सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> PICC इत्यस्मिन् Wang Tingke इत्यस्य कार्यपरिवर्तनस्य आधुनिकरसदस्य च सूक्ष्मः कडिः

वाङ्ग टिङ्के इत्यस्य पीआईसीसी इत्यस्मिन् कार्यपरिवर्तनस्य आधुनिकरसदस्य च सूक्ष्मः कडिः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रसदस्य वित्तस्य च निकटसमायोजनम्

आधुनिकरसदस्य कुशलं संचालनं वित्तीयसमर्थनात् पृथक् कर्तुं न शक्यते। वित्तस्य महत्त्वपूर्णभागत्वेन रसदकम्पनीनां जोखिमप्रबन्धनार्थं बीमा महत्त्वपूर्णा अस्ति । पीआईसीसी इत्यत्र वाङ्ग टिङ्के इत्यस्य स्थितिपरिवर्तनं रसद-उद्योगस्य कृते पीआईसीसी-बीमा-रणनीतिं सेवा-प्रतिरूपं च प्रभावितं कर्तुं शक्नोति । एतत् परिवहनप्रक्रियायाः समये रसदकम्पनीनां जोखिमसंरक्षणस्य प्रमाणेन सह प्रत्यक्षतया सम्बद्धं भविष्यति, येन तेषां परिचालनव्ययः सेवागुणवत्ता च प्रभाविता भविष्यति

विपण्यविश्वासः उद्योगविकासः च

उच्चस्तरीयकर्मचारिणां परिवर्तनेन कम्पनीयां विपण्यविश्वासस्य उतार-चढावः भवितुं शक्नोति । रसदक्षेत्रे निवेशकानां विश्वासः सम्बन्धितकम्पनीनां वित्तपोषणक्षमतां विस्तारयोजनां च प्रभावितं करिष्यति। यदि वाङ्ग टिङ्के इत्यस्य त्यागपत्रस्य कारणेन पीआईसीसी विपण्यां निश्चितं अनिश्चिततां जनयति तर्हि बीमासहकार्यं याचन्ते सति रसदकम्पनयः अधिकं सावधानाः भवेयुः, अतः सम्पूर्णस्य उद्योगस्य विकासस्य गतिः प्रभाविता भवितुम् अर्हति

नीतिमार्गदर्शनं उद्योगस्य मानदण्डाः च

बीमा-रसद-उद्योगयोः राष्ट्रियनीतिमार्गदर्शनस्य महत्त्वपूर्णा अग्रणी भूमिका अस्ति । वाङ्ग टिङ्के इत्यस्य राजीनामा नीतिप्रतिक्रियायां पीआईसीसी इत्यस्य समायोजनं प्रतिबिम्बयितुं शक्नोति। एतेन रसद-उद्योगः परिवर्तनशील-नीति-वातावरणस्य अनुकूलतायै स्वस्य अनुपालनस्य मानकीकरणस्य च पुनः परीक्षणं कर्तुं प्रेरितुं शक्नोति, येन एयर-एक्स्प्रेस्-आदि-व्यापाराणां स्थिर-विकासः सुनिश्चितः भवति

प्रतियोगिता परिदृश्य एवं सहयोग की स्थिति

बीमाविपण्यस्य प्रतिस्पर्धात्मकपरिदृश्ये परिवर्तनेन रसदकम्पनीनां चयनं प्रभावितं कर्तुं शक्यते । विभिन्नबीमाकम्पनीनां सेवासु, मूल्येषु, शर्तेषु च भेदः रसदकम्पनीनां कृते स्वसहभागिनां पुनः मूल्याङ्कनं कर्तुं प्रेरयिष्यति। एतेन रसदक्षेत्रे बीमाउद्योगे तीव्रप्रतिस्पर्धा प्रवर्तयितुं शक्यते, येन कम्पनयः एयर एक्स्प्रेस् इत्यादीनां उच्चमूल्यानां रसदव्यापाराणां आवश्यकतानां अधिकतया पूर्तये स्वउत्पादानाम् अनुकूलनं कर्तुं प्रेरिताः भवेयुः

प्रौद्योगिकी नवीनता तथा सेवा उन्नयन

अङ्कीययुगे उद्योगविकासस्य प्रवर्धनाय प्रौद्योगिकीनवाचारः एव कुञ्जी अस्ति । वाङ्ग टिङ्के इत्यस्य प्रस्थानेन प्रौद्योगिकीसंशोधनविकासविकासयोः अनुप्रयोगयोः च पीआईसीसी इत्यस्य रणनीतिः परिवर्तयितुं शक्नोति। रसद-उद्योगस्य, विशेषतः एयर-एक्सप्रेस्-व्यापारस्य कृते, उन्नत-बीमा-प्रौद्योगिकी अधिकं सटीकं जोखिम-मूल्यांकनं, अधिक-कुशल-दावा-सेवाः च प्रदातुं शक्नोति, येन सम्पूर्ण-रसद-प्रक्रियायाः दक्षतायां, सुरक्षायां च सुधारः भवति

प्रतिभा गतिशीलता उद्योगबुद्धिः च

वरिष्ठकर्मचारिणां प्रवाहः न केवलं पदपरिवर्तनम्, अपितु उद्योगबुद्धेः आदानप्रदानं, एकीकरणं च भवति । वाङ्ग टिङ्के इत्यस्य पीआईसीसी इत्यस्मिन् अनुभवः अन्वेषणं च अन्येषां बीमाकम्पनीनां वा तत्सम्बद्धानां उद्योगानां वा प्रेरणादातुम् अर्हति । रसदक्षेत्रे एतत् पार-उद्योग-प्रज्ञा-हस्तांतरणं एयर-एक्स्प्रेस्-आदि-व्यापाराणां प्रबन्धने, परिचालने, रणनीतिकनियोजने च नवीनतां प्रवर्धयितुं साहाय्यं करोति

वैश्विकदृष्टिः सामरिकविन्यासश्च

आर्थिकवैश्वीकरणस्य गहनतायाः सङ्गमेन एयरएक्स्प्रेस्-व्यापारः अधिकाधिकं अन्तर्राष्ट्रीयीकरणं जातः । वाङ्ग टिङ्के इत्यस्य त्यागपत्रेण वैश्विकविपण्ये पीआईसीसी इत्यस्य सामरिकविन्यासः प्रभावितः भवितुम् अर्हति । अन्तर्राष्ट्रीयबीमासेवासु अवलम्बितानां रसदकम्पनीनां कृते सम्भाव्यपरिवर्तनानां सामना कर्तुं तेषां सहकार्यरणनीतयः समये एव समायोजयितुं आवश्यकाः सन्ति तथा च विश्वे एयरएक्सप्रेस्-शिपमेण्टस्य सुचारुप्रवाहः सुनिश्चितः भवति

उद्योगसहकार्यं स्थायिविकासश्च

बीमा-रसद-उद्योगानाम् समन्वितः विकासः एव स्थायि-वृद्धेः आधारः अस्ति । वाङ्ग टिङ्के इत्यस्य परिवर्तनेन द्वयोः उद्योगयोः सहकार्यप्रतिमानानाम् विकासस्य च अवधारणानां पुनर्विचारः प्रवर्तयितुं शक्यते । निकटतरं स्थिरतरं च सहकारीसम्बन्धं स्थापयित्वा वयं संयुक्तरूपेण विपण्यचुनौत्यस्य प्रतिक्रियां दातुं शक्नुमः तथा च एयर एक्स्प्रेस् इत्यादीनां रसदव्यापाराणां कृते अधिकं अनुकूलं विकासवातावरणं निर्मातुं शक्नुमः। संक्षेपेण चीनस्य जनबीमाकम्पन्योः पार्टीसमितेः सचिवत्वेन वाङ्ग टिङ्के इत्यस्य राजीनामा यद्यपि उपरिष्टात् एयरएक्स्प्रेस्व्यापारेण सह अल्पः प्रत्यक्षसम्बन्धः अस्ति तथापि वित्त इत्यादिभ्यः बहुविधपरिमाणेभ्यः आधुनिकरसद-उद्योगे तस्य गहनः प्रभावः भवति , मार्केट्, नीतिः, प्रतिस्पर्धा, प्रौद्योगिकी, प्रतिभा, रणनीतिः च विशेषतः एयर एक्सप्रेस् क्षेत्रस्य सम्भाव्यः प्रभावः भवति । रसदकम्पनयः सम्बद्धाः च व्यवसायिनः एतादृशपरिवर्तनेषु निकटतया ध्यानं दद्युः, उद्योगस्य निरन्तरसमृद्धिं अभिनवविकासं च प्राप्तुं लचीलतया प्रतिक्रियां दद्युः।