सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> "चीनी विनिर्माण तथा उभरते रसद प्रपत्रों का समन्वित विकास"

"चीनी विनिर्माण तथा उदयमान रसद प्रपत्रों का समन्वित विकास"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणीय-आर्थिक-परिदृश्ये चीनीय-निर्माण-क्षेत्रे बहवः आव्हानाः, अवसराः च सन्ति । मूलप्रतिस्पर्धायाः सुधारः मूल्यशृङ्खलायाः उपरि गमनम् च चीनस्य विनिर्माण-उद्योगस्य विकासाय प्रमुखं लक्ष्यं जातम् अस्ति । एकः विनिर्माणविशालकायः इति नाम्ना फॉक्सकोन् इत्यस्य “पुनरागमनस्य” वार्ता व्यापकचर्चा उत्पन्नवती अस्ति । एतेन न केवलं विनिर्माण-उद्योगस्य विन्यास-समायोजनं प्रतिबिम्बितम्, अपितु विपण्यमागधायां औद्योगिकवातावरणे च परिवर्तनम् अपि अभिप्रेतम् ।

रसदक्षेत्रे एकं उदयमानं रूपं उदयति, अर्थात् वायुप्रवेशः। यद्यपि एयरएक्स्प्रेस् इत्यस्य उपरि पारम्परिकनिर्माणेन सह प्रत्यक्षः सम्बन्धः न दृश्यते तथापि वस्तुतः तेषां सम्बन्धः अविच्छिन्नः अस्ति । एयर एक्स्प्रेस् इत्यस्य कुशलं, द्रुतं, सटीकं च सेवालक्षणं विनिर्माणउद्योगे आपूर्तिशृङ्खलाप्रबन्धनार्थं नूतनान् विचारान् संभावनाश्च प्रददाति

एयर एक्स्प्रेस् इत्यस्य विकासेन विनिर्माणउद्योगे कच्चामालस्य क्रयणं उत्पादवितरणं च द्रुततरं लचीलं च कृतम् अस्ति । तेषां समय-संवेदनशीलानाम् भागानां घटकानां च उच्चमूल्यवर्धित-उत्पादानाम् कृते एयर एक्स्प्रेस् सुनिश्चितं कर्तुं शक्नोति यत् ते अल्पतमसमये एव स्वगन्तव्यस्थानं प्राप्नुवन्ति, येन इन्वेण्ट्री-व्ययस्य न्यूनीकरणं भवति तथा च उत्पादन-दक्षतायां सुधारः भवति तस्मिन् एव काले एयर एक्स्प्रेस् इत्यस्य सटीकवितरणसेवा रसदप्रक्रियायां त्रुटयः हानिः च न्यूनीकर्तुं उत्पादस्य गुणवत्तां ग्राहकसन्तुष्टिं च सुधारयितुम् अपि सहायकं भवितुम् अर्हति

तदतिरिक्तं एयर एक्स्प्रेस् इत्यस्य अन्तर्राष्ट्रीयजालं चीनीयविनिर्माणकम्पनीनां कृते अन्तर्राष्ट्रीयविपण्ये विस्तारार्थं दृढं समर्थनं प्रदाति । वैश्विक-आर्थिक-एकीकरणस्य प्रवृत्तेः अन्तर्गतं चीनीय-निर्माण-कम्पनीभिः शीघ्रमेव स्व-उत्पादाः विश्वस्य सर्वेषु भागेषु धकेलितुं आवश्यकम् अस्ति । एयर एक्स्प्रेस् इत्यस्य वैश्विकमार्गकवरेजः, कुशलाः सीमाशुल्कनिष्कासनसेवाः च कम्पनीभ्यः भौगोलिकप्रतिबन्धान् भङ्गयितुं, विश्वे द्रुतवितरणं प्राप्तुं, अन्तर्राष्ट्रीयविपण्ये स्वस्य प्रतिस्पर्धां वर्धयितुं च सहायं कर्तुं शक्नुवन्ति

परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चव्ययः तस्य व्यापकप्रयोगं प्रतिबन्धयन् महत्त्वपूर्णः कारकः अस्ति । न्यूनलाभयुक्तानां केषाञ्चन निर्माणोत्पादानाम् कृते एयर एक्स्प्रेस् इत्यस्य उपयोगेन कम्पनीयाः रसदव्ययः वर्धयितुं शक्यते, तस्मात् कम्पनीयाः लाभप्रदता प्रभाविता भवति तदतिरिक्तं एयरएक्स्प्रेस् परिवहनक्षमता सीमितं भवति, शिखरऋतुषु अथवा विशेषपरिस्थितौ अपर्याप्तपरिवहनक्षमता भवितुं शक्नोति, येन मालस्य समये परिवहनं प्रभावितं भवति

चीनदेशे, एयर एक्स्प्रेस्-देशे च विनिर्माणस्य समन्वितं विकासं प्राप्तुं अस्माभिः उपायानां श्रृङ्खला करणीयम् । प्रथमं, सर्वकारेण एयर एक्सप्रेस् आधारभूतसंरचनायाः निवेशं वर्धयितुं, अधिकानि एयर कार्गो केन्द्राणि, रसदपार्काणि च निर्मातव्यानि, एयर एक्सप्रेस् परिवहनक्षमतासु सेवास्तरयोः च सुधारः करणीयः। तस्मिन् एव काले निर्माणकम्पनीनां एयरएक्सप्रेस्कम्पनीनां च सहकार्यं प्रोत्साहयितुं, कम्पनीनां रसदव्ययस्य न्यूनीकरणाय च कतिपयानि नीतिसमर्थनं अनुदानं च प्रदातुं प्रासंगिकनीतयः प्रवर्तन्ते

द्वितीयं, विनिर्माणकम्पनयः स्वस्य आपूर्तिशृङ्खलाप्रबन्धनं सुदृढं कुर्वन्तु, रसदप्रक्रियाणां अनुकूलनं कुर्वन्तु, रसदपद्धतीनां तर्कसंगतरूपेण चयनं कुर्वन्तु च। केषाञ्चन तात्कालिक-महत्त्वपूर्ण-वस्तूनाम् कृते भवान् एयर-एक्स्प्रेस्-इत्यस्य चयनं कर्तुं शक्नोति; तदतिरिक्तं विनिर्माणकम्पनीभिः एयर एक्स्प्रेस् कम्पनीभिः सह दीर्घकालीनः स्थिरः सहकारीसम्बन्धः अपि स्थापयितव्यः येन संयुक्तरूपेण रसदसमाधानं विकसितुं शक्यते तथा च रसददक्षतायां सेवागुणवत्तायां च सुधारः करणीयः।

अन्ते एयर एक्स्प्रेस् कम्पनीभिः सेवाप्रतिमानानाम् नवीनीकरणं, परिचालनव्ययस्य न्यूनीकरणं, सेवागुणवत्ता च निरन्तरं करणीयम् । मार्गजालस्य अनुकूलनं, उड्डयनस्य आवृत्तिं वर्धयित्वा, उन्नतरसदप्रौद्योगिकीम् अङ्गीकृत्य एयर एक्स्प्रेस् इत्यस्य प्रतिस्पर्धायां सुधारं कुर्वन्तु। तस्मिन् एव काले वयं निर्माणकम्पनीभिः सह संचारं सहकार्यं च सुदृढं करिष्यामः, तेषां आवश्यकताः अवगच्छामः, तेभ्यः व्यक्तिगतरसदसेवाः च प्रदास्यामः।

संक्षेपेण वक्तुं शक्यते यत् चीनीयनिर्माणस्य वायुएक्सप्रेस् इत्यस्य च समन्वितः विकासः मूल्यशृङ्खलायां उपरि गन्तुं चीनीयनिर्माणस्य प्रवर्धनार्थं चीनीयनिर्माणस्य अन्तर्राष्ट्रीयप्रतिस्पर्धां वर्धयितुं च महत् महत्त्वपूर्णः अस्ति। अस्माभिः द्वयोः मध्ये सहसंबन्धं पूरकत्वं च पूर्णतया साक्षात्कर्तव्यं, तेषां समन्वितं विकासं प्रवर्धयितुं प्रभावी उपायाः करणीयाः, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तव्यम् |.