सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> वैश्वीकरणस्य सन्दर्भे नवीनरसदप्रवृत्तयः संसाधनप्रवाहाः च

वैश्वीकरणस्य सन्दर्भे नवीनाः रसदप्रवृत्तयः संसाधनप्रवाहाः च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसद-उद्योगः तीव्रगत्या विकसितः अस्ति, विदेशेषु द्रुत-वितरण-सेवानां उदयः विशेषतया दृष्टिगोचरः अस्ति । अन्तर्जालस्य लोकप्रियतायाः, नित्यं अन्तर्राष्ट्रीयव्यापारस्य च कारणेन विदेशेषु वस्तूनाम् आग्रहः दिने दिने वर्धमानः अस्ति, विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः च उद्भूताः एषा सेवा उपभोक्तृभ्यः महतीं सुविधां जनयति, येन ते विश्वस्य सर्वेभ्यः वस्तूनि सुलभतया क्रेतुं शक्नुवन्ति ।

आर्थिकदृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणेन अन्तर्राष्ट्रीयव्यापारस्य विकासः प्रवर्धितः । एतत् भौगोलिकप्रतिबन्धान् भङ्गयति, कम्पनीभ्यः विदेशविपण्यं अधिकसुलभतया अन्वेष्टुं शक्नोति, लेनदेनव्ययस्य न्यूनीकरणं करोति, आर्थिकलाभानां सुधारं च करोति उपभोक्तृणां कृते ते अधिकप्रकारस्य उच्चगुणवत्तायुक्तानां वस्तूनाम् आनन्दं लब्धुं शक्नुवन्ति, विविधग्राहकानाम् आवश्यकतानां पूर्तये।

परन्तु विदेशेषु द्रुतप्रसवस्य अपि केचन आव्हानाः सन्ति । प्रथमं यत् रसदव्ययः अधिकः भवति, विशेषतः केषाञ्चन उत्पादानाम् कृते येषां परिमाणं अधिकं वा बृहत्तरं वा भवति परिवहनव्ययः उपभोक्तृणां कृते निषेधात्मकः भवितुम् अर्हति । द्वितीयं, सीमापार-रसदस्य समयबद्धतायाः विषयः अपि समस्या अस्ति । सीमाशुल्कनिरीक्षणं परिवहनस्थानांतरणं च इत्यादीनां बहुविधलिङ्कानां कारणात् प्रायः मालस्य वितरणसमयस्य सटीकं अनुमानं कर्तुं कठिनं भवति, यत् उपभोक्तृणां शॉपिङ्ग-अनुभवं प्रभावितं कर्तुं शक्नोति तदतिरिक्तं रसदसूचनायाः अशुद्धनिरीक्षणं, मालस्य क्षतिः वा हानिः वा इत्यादयः जोखिमाः सन्ति ।

संसाधनप्रवाहस्य दृष्ट्या विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां दुर्लभधातुनां आयातनिर्यातयोः च मध्ये एकः निश्चितः सहसम्बन्धः अपि अस्ति विज्ञानस्य प्रौद्योगिक्याः च उन्नत्या सह दुर्लभधातुनां उपयोगः अनेकेषु उच्चप्रौद्योगिकीक्षेत्रेषु वर्धमानः भवति । यदा दुर्लभधातुनां आन्तरिकभण्डारः न्यूनः भवति तदा अस्माभिः विदेशतः आयातस्य आवश्यकता भवेत्, यत् कुशलरसदव्यवस्थायाः उपरि अवलम्बते । विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां विकासेन दुर्लभधातुनां आयाताय अधिकसंभावनाः सुविधा च प्राप्ता अस्ति ।

तस्मिन् एव काले विभिन्नदेशानां संसाधनप्रबन्धननियन्त्रणनीतीनां प्रभावः विदेशेषु द्रुतवितरणसेवासु अपि भविष्यति । यथा, स्वसम्पदां रक्षणार्थं केचन देशाः सम्बन्धितवस्तूनाम् निर्यातं प्रतिबन्धयितुं शक्नुवन्ति, येन कतिपयानां वस्तूनाम् आपूर्तिः न्यूनीभवति, तस्मात् उपभोक्तृविकल्पाः, विपण्यां आपूर्तिमागधयोः सन्तुलनं च प्रभावितं भविष्यति

एतासां आव्हानानां सामना कर्तुं विदेशेषु द्रुतवितरणसेवानां निरन्तरविकासाय च अस्माभिः उपायानां श्रृङ्खला करणीयम्। एकतः रसदकम्पनीभिः परिवहनमार्गाणां रसदजालस्य च अनुकूलनं, परिवहनदक्षतायां सुधारः, रसदव्ययस्य न्यूनीकरणं च निरन्तरं कर्तव्यम् अपरपक्षे सीमाशुल्कनिष्कासनदक्षतां वर्धयितुं रसदविलम्बं न्यूनीकर्तुं सीमाशुल्कादिविभागैः सह सहकार्यं सुदृढं कर्तव्यम्। तस्मिन् एव काले उन्नतसूचनाप्रौद्योगिक्याः उपयोगः रसदसूचनानिरीक्षणव्यवस्थायाः उन्नयनार्थं भवति, येन उपभोक्तारः वास्तविकसमये मालस्य परिवहनस्य स्थितिं अवगन्तुं शक्नुवन्ति तथा च शॉपिङ्गकाले सुरक्षाभावना वर्धन्ते

संक्षेपेण, विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवा वैश्वीकरणस्य सन्दर्भे महत्त्वपूर्णां भूमिकां निर्वहति, एषा न केवलं अन्तर्राष्ट्रीय-व्यापारं संसाधनानाम् प्रवाहं च प्रवर्धयति, अपितु अस्माकं कृते सुविधां, आव्हानानि च आनयति |. अस्माभिः तस्य महत्त्वं पूर्णतया अवगन्तुं आवश्यकं, रसद-उद्योगे स्थायि-विकासं प्राप्तुं विविध-विषयेषु सक्रियरूपेण प्रतिक्रियां दातुं च आवश्यकम् |