सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> PICC इत्यस्य नेतृत्वपरिवर्तनं सीमापार-रसदसेवानां सम्भाव्यं च चौराहं च

पीआईसीसी नेतृत्वपरिवर्तनं तथा च सीमापार-रसदसेवानां सम्भाव्य-प्रतिच्छेदनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीमा उद्योगे एकः विशालकायः इति नाम्ना पीआईसीसी इत्यस्य नेतृत्वसंरचनायाः समायोजनं श्रृङ्खलाप्रतिक्रियाणां श्रृङ्खलां प्रेरयिष्यति । बीमानीतिषु परिवर्तनं व्यावसायिककेन्द्रीकरणे परिवर्तनं च सीमापारस्य ई-वाणिज्य-उद्योगस्य विकासं परोक्षरूपेण प्रभावितं कर्तुं शक्नोति । सीमापारं ई-वाणिज्यं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभिः सह निकटतया सम्बद्धम् अस्ति । यदा ई-वाणिज्यव्यापारः बीमानीतिषु परिवर्तनेन प्रभावितः भवति तदा विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अप्रतिरक्षिताः न भवितुम् अर्हन्ति ।

अन्यदृष्ट्या विदेशेषु द्रुतवितरणसेवानां गुणवत्तायाः कार्यक्षमतायाः च सीमापारस्य ई-वाणिज्यस्य परिचालनव्ययस्य जोखिमस्य च प्रभावः भविष्यति, यत् क्रमेण सम्बन्धितबीमाआवश्यकतानां रणनीतीनां च प्रभावं करिष्यति। उदाहरणार्थं, यदि विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु बहुधा संकुलहानिः क्षतिः च इत्यादीनां समस्यानां सामना भवति तर्हि ई-वाणिज्यकम्पनयः सम्भाव्यहानिः न्यूनीकर्तुं अधिकं व्यापकं बीमाकवरेजं अन्वेष्टुं शक्नुवन्ति

तस्मिन् एव काले पीआईसीसी-नेतृत्वे परिवर्तनेन कम्पनीयाः रणनीत्यां समायोजनं भवितुम् अर्हति । यदि पीआईसीसी सीमापार-ई-वाणिज्य-कम्पनीभिः सह सहकार्यं प्रति अधिकं ध्यानं ददाति तथा च लक्षितबीमा-उत्पादानाम् विकासं करोति तर्हि एतत् निःसंदेहं विदेशेषु एक्स्प्रेस्-वितरण-सेवानां कृते अधिकं सशक्तं जोखिम-संरक्षणं प्रदास्यति |. तद्विपरीतम्, यदि पीआईसीसी अस्मिन् क्षेत्रे स्वनिवेशं न्यूनीकरोति तर्हि रसदजोखिमानां सामना कुर्वन् ई-वाणिज्यकम्पनीः अधिकं सावधानाः भवितुम् अर्हति, अतः विदेशेषु एक्स्प्रेस्-वितरणसेवानां विकासे निश्चितः निरोधात्मकः प्रभावः भवति

तदतिरिक्तं एतत् सम्भाव्यं परस्परं बन्धनं विपण्यविश्वासयोः अपेक्षासु च प्रतिबिम्बितम् अस्ति । पीआईसीसी एकः उद्योगस्य मापदण्डः अस्ति, तस्य नेतृत्वे परिवर्तनेन बीमा उद्योगस्य स्थिरतायाः विषये विपण्यचिन्ता उत्पद्यन्ते, येन सीमापारं ई-वाणिज्यम् अन्येषु च सम्बद्धेषु क्षेत्रेषु निवेशकानां विश्वासः प्रभावितः भवति एकदा विपण्यविश्वासः कुण्ठितः जातः चेत् सीमापारस्य ई-वाणिज्य-उद्योगस्य विकासस्य गतिः मन्दः भवितुम् अर्हति, यत् क्रमेण विदेशेषु एक्स्प्रेस्-वितरण-सेवानां विपण्य-माङ्गं व्यावसायिक-विस्तारं च प्रभावितं करिष्यति

सारांशतः, यद्यपि पीआईसीसी इत्यस्य नेतृत्वे परिवर्तनं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाभ्यः दूरं दृश्यते तथापि वैश्वीकरणस्य आर्थिकसमायोजनस्य च सन्दर्भे द्वयोः मध्ये अविच्छिन्नरूपेण सम्बद्धाः सम्भाव्यसम्बन्धाः सन्ति अस्माकं व्यापकदृष्टिकोणस्य गहनविश्लेषणस्य च आवश्यकता वर्तते यत् एतेषां असम्बद्धप्रतीतानां क्षेत्राणां मध्ये अन्तरक्रियाणां विषये अन्वेषणं प्राप्तुं शक्नुमः येन भविष्यस्य आव्हानानां अवसरानां च उत्तमप्रतिक्रिया भवति।