सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> कृत्रिमबुद्धि तथा त्वरित वितरण सेवाओं के संभावित चौराहे

कृत्रिमबुद्धेः, द्रुतवितरणसेवानां च सम्भाव्यः चौराहः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धिः मनुष्याणां अपेक्षया बहुषु क्षेत्रेषु श्रेष्ठं कार्यं दर्शितवती तथापि अद्यापि तस्याः सीमाः सन्ति, न तु यथार्थतया सर्वशक्तिमान् बुद्धिः । यथा जटिलनिर्णयस्य भावनात्मकबोधस्य च दृष्ट्या अपि "मूर्खतापूर्णं भोला च" प्रतीयते, मानवमस्तिष्कस्य प्रज्ञातः शिक्षितुं आवश्यकता वर्तते

एक्स्प्रेस् वितरणसेवाः विशेषतः विदेशेषु द्वारे द्वारे द्रुतवितरणम् अपि अस्मिन् युगे परिवर्तनस्य महत्त्वपूर्णः पक्षः अस्ति । जनानां जीवने महतीं सुविधां जनयति, राष्ट्रियसीमानां पारं वस्तूनाम् आदानप्रदानं च सुलभं शीघ्रं च कृतवान् ।

यद्यपि कृत्रिमबुद्धिः, विदेशेषु द्वारे द्वारे द्रुतप्रसवः च भिन्नक्षेत्रेषु एव दृश्यते तथापि वस्तुतः केचन सूक्ष्मसम्बन्धाः सन्ति । यथा, कृत्रिमबुद्धिः द्रुतवितरणस्य रसदप्रबन्धने वितरणस्य अनुकूलने च महत्त्वपूर्णां भूमिकां निर्वहति ।

बृहत् आँकडा विश्लेषणं बुद्धिमान् एल्गोरिदम् च माध्यमेन कृत्रिमबुद्धिः द्रुतवितरणमाङ्गस्य शिखरं गर्तञ्च पूर्वानुमानं कर्तुं शक्नोति, संसाधनानाम् तर्कसंगतरूपेण आवंटनं कर्तुं शक्नोति, वितरणदक्षतां च सुधारयितुं शक्नोति तत्सह परिवहनसमयं व्ययञ्च न्यूनीकर्तुं प्रसवमार्गाणां योजना अपि बुद्धिपूर्वकं कर्तुं शक्नोति ।

तदतिरिक्तं कृत्रिमबुद्धिः द्रुतप्रसवस्य क्रमणं, गोदामं च कर्तुं स्वप्रतिभां दर्शयितुं शक्नोति । चित्रपरिचयस्य स्वचालनप्रौद्योगिक्याः च साहाय्येन संकुलसूचनाः शीघ्रं सटीकतया च चिह्नितुं शक्यन्ते, स्वचालितक्रमणं साकारं कर्तुं शक्यते, कार्यदक्षतायां सटीकतायां च सुधारः कर्तुं शक्यते

परन्तु विदेशेषु द्वारे द्वारे द्रुतप्रसवस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । यथा - विभिन्नेषु देशेषु क्षेत्रेषु च नियमेषु भेदाः सन्ति, सीमाशुल्कनिरीक्षणस्य जटिलता, भाषा-सांस्कृतिक-बाधाः इत्यादयः सन्ति ।

यद्यपि एतेषां आव्हानानां निवारणे कृत्रिमबुद्धिः किञ्चित् समर्थनं दातुं शक्नोति तथापि तस्याः भूमिका सर्वशक्तिमान् नास्ति । अद्यापि केषाञ्चन विशेषपरिस्थितीनां जटिलसमस्यानां च समाधानार्थं मानवीयबुद्धेः अनुभवस्य च आवश्यकता वर्तते ।

सामान्यतया कृत्रिमबुद्धिः विदेशेषु च द्वारे द्वारे वितरणप्रभावं व्यक्तं कुर्वन्ति, परस्परं प्रचारयन्ति च । भविष्ये प्रौद्योगिक्याः निरन्तर उन्नतिः नवीनता च तेषां एकीकरणेन अस्माकं कृते अधिकसुलभः कुशलः च जीवनानुभवः आनयिष्यति।