सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "चीनी रूटरतः वैश्विकरसदपर्यन्तं: व्यापारस्य प्रौद्योगिक्याः च परस्परं गूंथनम्"

"चीनी रूटरतः वैश्विकरसदपर्यन्तं: व्यापारस्य प्रौद्योगिक्याः च चौराहः"।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एयरएक्स्प्रेस् इत्यस्य तीव्रविकासेन अन्तर्राष्ट्रीयव्यापारे महती सुविधा अभवत् । एतत् मालवाहनस्य समयं लघु करोति, रसददक्षतां वर्धयति, कम्पनीभ्यः विपण्यमाङ्गल्याः शीघ्रं प्रतिक्रियां दातुं च समर्थयति । परन्तु अस्य उद्योगस्य विकासः सुचारुरूपेण न अभवत् ।

एकतः एयर एक्स्प्रेस् उच्चव्ययस्य समस्यायाः सम्मुखीभवति । ईंधनस्य मूल्येषु उतार-चढावः, विमानस्थानकसुविधायाः उपयोगशुल्कं, श्रमव्ययस्य वृद्धिः च सर्वाणि एयरएक्स्प्रेस् कम्पनीषु पर्याप्तं दबावं जनयन्ति व्ययस्य न्यूनीकरणाय कम्पनीभिः स्वस्य परिचालनमाडलस्य निरन्तरं अनुकूलनं, विमानस्य उपयोगे सुधारः, अनावश्यकसम्बद्धानां न्यूनीकरणं च आवश्यकम् ।

अपरपक्षे सुरक्षाविषया अपि एयरएक्स्प्रेस् उद्योगस्य कृते प्रमुखा आव्हाना अस्ति । परिवहनकाले मालस्य क्षतिः, नष्टः, चोरितः वा भवितुम् अर्हति । तदतिरिक्तं एयर एक्स्प्रेस् आतङ्कवादीनां धमकीनां, अवैधवस्तूनाम् परिवहनस्य च जोखिमस्य सामनां करोति । अतः सुरक्षानिरीक्षणं निवारकपरिहारं च सुदृढं कर्तुं महत्त्वपूर्णम् अस्ति।

चीनदेशस्य रूटर्-इत्यस्य अमेरिका-देशेन लक्षितस्य घटनायाः विषये पुनः आगत्य। अस्मिन् न केवलं तकनीकीस्तरस्य स्पर्धा भवति, अपितु अन्तर्राष्ट्रीयव्यापारे राजनैतिककारकाणां प्रतिबिम्बं भवति । अमेरिकादेशः तथाकथितस्य "सुरक्षाधमकी" इत्यस्य आधारेण चीनीयमार्गान् प्रतिबन्धयति, दमनं च करोति ।

एतादृशः व्यापारसंरक्षणवादः न केवलं चीनीयकम्पनीनां वैधाधिकारस्य हितस्य च हानिं करोति, अपितु वैश्विकव्यापारव्यवस्थायां अपि प्रभावं करोति । वैश्वीकरणस्य युगे देशैः व्यापारबाधाः स्थापयित्वा प्रतिस्पर्धां बाधितुं न अपितु सहकार्यं सुदृढं कृत्वा प्रौद्योगिकीनवाचारं व्यापारविकासं च संयुक्तरूपेण प्रवर्धनीयम्।

अन्तर्राष्ट्रीयव्यापारे विकासस्य प्रवर्धनार्थं प्रौद्योगिकीनवाचारः सर्वदा प्रमुखशक्तिः एव अस्ति । अमेरिकादेशस्य दबावस्य सामनां कुर्वन् चीनीय-रूटर-कम्पनीभिः अनुसन्धान-विकासयोः निवेशं वर्धयित्वा स्व-उत्पादानाम् तकनीकी-सामग्री-प्रतिस्पर्धा-क्षमतायां सुधारः करणीयः तत्सह चीनदेशेन बौद्धिकसम्पत्तिरक्षणमपि सुदृढं कृत्वा उद्यमानाम् कृते उत्तमं नवीनतायाः वातावरणं निर्मातव्यम्।

एयरएक्स्प्रेस् उद्योगे अपि निरन्तरं प्रौद्योगिकी नवीनतायाः आवश्यकता वर्तते। यथा, मार्गनियोजनं मालवितरणं च अनुकूलितुं, परिवहनस्य सटीकतायां समयसापेक्षतायां च सुधारं कर्तुं बृहत्दत्तांशस्य कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगः कर्तुं शक्यते तदतिरिक्तं हरितवायु-एक्सप्रेस्-विकासः भविष्ये अपि महत्त्वपूर्णा दिशा अस्ति, उद्योगस्य कार्बन-उत्सर्जनस्य न्यूनीकरणाय नूतन-इन्धनानां ऊर्जा-बचत-प्रौद्योगिकीनां च उपयोगेन

संक्षेपेण, एयरएक्स्प्रेस् उद्योगस्य चीनीयरूटर-उद्योगस्य च स्थायिविकासं प्राप्तुं जटिले नित्यं परिवर्तनशीलस्य च अन्तर्राष्ट्रीयवातावरणे निरन्तरं अनुकूलतां नवीनतां च कर्तुं आवश्यकता वर्तते। तस्मिन् एव काले सर्वैः देशैः न्यायस्य, न्यायस्य, मुक्ततायाः च सिद्धान्तानां पालनं करणीयम्, संयुक्तरूपेण च उत्तमः अन्तर्राष्ट्रीयव्यापारव्यवस्था निर्मातव्या ।