेन दण्डः, व्यावसायिकविघटनं च न भवति
वर्तमान अन्तर्राष्ट्रीयस्थितौ व्यापारसंरक्षणवादस्य भूराजनीतिककारकाणां च प्रभावः विदेशेषु द्रुतवितरण-उद्योगे अपि अभवत् । केचन देशाः एक्स्प्रेस्-पैकेज्-प्रवेश-निर्गमन-प्रतिबन्धनार्थं व्यापार-बाधाः स्थापयितुं शक्नुवन्ति, येन न केवलं एक्सप्रेस्-वितरण-कम्पनीनां कृते परिचालन-जोखिमाः भवन्ति, अपितु वैश्विक-अर्थव्यवस्थायाः स्थिर-विकासाय अपि हानिकारकाः भवन्ति
परन्तु अनेकानि आव्हानानि सम्मुखीकृत्य अपि विदेशेषु एक्स्प्रेस्-वितरण-उद्योगे अद्यापि महती विकास-क्षमता वर्तते । ई-वाणिज्यस्य निरन्तरवृद्ध्या, विदेशीयवस्तूनाम् उपभोक्तृमागधा वर्धमानेन च विदेशेषु एक्स्प्रेस्-वितरण-विपण्यस्य अधिकविस्तारः अपेक्षितः अस्ति एक्स्प्रेस् डिलिवरी कम्पनीभिः अवसरान् गृहीतव्याः तथा च प्रौद्योगिकीनवाचारं सेवा उन्नयनं च सुदृढं कर्तव्यं येन मार्केट् माङ्गं पूरयितुं शक्यते।
तत्सह, सर्वकारैः अन्तर्राष्ट्रीयसङ्गठनैः च संयुक्तरूपेण निष्पक्षं पारदर्शकं च अन्तर्राष्ट्रीयरसदनियमं निर्मातुं विदेशेषु एक्स्प्रेस्-वितरण-उद्योगस्य स्वस्थविकासं च प्रवर्धयितुं सहकार्यं सुदृढं कर्तव्यम् |. सर्वेषां पक्षानां संयुक्तप्रयत्नेन एव विदेशेषु एक्स्प्रेस्-वितरण-उद्योगः वैश्विक-अर्थव्यवस्थायाः, जनानां जीवनस्य च उत्तमसेवां कर्तुं शक्नोति |