समाचारं
समाचारं
Home> Industry News> एयर एक्स्प्रेस् पृष्ठतः नवीन आर्थिक अवसराः तथा च आयोजनेषु उपस्थिताः स्थानीयगणमान्यजनाः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् कुशलं द्रुतं च भवति, आर्थिकक्रियाकलापानाम् दृढं समर्थनं प्रदाति । सिचुआन्-प्रान्तं उदाहरणरूपेण गृहीत्वा अर्थव्यवस्थायाः निरन्तरविकासेन सह रसदवेगस्य गुणवत्तायाः च आवश्यकताः दिने दिने वर्धन्ते एयरएक्स्प्रेस् इत्यस्य उद्भवेन मालस्य परिवहनसमयः बहु लघुः अभवत्, उद्यमानाम् इन्वेण्ट्री-व्ययः न्यूनीकृतः, विपण्यप्रतिक्रियायाः वेगः च सुदृढः अभवत्, अतः व्यापारस्य समृद्धिः आर्थिकवृद्धिः च प्रवर्धिता
स्थानीय आर्थिकविकासे निवेशस्य आकर्षणं कार्यस्य महत्त्वपूर्णः भागः भवति । विदेशीयनिवेशस्य आकर्षणे एयरएक्सप्रेस्सेवासहितं कुशलं रसदव्यवस्थायाः महत् महत्त्वम् अस्ति । निवेशकाः प्रायः कस्यचित् क्षेत्रस्य आधारभूतसंरचनायाः, रसदक्षमतायाः च विचारं कुर्वन्ति । सम्पूर्णं वायु-एक्सप्रेस्-जालं भवति चेत् कम्पनीयाः कच्चामालस्य आपूर्तिः उत्पादविक्रयणं च अधिकं सुलभं कर्तुं शक्यते, कम्पनीयाः प्रतिस्पर्धां वर्धयितुं शक्यते, तथा च अधिकानि निवेशपरियोजनानि आकर्षयितुं शक्यन्ते
तत्सह एयरएक्स्प्रेस्-उद्योगस्य विकासेन सम्बन्धित-उद्योगानाम् अपि उदयः अभवत् । यथा, एयरएक्स्प्रेस् मेलस्य पैकेजिंग्, गोदाम, वितरणम् इत्यादयः पक्षाः बहूनां रोजगारस्य अवसरान् सृज्यन्ते एतेन न केवलं स्थानीयनिवासिनः कार्याणि प्राप्यन्ते, अपितु श्रमबलस्य गुणवत्तायाः उन्नयनं अपि प्रवर्धयति ।
उद्घाटनसमारोहे उपस्थितस्य ज़ियान् पिंगिङ्गस्य नेतृत्वस्य आयोजनं प्रति प्रत्यागत्य आर्थिकविकासस्य प्रवर्धनार्थं स्थानीयतया आयोजितः महत्त्वपूर्णः कार्यक्रमः भवितुम् अर्हति एतादृशानां क्रियाकलापानाम् उद्देश्यं प्रायः क्षेत्राणां मध्ये सहकार्यं सुदृढं कर्तुं, औद्योगिक-उन्नयनं प्रवर्धयितुं, अधिकं निवेशं प्रतिभां च आकर्षयितुं च भवति । एयरएक्स्प्रेस्-उद्योगस्य विकासेन एतेषां लक्ष्याणां साकारीकरणाय निःसंदेहं दृढं समर्थनं प्राप्तम् ।
तदतिरिक्तं स्थूलदृष्ट्या वायुएक्सप्रेस् उद्योगस्य विकासस्य अपि समन्वितक्षेत्रीयविकासस्य प्रवर्धने महत् महत्त्वम् अस्ति । अस्माकं देशस्य विशालः प्रदेशः अस्ति, भिन्न-भिन्न-प्रदेशेषु आर्थिक-विकासस्य, संसाधन-सम्दानस्य च भिन्नाः स्तराः सन्ति । एयर एक्स्प्रेस् भौगोलिकप्रतिबन्धान् भङ्गयितुं, संसाधनानाम् इष्टतमविनियोगं प्रवर्धयितुं, तुल्यकालिकरूपेण पिछड़ा आर्थिकविकासयुक्तान् क्षेत्रान् विकसितक्षेत्रेषु विपण्यावसरं प्रौद्योगिकीसाधनं च साझां कर्तुं सक्षमं कर्तुं शक्नोति, येन क्षेत्रीयअन्तरालानि संकुचितानि सामान्यविकासं च प्राप्तुं शक्यन्ते
वैश्विक आर्थिकसमायोजनस्य वर्तमानसन्दर्भे अन्तर्राष्ट्रीयव्यापारः अधिकाधिकं प्रचलति । एयरएक्स्प्रेस् द्रुततरं सुरक्षितं च लक्षणं कृत्वा सीमापारव्यापारस्य अनिवार्यः भागः अभवत् । एतत् कम्पनीभ्यः अन्तर्राष्ट्रीयविपण्यमागधानां प्रति अधिकशीघ्रं प्रतिक्रियां दातुं, उत्पादप्रतिस्पर्धासु सुधारं कर्तुं, अन्तर्राष्ट्रीयविपण्यभागस्य विस्तारं कर्तुं च समर्थयति ।
संक्षेपेण वक्तुं शक्यते यत् वायु-एक्सप्रेस्-उद्योगस्य विकासः स्थानीय-अर्थव्यवस्थायाः समृद्ध्या सह निकटतया सम्बद्धः अस्ति । सर्वेषु स्तरेषु नेतारणाम् ध्यानं समर्थनं च वायु-एक्सप्रेस्-उद्योगस्य कृते उत्तमं विकास-वातावरणं निर्मास्यति, तस्य निरन्तर-नवीनीकरणस्य प्रगतेः च प्रवर्धनं करिष्यति, आर्थिक-विकासे च नूतन-जीवनशक्तिं प्रविशति |.