समाचारं
समाचारं
Home> उद्योगसमाचार> पीआईसीसी तथा उदयमान सेवाप्रतिमानयोः परस्परं सम्बद्धः प्रभावः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
बीमाउद्योगे महत्त्वपूर्णशक्तिरूपेण पीआईसीसी इत्यस्य निदेशकमण्डलस्य निर्णयानां कम्पनीयाः कृते अपि च सम्पूर्णस्य उद्योगस्य कृते अपि दूरगामी महत्त्वम् अस्ति । चतुर्थस्य संचालकमण्डलस्य १६ तमे सत्रे वाङ्ग टिङ्केमहोदयस्य निर्वाचनस्य निर्णयः रणनीतिकविन्यासे नेतृत्वदलनिर्माणे च कम्पनीयाः विचारान् प्रतिबिम्बयति। एषः निर्णयः न केवलं कम्पनीयाः आन्तरिकसञ्चालनेन प्रबन्धनेन च सम्बद्धः अस्ति, अपितु विपण्यप्रतिस्पर्धायां उद्योगविकासे च श्रृङ्खलाप्रतिक्रिया अपि अस्ति
विदेशेषु द्रुतगत्या द्वारे वितरणम् इत्यादयः उदयमानाः सेवाप्रतिमानाः क्रमेण जनानां जीवनस्य अनिवार्यः भागः भवन्ति । उपभोक्तृभ्यः महतीं सुविधां करोति, जनाः विश्वस्य सर्वेभ्यः मालस्य सुलभतया प्राप्तुं शक्नुवन्ति च । परन्तु अस्य सेवाप्रतिरूपस्य अपि अनेकानि आव्हानानि सन्ति । यथा रसदवितरणस्य कार्यक्षमता सटीकता च, सीमाशुल्कनिष्कासनस्य जटिलप्रक्रियाः, उत्पादस्य गुणवत्तायाः विक्रयोत्तरसेवायाश्च विषये उपभोक्तृणां चिन्ता च
पीआईसीसी इत्यस्य व्यावसायिकक्षेत्राणां विस्तृतश्रेणी अस्ति, यत्र सम्पत्तिबीमा, जीवनबीमा इत्यादयः पक्षाः सन्ति । उदयमानसेवाप्रतिमानैः आनयितानां जोखिमानां अवसरानां च सम्मुखे विपण्यमागधां पूरयितुं बीमाउत्पादानाम् सेवानां च समायोजनं कथं करणीयम् इति प्रमुखः विषयः अभवत् यथा, विदेशेषु त्वरितद्वारसेवासु मालवाहनस्य जोखिमानां कृते उपभोक्तृणां रसदकम्पनीनां च हितस्य रक्षणार्थं विशेषबीमाउत्पादानाम् विकासः कर्तुं शक्यते वा?
स्थूलदृष्ट्या पीआईसीसी इत्यस्य विकासरणनीतिः नूतनसेवाप्रतिमानानाम् उदयः च अर्थव्यवस्था, नीतिः, प्रौद्योगिकी च इत्यादिभिः विविधैः कारकैः प्रभाविता भवति आर्थिकवैश्वीकरणेन व्यापारस्य रसदस्य च विकासः प्रवर्धितः, विदेशेषु द्रुतगतिवितरणस्य परिस्थितयः सृज्यन्ते, तत्सह, नीतिसमर्थनम्, पर्यवेक्षणं च उद्योगस्य मानकीकृतविकासे महत्त्वपूर्णां भूमिकां निर्वहति प्रौद्योगिक्यां प्रगतिः, यथा बृहत् आँकडा तथा कृत्रिमबुद्धिः, न केवलं व्यावसायिकप्रक्रियाणां अनुकूलनार्थं जोखिममूल्यांकनक्षमतासु सुधारं कर्तुं च पीआईसीसी कृते समर्थनं प्रदत्तवती, अपितु विदेशेषु द्वारे द्वारे एक्स्प्रेस् कृते अधिककुशलरसदवितरणस्य ग्राहकसेवायाश्च आधारः अपि स्थापिता वितरणसेवाः।
सूक्ष्मस्तरस्य निगमव्यापाररणनीतयः उपभोक्तृमागधायां परिवर्तनं च निरन्तरं विपण्यपरिदृश्यस्य आकारं ददाति। PICC इत्यस्य मार्केट्-माङ्गं सम्यक् अवगन्तुं तथा च प्रतिस्पर्धां वर्धयितुं उत्पादानाम् सेवानां च निरन्तरं नवीनतां कर्तुं आवश्यकता वर्तते यदा विदेशेषु एक्स्प्रेस् डोर-टू-डोर सेवाप्रदातृभ्यः उपभोक्तृ-अनुभवे ध्यानं दत्तुं, सेवा-गुणवत्तायां सुधारं कर्तुं, रसद-वितरणस्य च वेदना-बिन्दून्-समाधानस्य आवश्यकता वर्तते
सारांशेन वक्तुं शक्यते यत् पीआईसीसी इत्यस्य निर्णयनिर्माणं उदयमानसेवाप्रतिमानानाम् विकासः च परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावितं च कुर्वन्ति । नित्यं परिवर्तमानस्य विपण्यवातावरणे द्वयोः अपि परिवर्तनस्य सक्रियरूपेण अनुकूलनं, अवसरान् गृहीतुं, स्थायिविकासं प्राप्तुं च आव्हानानां प्रतिक्रियां दातुं च आवश्यकता वर्तते