सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य आपूर्तिशृङ्खलायाः नियन्त्रणस्य कारणेन विदेशेषु द्रुतवितरणस्य दुविधा

चीनस्य आपूर्तिशृङ्खलायाः अमेरिकी-नियन्त्रणस्य कारणेन विदेशेषु द्रुत-वितरणस्य दुविधा


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. चीनस्य प्रति अमेरिकी आपूर्तिश्रृङ्खलारणनीतिः तस्य प्रभावः च

वैश्विक अर्थव्यवस्थायां स्वस्य प्रबलस्थानं निर्वाहयितुम् अमेरिकादेशेन वैश्विकआपूर्तिशृङ्खलायां चीनस्य स्थितिं दुर्बलं कर्तुं प्रयत्नार्थं रणनीतिश्रृङ्खला स्वीकृता अस्ति "भारत-प्रशांत-आर्थिकरूपरेखा" इत्यस्य उद्देश्यं एशिया-प्रशांतक्षेत्रस्य देशैः सह आर्थिकसम्बन्धं सुदृढं कर्तुं वर्तते, परन्तु चीनदेशं हाशियाकरणं कर्तुं तस्य अभिप्रायः अस्ति । "चतुःपक्षीयचिप् एलायन्स्" अर्धचालक-उद्योगे केन्द्रितः अस्ति तथा च चीनदेशे प्रौद्योगिकी-नाकाबन्दीम् आरोपयितुं प्रयतते । एतेषां उपायानां कारणात् सामान्यं अन्तर्राष्ट्रीयव्यापारव्यवस्थां भृशं बाधितं जातम्, वैश्विक-अर्थव्यवस्थायां अनिश्चितता च वर्धिता अस्ति ।

2. विदेशेषु द्रुतवितरणव्यापारे प्रभावः

अमेरिकादेशस्य एतानि कार्याणि विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारं प्रत्यक्षतया प्रभावितयन्ति । वर्धितव्यापारबाधानां कारणेन मालवाहनस्य अधिकव्ययः जातः, द्रुतवितरणप्रक्रियाः अधिकजटिलाः दीर्घाः च अभवन् । शुल्कनीतिषु परिवर्तनेन केषाञ्चन वस्तूनाम् मूल्येषु उतार-चढावः जातः, उपभोक्तृणां क्रयणस्य इच्छा न्यूनीभूता, द्रुतवितरणस्य माङ्गल्यं च न्यूनीकृतम् तस्मिन् एव काले प्रौद्योगिकी-नाकाबन्दीभिः केषाञ्चन उच्चस्तरीय-इलेक्ट्रॉनिक-उत्पादानाम् आयात-निर्यातयोः प्रतिबन्धः कृतः, येन सम्बन्धित-एक्स्प्रेस्-वितरण-व्यापाराणां विकासः प्रभावितः अभवत्

3. द्रुतवितरणकम्पनीनां सामनाकरणरणनीतयः

एतेषां आव्हानानां सम्मुखे एक्स्प्रेस्-वितरण-कम्पनीभिः स्वस्य परिचालन-रणनीतिषु समायोजनं कर्तव्यम् अस्ति । विभिन्नदेशानां सर्वकारैः सह संचारं सुदृढं कुर्वन्तु, अधिकं अनुकूलं नीतिवातावरणं च प्रयतन्ते। रसदजालस्य अनुकूलनं कृत्वा परिवहनव्ययस्य न्यूनीकरणं कुर्वन्तु। विविधसेवानां विस्तारं कुर्वन्तु अस्माकं प्रतिस्पर्धां च वर्धयन्तु। तस्मिन् एव काले वयं प्रौद्योगिकीसंशोधनविकासयोः निवेशं वर्धयिष्यामः तथा च जटिलस्य परिवर्तनशीलस्य च विपण्यवातावरणस्य सामना कर्तुं द्रुतवितरणसेवानां बुद्धिस्तरं सुधारयिष्यामः।

4. भविष्यस्य दृष्टिकोणम्

यद्यपि विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारे सम्प्रति अनेकानि कष्टानि सन्ति तथापि वैश्विक अर्थव्यवस्थायाः क्रमिकपुनरुत्थानेन व्यापारसहकार्यस्य निरन्तरं सुदृढीकरणेन च भविष्ये परिवर्तनस्य आशा अद्यापि वर्तते सर्वैः देशैः मिलित्वा अधिकसमतापूर्णस्य, मुक्तस्य, समावेशीस्य च वैश्विकव्यापारव्यवस्थायाः स्थापनां प्रवर्तयितुं विदेशेषु एक्स्प्रेस्-वितरण-व्यापारस्य कृते उत्तम-विकास-स्थितयः निर्मातुं च कार्यं कर्तव्यम् |. एक्स्प्रेस् डिलिवरी कम्पनीभ्यः अपि निरन्तरं नवीनतां कर्तुं, विपण्यपरिवर्तनस्य अनुकूलनं कर्तुं, उपभोक्तृभ्यः उत्तमाः अधिककुशलसेवाः च प्रदातुं च आवश्यकता वर्तते । वयं मन्यामहे यत् सर्वेषां पक्षानां संयुक्तप्रयत्नेन विदेशेषु द्वारे द्वारे द्रुतवितरणव्यापारस्य भविष्यं उज्ज्वलं भविष्यति।