समाचारं
समाचारं
Home> उद्योगसमाचारः> "विदेशेषु डोर-टू-डोर एक्सप्रेस् वितरणं तथा च बुद्धिमान् निर्माणार्थं शेन्झेनस्य नवीनवित्तपोषणस्य स्थितिः"।
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
1. विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां वर्तमानस्थितिः, चुनौतीः च
विदेशेषु द्वारे द्वारे द्रुतवितरणसेवाः अन्तिमेषु वर्षेषु तीव्रगत्या विकसिताः सन्ति, सीमापारं ई-वाणिज्यस्य अन्तर्राष्ट्रीयव्यापारस्य च अनिवार्यः भागः अभवन् उपभोक्तारः विदेशात् प्रत्यक्षतया गृहे एव मालम् प्राप्तुं शक्नुवन्ति इति अपेक्षाभिः परिपूर्णाः सन्ति, एतेन सुविधायाः कारणात् विदेशेषु शॉपिङ्ग्-उत्साहः अभवत् परन्तु अस्याः सेवायाः अपि अनेकानि आव्हानानि सन्ति । प्रथमः रसदव्ययस्य विषयः अस्ति । सीमापारपरिवहनं बहुविधं लिङ्कं सम्मिलितं भवति, यत्र परिवहनं, सीमाशुल्कनिष्कासनं, वितरणम् इत्यादयः सन्ति प्रत्येकं लिङ्के बृहत् परिमाणेन संसाधनानाम्, व्ययस्य च आवश्यकता भवति उच्चरसदव्ययः न केवलं उपभोक्तृणां शॉपिङ्गव्ययस्य वृद्धिं करोति, अपितु व्यापारिणां लाभान्तरं अपि निपीडयति । द्वितीयं, परिवहनस्य समयबद्धतायाः अनिश्चितता अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च रसदव्यवस्था, सीमाशुल्कनीतिः इत्यादीनां कारकानाम् कारणात् विदेशेषु द्रुतगतिना वितरणस्य परिवहनसमयः प्रायः सम्यक् पूर्वानुमानं कर्तुं कठिनं भवति दीर्घकालं प्रतीक्षया उपभोक्तृषु असन्तुष्टिः उत्पद्येत, शॉपिंग-अनुभवं च प्रभावितं कर्तुं शक्नोति । तदतिरिक्तं सीमाशुल्कनीतिषु परिवर्तनं विदेशेषु द्वारे द्वारे द्रुतवितरणसेवासु अपि महत्त्वपूर्णा आव्हाना अस्ति । विभिन्नेषु देशेषु क्षेत्रेषु च आयातितवस्तूनाम् कृते भिन्नाः नियामकनीतयः सन्ति नीतिसमायोजनेन मालस्य निरोधः, करशुल्कयोः वृद्धिः इत्यादीनि समस्याः उत्पद्यन्ते, येन व्यञ्जनसेवासु बहु असुविधा भविष्यति2. श्रृङ्खला शेन्झेन लिआंगजियांग बुद्धिमान् विनिर्माणस्य वित्तपोषणं तस्य प्रभावः च
शेन्झेन् लिआंगजियांग बुद्धिमान् विनिर्माण प्रौद्योगिकी कं, लिमिटेड् इत्यनेन हालमेव स्वस्य श्रृङ्खला ए वित्तपोषणस्य घोषणा कृता यद्यपि तस्य मुख्यव्यापारः गैर-मानक (सुपर) परिशुद्धता कोर घटकानां उत्पादनम् अस्ति, तथापि अस्य वित्तपोषणस्य आयोजनस्य सम्पूर्णस्य उद्योगस्य सम्बन्धितक्षेत्राणां च महत् महत्त्वम् अस्ति। अस्मिन् वित्तपोषणे भागं गृह्णन्ति संस्थाः वर्टेक्स इन्वेस्टमेण्ट् चाइना फण्ड्, हुआये तियानचेङ्ग कैपिटल, जिउहे वेञ्चर् कैपिटल इत्यादयः सुप्रसिद्धाः निवेशसंस्थाः सन्ति एतेषां संस्थानां सम्मिलितत्वेन न केवलं शेन्झेन् लिआङ्गजियाङ्ग इंटेलिजेण्ट् मैन्युफैक्चरिंग् इत्यस्य आर्थिकसमर्थनं भवति, अपितु महत्त्वपूर्णं यत्, एतत् समृद्धं उद्योगसंसाधनं प्रबन्धनस्य अनुभवं च आनयति। एतेन शेन्झेन् लिआङ्गजियाङ्ग इंटेलिजेण्ट् मैन्युफैक्चरिंग् इत्यस्य प्रौद्योगिकीसंशोधनविकासक्षमतासु सुधारं कर्तुं, उत्पादनपरिमाणस्य विस्तारं कर्तुं, बाजारविन्यासस्य अनुकूलनं कर्तुं, उद्योगे प्रतिस्पर्धां च अधिकं वर्धयितुं साहाय्यं भविष्यति। सम्पूर्णस्य उद्योगस्य कृते शेन्झेन् लिआङ्गजियाङ्ग इंटेलिजेण्ट् मैन्युफैक्चरिंग् इत्यस्य सफलवित्तपोषणं श्रृङ्खलाप्रतिक्रियां प्रेरयितुं शक्नोति। अन्याः अपि एतादृशाः कम्पनयः सक्रियरूपेण वित्तपोषणस्य अवसरान् अन्वेष्टुं उद्योगे नवीनतां विकासं च प्रवर्तयितुं प्रोत्साहिताः भवेयुः । तत्सह, एतेन अस्मिन् क्षेत्रे ध्यानं दातुं उद्योगस्य एकीकरणं उन्नयनं च प्रवर्तयितुं अधिका पूंजी अपि आकर्षयितुं शक्यते ।3. विदेशेषु डोर-टू-डोर एक्सप्रेस वितरणस्य वित्तपोषणस्य च शेन्झेन कियानजियांग बुद्धिमान् विनिर्माणस्य सम्भाव्यसम्बन्धः
असम्बद्धा प्रतीयमानस्य विदेशेषु डोर-टू-डोर-एक्सप्रेस्-वितरणसेवा तथा च शेन्झेन् लिआङ्गजियाङ्ग इंटेलिजेण्ट् मैन्युफैक्चरिंग् इत्यस्य श्रृङ्खला ए वित्तपोषणं वास्तवतः सम्भाव्यसम्बद्धाः सन्ति औद्योगिकशृङ्खलायाः दृष्ट्या शेन्झेन् लिआङ्गजियाङ्ग इंटेलिजेण्ट् मैन्युफैक्चरिंग् इत्यनेन उत्पादितानां गैर-मानक-(सुपर) परिशुद्धता-कोर-घटकानाम् उपयोगः रसद-उपकरणानाम् निर्माणे भवितुं शक्यते, येन रसद-परिवहनस्य दक्षतायां सटीकतायां च सुधारः भवति अधिककुशल-रसद-उपकरणैः विदेशेषु द्रुत-वितरण-सेवानां परिवहन-समयानुकूलतायां सेवा-गुणवत्तायां च सुधारः भविष्यति, रसद-व्ययस्य न्यूनीकरणं च अपेक्षितम् अस्ति अपरपक्षे शेन्झेन्-नगरस्य बुद्धिमान्-निर्माणस्य विकासः सम्बन्धित-उत्तर-अधः-उद्योगानाम् समृद्धिं चालयितुं शक्नोति । यथा - कच्चामालस्य आपूर्तिकर्तारः, भागनिर्मातारः, रसदसेवाप्रदातारः इत्यादयः अस्य लाभं प्राप्नुवन्ति । यथा यथा एतेषां कम्पनीनां व्यापारः वर्धते तथा तथा विदेशेषु द्वारे द्वारे द्रुतवितरणसेवानां मागः अपि तदनुसारं वर्धयितुं शक्नोति, अतः अस्याः सेवायाः अग्रे विकासः प्रवर्धितः भवति4. भविष्यस्य सम्भावनाः बोधाः च
सारांशतः, यद्यपि विदेशेषु द्वारे द्वारे एक्स्प्रेस् वितरणसेवा तथा शेन्झेन् लिआङ्गजियाङ्ग बुद्धिमान् विनिर्माणस्य श्रृङ्खला ए वित्तपोषणं विभिन्नक्षेत्रेषु अन्तर्भवति तथापि वैश्वीकरणस्य अर्थव्यवस्थायाः सन्दर्भे तेषां परस्परप्रभावस्य समन्वितविकासस्य च अवहेलना कर्तुं न शक्यते विदेशेषु एक्स्प्रेस्-द्वार-द्वार-सेवानां कृते, उपभोक्तृणां वर्धमान-आवश्यकतानां पूर्तये व्ययस्य न्यूनीकरणाय, समय-समये सुधारं कर्तुं, सेवा-गुणवत्तां च सुधारयितुम् भविष्ये निरन्तर-नवीनीकरणस्य अनुकूलनस्य च आवश्यकता भविष्यति तत्सह, सीमापारव्यापारस्य विकासं संयुक्तरूपेण प्रवर्धयितुं सम्बन्धित-उद्योगैः सह सहकार्यं सुदृढं कर्तव्यम् । शेन्झेन् लिआङ्गजियाङ्ग इंटेलिजेण्ट् मैन्युफैक्चरिंग् तथा तत्सदृशानां प्रौद्योगिकीकम्पनीनां कृते वित्तपोषणेन आनयितानां अवसरानां पूर्णं उपयोगः करणीयः, अनुसन्धानविकासयोः निवेशं वर्धयितुं, मूलप्रतिस्पर्धां वर्धयितुं, उद्योगस्य विकासे अधिकं योगदानं च दातव्यम्। संक्षेपेण, अस्मिन् परस्परनिर्भर-आर्थिक-जगति विविध-क्षेत्राणां विकासः एकान्तवासः नास्ति |.