समाचारं
समाचारं
गृह> उद्योगसमाचारः> जापानीकम्पनीनां “विदेशं गमनस्य” कुशलरसदस्य च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रसदव्यवस्था उद्यमस्य रक्तवाहिनी इव भवति, उद्यमस्य "विदेशीय" यात्रायाः कृते प्रमुखपोषकाणि वितरति । तेषु विमानयानस्य कार्यक्षमता अनेकैः कम्पनीभिः अनुसृतं लक्ष्यं जातम् । तीव्रप्रतिस्पर्धायुक्ते वैश्विकविपण्ये समयः धनं वेगः च लाभः ।
जापानी इलेक्ट्रॉनिक्स उद्योगं उदाहरणरूपेण गृह्यताम् इलेक्ट्रॉनिक्स उत्पादाः अतीव शीघ्रं अपडेट् भवन्ति यदि ते शीघ्रं विपण्यं ग्रहीतुं न शक्नुवन्ति। अतः द्रुतं सटीकं च रसदवितरणं महत्त्वपूर्णम् अस्ति । एयर एक्स्प्रेस् इत्यस्य उद्भवेन एतादृशानां उद्यमानाम् दृढं समर्थनं प्राप्तम् अस्ति । एतत् अल्पतमसमये विश्वस्य सर्वेषु भागेषु उत्पादानाम् वितरणं कर्तुं शक्नोति तथा च विपण्यस्य तत्कालीन आवश्यकताः पूरयितुं शक्नोति।
न केवलं एयर एक्स्प्रेस् इत्यनेन कम्पनीनां कृते इन्वेण्ट्री-व्ययः अपि न्यूनीकरोति । पूर्वं कम्पनीभिः प्रायः विपण्यस्य अनिश्चिततायाः सामना कर्तुं बहुमात्रायां सूचीं आरक्षितुं आवश्यकम् आसीत् । परन्तु एतेन न केवलं बहु धनं गृह्णाति, अपितु प्रबन्धनव्ययः अपि वर्धते । एयर एक्स्प्रेस् इत्यस्य कुशलपरिवहनेन सह कम्पनयः दुबला उत्पादनं प्राप्तुं विपण्यतः वास्तविकसमयप्रतिक्रियायाः आधारेण उत्पादनं सूचीं च लचीलतया समायोजयितुं शक्नुवन्ति
परिधान-उद्योगे फैशन-प्रवृत्तिः तीव्रगत्या परिवर्तते । यदि जापानीवस्त्रकम्पनयः अन्तर्राष्ट्रीयविपण्ये पदस्थानं प्राप्तुम् इच्छन्ति तर्हि तेषां प्रवृत्तिभिः सह तालमेलं स्थापयित्वा नूतनानि उत्पादनानि शीघ्रमेव प्रक्षेपणीयानि। एयर एक्स्प्रेस् कम्पनीभ्यः वस्त्रस्य नवीनतमं डिजाइनं शीघ्रं विविधविक्रयस्थानकेषु वितरितुं साहाय्यं कर्तुं शक्नोति, येन उपभोक्तारः यथाशीघ्रं नवीनतमशैल्याः क्रेतुं शक्नुवन्ति इति सुनिश्चितं भवति।
जापानदेशस्य वाहननिर्माण-उद्योगं पश्यामः । वाहनभागानाम् आपूर्तिं कर्तुं अत्यन्तं उच्चसमयानुकूलता, सटीकता च आवश्यकी भवति । एयर एक्स्प्रेस् प्रमुखभागानाम् द्रुतनियोजनं सुनिश्चितं कर्तुं शक्नोति, उत्पादनरेखायाः सामान्यसञ्चालनं सुनिश्चितं कर्तुं शक्नोति, भागानां अभावात् उत्पन्नं उत्पादनविलम्बं न्यूनीकर्तुं च शक्नोति
तथापि एयर एक्सप्रेस् इति औषधं न भवति । अस्य उच्चव्ययः एकः कारकः अस्ति यत् अनेकेषां कम्पनीनां विचारः कर्तव्यः अस्ति । अल्पलाभमार्जिनयुक्तानां केषाञ्चन उत्पादानाम् कृते एयर एक्स्प्रेस् इत्यस्य उपयोगेन अत्यधिकव्ययः भवितुं शक्नोति, अतः कम्पनीयाः प्रतिस्पर्धात्मकता प्रभाविता भवति । अतः कम्पनीभिः व्ययस्य लाभस्य च मध्ये व्यापारः करणीयः ।
तदतिरिक्तं एयर एक्सप्रेस् वितरणस्य सेवागुणवत्ता विश्वसनीयता च सर्वदा सुसंगता न भवति । मौसमपरिवर्तनम्, मार्गसमायोजनम् इत्यादयः कारकाः परिवहनविलम्बं जनयितुं शक्नुवन्ति, उद्यमानाम् हानिम् अपि जनयितुं शक्नुवन्ति । अतः यदा कम्पनयः एयरएक्स्प्रेस् सेवां चिन्वन्ति तदा तेषां बहुषु कारकेषु व्यापकरूपेण विचारः करणीयः तथा च सुप्रतिष्ठितानां स्थिरसेवानां च आपूर्तिकर्तानां चयनं करणीयम्
जापानीकम्पनीनां "विदेशं गन्तुं" रणनीत्याः कृते सम्पूर्णस्य रसदव्यवस्थायाः निर्माणं महत्त्वपूर्णं कडिम् अस्ति । कुशलविकल्पेषु अन्यतमः इति नाम्ना एयर एक्स्प्रेस् इत्यनेन अन्यैः रसदविधिभिः सह सहकार्यं कृत्वा पूरकलाभान् निर्मातुं आवश्यकता वर्तते । एवं एव उद्यमाः वैश्विकविपण्ये स्थिरविकासं प्राप्तुं शक्नुवन्ति ।