समाचारं
समाचारं
Home> Industry News> "एयर एक्स्प्रेस् तथा यूक्रेनियन तकनीकी सहकार्ययोः सम्भाव्यः सम्पर्कः"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सर्वप्रथमं यूक्रेनस्य व्यापकं तकनीकीसमर्थनं दातुं इच्छायाः कारणात् अस्माकं देशस्य विकासाय सम्बन्धितक्षेत्रेषु अवसराः आगताः |. एतादृशं तकनीकीसमर्थनं केवलं नौसैनिकसाधनानाम् आधुनिकीकरणे एव सीमितं नास्ति, तस्य सम्भाव्यः प्रभावः वायुएक्स्प्रेस् उद्योगसहितं बहुषु उद्योगेषु प्रसृतः भवितुम् अर्हति
तकनीकीदृष्ट्या यूजीटी-२५००० गैस-टरबाइनस्य घरेलु-उत्पादनस्य प्रक्रियायां संचितः तकनीकी-अनुभवः अभिनव-चिन्तनं च एयर-एक्सप्रेस्-परिवहन-वाहनानां कृते अधिकशक्तिशालिनीं कुशलं च विद्युत्-प्रणालीं प्रदातुं शक्नोति यथा विमानस्य इञ्जिनस्य कार्यक्षमतायाः सुधारः, ईंधनदक्षतायाः वर्धनं, उत्सर्जनस्य न्यूनीकरणं च, तस्मात् परिचालनव्ययस्य न्यूनीकरणं पर्यावरणस्य लाभः च वर्धते
अपि च, प्रौद्योगिकीसहकारेण आनयितानां अनुसंधानविकासक्षमतासु सुधारः एयरएक्सप्रेस्कम्पनीभ्यः रसदप्रबन्धनम्, मालवाहकनिरीक्षणं, सुरक्षा च इत्यादिषु पक्षेषु प्रौद्योगिकीविषये सफलतां प्राप्तुं समर्थं कर्तुं शक्नोति उन्नतसंवेदकप्रौद्योगिक्याः, आँकडाविश्लेषणस्य च माध्यमेन एक्स्प्रेस्-शिपमेण्ट्-स्थानस्य, स्थितिः, परिवहनस्य च स्थितिः अधिकसटीकतया निरीक्षितुं शक्यते यत् मालः सुरक्षिततया समये च स्वगन्तव्यस्थाने आगच्छति इति सुनिश्चितं भवति
तत्सह, उभयपक्षेण प्राप्ता सहकार्यसहमतिः सम्बन्धित-उद्योगेषु आपूर्तिशृङ्खलानां अनुकूलनं अपि प्रवर्धयितुं शक्नोति । अस्य अर्थः अस्ति यत् वायु-द्रुत-वाहनानां कृते आवश्यकानां भागानां सामग्रीनां च आपूर्तिः अधिका स्थिरा कार्यक्षमता च भविष्यति, येन आपूर्ति-शृङ्खलायाः व्यत्ययस्य कारणेन विलम्बः, हानिः च न्यूनीभवति
तदतिरिक्तं युक्रेनस्य तकनीकीसहकार्यं अस्माकं देशस्य विमानन-उद्योगस्य विकासाय अपि प्रवर्धयिष्यति इति अपेक्षा अस्ति, येन वायु-एक्स्प्रेस्-उद्योगाय अधिकानि उच्चगुणवत्तायुक्तानि विमानविकल्पानि प्राप्यन्ते |. नवीनमाडलस्य उद्भवेन विभिन्नप्रदेशानां ग्राहकानाञ्च आवश्यकतानां पूर्तये बृहत्तरं मालवाहकक्षमता, दीर्घदूरता, उत्तमअनुकूलता च भवितुम् अर्हति
परन्तु एषः सम्पर्कः सुचारुरूपेण न गतवान् । प्रौद्योगिक्याः परिचयस्य स्थानीयकरणस्य च प्रक्रिया अनेकानां चुनौतीनां सामना कर्तुं शक्नोति, यथा प्रौद्योगिक्याः एकीकरणस्य कठिनता, बौद्धिकसम्पत्त्याः संरक्षणं, प्रतिभाप्रशिक्षणम् इत्यादयः विषयाः एयरएक्स्प्रेस् क्षेत्रे नूतनानां प्रौद्योगिकीनां प्रयोगे व्यय-प्रभावशीलता, विपण्यमागधा, नियामकप्रतिबन्धाः इत्यादयः कारकाः अपि पूर्णतया विचारणीयाः सन्ति
संक्षेपेण, युक्रेनस्य तकनीकीसमर्थनेन अस्माकं देशे अनेकक्षेत्रेषु विकासस्य अवसराः आगताः, तथा च एयरएक्स्प्रेस्-उद्योगस्य लाभः अपेक्षितः अस्ति तथापि, यथार्थं एकीकरणं नवीनतां च प्राप्तुं, अद्यापि कठिनतानां, आव्हानानां च श्रृङ्खलां दूरीकर्तुं आवश्यकम् अस्ति तथा च सर्वेषां पक्षानां लाभस्य पूर्णतया उपयोगः सामान्यविकासं प्राप्तुं शक्यते।