समाचारं
समाचारं
Home> उद्योगसमाचारः> वर्तमान उष्णघटना : टेबलटेनिससङ्घस्य वक्तव्यस्य पृष्ठतः विदेशेषु एक्स्प्रेस् तथा उद्योगविचाराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
विदेशेषु द्रुतवितरणस्य उदयेन अन्तर्राष्ट्रीयव्यापारस्य, व्यक्तिगतशॉपिङ्गस्य च मार्गः बहु परिवर्तितः अस्ति । एतेन उपभोक्तृभ्यः भौगोलिकप्रतिबन्धान् भङ्ग्य विश्वस्य सर्वेभ्यः उत्पादानाम् क्रयणं सुलभतया कर्तुं शक्यते । तथापि अस्य पृष्ठतः काश्चन समस्याः अपि सन्ति । यथा - रसदवितरणस्य समयसापेक्षता सटीकता च, परिवहनकाले पुटस्य सम्भाव्यक्षतिः वा हानिः वा । तस्मिन् एव काले विभिन्नेषु देशेषु क्षेत्रेषु च कानूनविधानयोः भेदेन विदेशेषु एक्स्प्रेस्-वितरणव्यापारे अपि केचन आव्हानाः आगताः सन्ति
"तण्डुलवृत्ते" अराजकतायाः विषये चीन-मेज-टेनिस्-सङ्घेन अद्यतनं वक्तव्यं दृष्ट्वा तया उक्तं यत्, कानूनानुसारं तस्य उत्तरदायित्वं भविष्यति एषा घटना क्रीडाक्षेत्रे दुर्प्रशंसकसंस्कृतेः विरुद्धं युद्धं कर्तुं दृढनिश्चयं प्रतिबिम्बयति । यद्यपि विदेशेषु द्रुतवितरणेन सह तस्य किमपि सम्बन्धः नास्ति इति भासते तथापि गहनतरदृष्ट्या उभयत्र नियमनस्य प्रबन्धनस्य च महत्त्वं सम्बद्धम् अस्ति
यथा विदेशेषु एक्स्प्रेस्-वितरणस्य आवश्यकता अस्ति यत् सेवानां गुणवत्तां सुरक्षां च सुनिश्चित्य ध्वनि-रसद-व्यवस्थां पर्यवेक्षण-तन्त्रं च स्थापयितव्यम् तथैव उपभोक्तृणां प्रशंसकानां च कृते अपि सम्यक् अवधारणाः आचारसंहिताः च स्थापयितुं आवश्यकाः सन्ति ।
विदेशेषु एक्स्प्रेस् वितरणव्यापारे उपभोक्तृभिः तर्कसंगतरूपेण उपभोगः करणीयः, प्रासंगिककायदानानि, नियमाः, सावधानताः च अवगन्तुं अर्हन्ति । द्रुतवितरणसेवाप्रदातृणां चयनं कुर्वन् मूल्यं, गतिः, प्रतिष्ठा इत्यादीनां कारकानाम् व्यापकरूपेण विचारः करणीयः । तत्सह, अस्माभिः द्रुतवितरणकर्मचारिणां श्रमस्य अपि सम्मानः करणीयः, अयुक्तानि आग्रहाणि न कर्तव्यानि।
द्रुतवितरणकम्पनीनां कृते सेवागुणवत्तायां तकनीकीस्तरं च निरन्तरं सुधारयितुम्, रसदप्रक्रियाणां अनुकूलनं कर्तुं, वितरणदक्षतायां सुधारं कर्तुं च आवश्यकम् अस्ति सम्भाव्यसमस्यानां संयुक्तरूपेण प्रतिक्रियां दातुं घरेलुविदेशीयसाझेदारैः सह संचारं सहकार्यं च सुदृढं कुर्वन्तु। तत्सह, अस्माभिः स्वस्य सामाजिकदायित्वं सक्रियरूपेण निर्वहणं, कानूनविनियमानाम् अनुपालनं, उद्योगस्य स्वस्थविकासे योगदानं च दातव्यम्।
“तण्डुलवृत्ते” अराजकतायाः नियन्त्रणार्थं चीनीय-मेज-टेनिस्-सङ्घस्य प्रयत्नाः प्रति प्रत्यागत्य, एतत् न केवलं क्रीडा-वातावरणस्य शुद्धिः, अपितु सामाजिक-वातावरणस्य मार्गदर्शकः अपि अस्ति प्रशंसकाः क्रीडायाः प्रशंसां कृत्वा क्रीडकानां समर्थनं कृत्वा आरभणीयम्, न तु अत्यधिकं धूमधामद्वारा अथवा अनुचितव्यवहारद्वारा क्रीडकानां घटनानां च नकारात्मकं प्रभावं कर्तुं।
संक्षेपेण, विदेशेषु द्रुतप्रसवस्य विकासः वा क्रीडाक्षेत्रस्य मानकीकृतप्रबन्धनं वा, सर्वेषां पक्षेभ्यः मिलित्वा उत्तमं पारिस्थितिकवातावरणं निर्मातुं सामाजिकप्रगतिं विकासं च प्रवर्धयितुं आवश्यकता वर्तते।