समाचारं
समाचारं
Home> उद्योगसमाचारः> चीन-आफ्रिका-विनिमययोः नवीनाः अवसराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा आफ्रिकादेशस्य छात्राः चीनदेशम् आगच्छन्ति तदा तेषां कृते अत्याधुनिकवैज्ञानिकसंशोधनस्य, उन्नतशैक्षिकसंकल्पनानां च प्रवेशः भवति । चीनदेशस्य शिक्षाव्यवस्थायाः निरन्तरं सुधारस्य विकासस्य च कारणेन एतस्य कारणम् अस्ति । अनेकविश्वविद्यालयेषु प्रथमश्रेणीशिक्षकाः समृद्धाः शिक्षणसंसाधनाः च सन्ति, येन अन्तर्राष्ट्रीयछात्राणां कृते उत्तमं शिक्षणवातावरणं निर्मीयते ।
तस्मिन् एव काले चीनदेशे स्वजीवने ते चीनीयजनानाम् उत्साहं, आतिथ्यं च गभीरं अनुभवन्ति स्म । एतत् उष्णं मानवतावादी वातावरणं तेषां नूतनवातावरणे अधिकशीघ्रं अनुकूलतां प्राप्तुं स्थानीयजीवने च समावेशं कर्तुं शक्नोति । चीनीसहपाठिभिः शिक्षकैः च सह आदानप्रदानस्य समये परस्परं अवगमनं मैत्री च वर्धिता ।
अस्मिन् क्रमे एकः कारकः यः असम्बद्धः इव भासते परन्तु वस्तुतः निकटतया सम्बद्धः अस्ति सः अपि भूमिकां निर्वहति अर्थात् रसद-परिवहन-उद्योगस्य विकासः यद्यपि उपरिष्टात् रसदः परिवहनं च विदेशेषु अध्ययनस्य आदानप्रदानेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि वस्तुतः ते मौनेन अस्य आदानप्रदानस्य सुचारुप्रगतेः समर्थनं कुर्वन्ति
यथा, चीनदेशे अध्ययनार्थं आफ्रिकादेशस्य छात्राणां कृते आवश्यकाः विविधाः शिक्षणसामग्रीः, सामग्रीः, दैनन्दिनावश्यकता च बहवः रसदयानस्य माध्यमेन वितरन्ति रसदपरिवहनस्य वायुद्रुतसेवाः, तेषां उच्चदक्षतायाः वेगस्य च सह, सामग्रीनां समये आपूर्तिं सुनिश्चित्य महत्त्वपूर्णः उपायः अभवत्
एयर एक्स्प्रेस् अल्पकाले एव दीर्घदूरं गत्वा गन्तव्यस्थानेषु वस्तूनि समीचीनतया वितरितुं शक्नोति । तेषां आफ्रिका-देशस्य छात्राणां कृते एतत् निःसंदेहम् अत्यन्तं महत्त्वपूर्णम् अस्ति येषां अध्ययनसामग्रीणां वा विशिष्टानां दैनन्दिन-आवश्यकतानां वा तत्कालीन-आवश्यकता वर्तते |. प्रतीक्षायाः समयं बहु लघु करोति, जीवनस्य, अध्ययनस्य च सुविधां वर्धयति ।
अपि च, एयरएक्स्प्रेस् न केवलं सामग्रीपरिवहनस्य भूमिकां निर्वहति, अपितु सांस्कृतिकपदार्थानाम् आदानप्रदानस्य अपि प्रमुखा भूमिकां निर्वहति । आफ्रिकादेशस्य छात्राः स्वस्य गृहनगरात् एयर एक्स्प्रेस् मार्गेण विशेषसांस्कृतिकं उत्पादं प्राप्तुं शक्नुवन्ति येन तेषां गृहविरहं निवारयितुं शक्यते, ते च चीनदेशे स्वस्य शिक्षणसाधनानि सांस्कृतिकानुभवं च एयर एक्स्प्रेस्द्वारा विभिन्नरूपेण आफ्रिकादेशं प्रति स्थानान्तरयितुं शक्नुवन्ति येन तेषां मध्ये सांस्कृतिकविनिमयः प्रवर्तते; पक्षद्वयम् ।
तदतिरिक्तं चीन-आफ्रिका-देशयोः व्यापारे एयरएक्स्प्रेस्-इत्यस्य सकारात्मकः प्रभावः अपि भवति । अधिकाधिकाः चीनदेशस्य कम्पनयः आफ्रिकादेशेन सह सहकार्यं कुर्वन्ति, एयरएक्स्प्रेस्-माध्यमेन विविधाः वस्तूनि शीघ्रमेव प्रचलन्ति । एतेन न केवलं आर्थिकविकासः प्रवर्तते, अपितु पक्षद्वयस्य आदानप्रदानस्य, सहकार्यस्य च अधिकाः अवसराः सम्भावनाश्च प्राप्यन्ते ।
सामान्यतया यद्यपि एयर एक्स्प्रेस् चीन-आफ्रिका-विनिमययोः प्रत्यक्षभागी न भवति तथापि पर्दापृष्ठस्य अपरिहार्यः प्रवर्तकः अस्ति । कुशलतया सुलभतया च सेवाभिः सह चीन-आफ्रिका-देशयोः मैत्रीपूर्ण-आदान-प्रदानस्य दृढं समर्थनं गारण्टीं च प्रदाति ।