सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> रूस-युक्रेनयोः स्थितिः अन्तर्गतं रसदस्य विषये एकः नूतनः दृष्टिकोणः

रूस-युक्रेनयोः स्थितिः अन्तर्गतं रसदस्य विषये नूतनः दृष्टिकोणः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् इत्यस्य कुशलपरिवहनलक्षणैः शान्तिकाले आर्थिकविकासे महत्त्वपूर्णं योगदानं कृतम् अस्ति । एतत् शीघ्रमेव मालस्य गन्तव्यस्थानं प्रति प्रदातुं शक्नोति, जनानां समयस्य, कार्यक्षमतायाः च अन्वेषणं तृप्तं करोति । परन्तु युद्धकाले तनावस्य वा समये विमानयानस्य अनेकप्रतिबन्धाः भवन्ति । यथा यथा वायुक्षेत्रनियन्त्रणं कठिनं भवति तथा तथा मार्गाणां पुनः योजना करणीयम्, परिवहनव्ययः अपि वर्धते ।

रूस-युक्रेन-देशयोः स्थितिं उदाहरणरूपेण गृहीत्वा सैन्यकार्यक्रमैः केषुचित् क्षेत्रेषु परिवहनस्य आधारभूतसंरचनायाः क्षतिः अभवत्, भूपरिवहनस्य च अनेकानि कष्टानि सन्ति अस्मिन् समये एयरएक्स्प्रेस् इत्यस्य महत्त्वं अधिकं प्रमुखं भवति । भूमौ विघ्नान् परिहर्तुं शक्नोति, वायुमार्गेण च तत्कालं आवश्यकं सामानं प्रदातुं शक्नोति ।

तस्मिन् एव काले एयरएक्स्प्रेस् उद्योगस्य परिचालनप्रतिरूपं विकासरणनीतिः च एतस्याः परिस्थित्याः कारणात् परिवर्तयिष्यति । अनिश्चिततायाः सामना कर्तुं कम्पनीभिः जोखिममूल्यांकनस्य प्रतिक्रियाक्षमतायाः च सुदृढीकरणं, रसदजालस्य अनुकूलनं, परिवहनस्य लचीलतां विश्वसनीयतां च सुधारयितुम् आवश्यकम् अस्ति

तदतिरिक्तं स्थूलदृष्ट्या अन्तर्राष्ट्रीयस्थितौ परिवर्तनेन एयर एक्स्प्रेस् इत्यस्य वैश्विकविपण्यसंरचना अपि प्रभाविता भविष्यति । व्यापारप्रवाहस्य परिवर्तनं विषमक्षेत्रीय आर्थिकविकासः इत्यादयः कारकाः एयरएक्सप्रेस्व्यापारस्य पुनर्वितरणं समायोजनं च कर्तुं शक्नुवन्ति

संक्षेपेण यद्यपि एयर एक्स्प्रेस् इत्यस्य उपरि रूस-युक्रेन-देशयोः स्थितिः प्रत्यक्षतया सम्बद्धः नास्ति तथापि गहनविश्लेषणेन ज्ञास्यति यत् तयोः मध्ये परस्परं प्रभावः प्रतिबन्धसम्बन्धः च अस्ति एयरएक्स्प्रेस्-उद्योगस्य निरन्तर-स्वस्थ-विकासस्य प्रवर्धनार्थं अस्माभिः एतान् परिवर्तनान् व्यापकदृष्ट्या अवगन्तुं प्रतिक्रियां च दातव्या |.