समाचारं
समाचारं
Home> उद्योगसमाचारः> समयस्य नवीनप्रवृत्तयः : इवेण्ट् इनोवेशनतः रसदसुधारपर्यन्तं
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
तस्मिन् एव काले वयं रसदक्षेत्रे ध्यानं कृतवन्तः । रसद-उद्योगस्य विकासः प्रौद्योगिकी-प्रगतेः निकटतया सम्बद्धः अस्ति, यत्र नूतनाः प्रौद्योगिकयः अवधारणाश्च तस्मिन् निरन्तरं जीवनशक्तिं प्रविशन्ति अनेकेषु रसदव्यापारेषु द्रुतपरिवहनं महत्त्वपूर्णः भागः अस्ति । अधुना प्रौद्योगिक्याः निरन्तरविकासेन द्रुतपरिवहनस्य पद्धतयः कार्यक्षमता च महती परिवर्तनं जातम् ।
परिवहनस्य गतिं उदाहरणरूपेण गृह्यताम्, एक्स्प्रेस् प्रेषणं गन्तव्यस्थानं प्राप्तुं कतिपयान् दिनानि वा अधिकं वा यावत् समयः भवितुं शक्नोति परन्तु अधुना उन्नतप्रौद्योगिक्याः कुशलप्रबन्धनस्य च साहाय्येन अनेके एक्सप्रेस् मालवाहनानि अल्पे काले एव वितरितुं शक्यन्ते अस्य पृष्ठतः सूचनाप्रणाल्याः समर्थनात् अविभाज्यम् अस्ति, यत् वास्तविकसमये द्रुतप्रवाहस्य स्थानं स्थितिं च निरीक्षितुं शक्नोति, येन ग्राहकाः कदापि स्वस्य संकुलं कुत्र सन्ति इति ज्ञातुं शक्नुवन्ति
परिवहनपद्धतेः दृष्ट्या वायुयानयानं क्रमेण द्रुतयानयानस्य महत्त्वपूर्णः विकल्पः अभवत् । विमानयानस्य उच्चगतिस्य विस्तृतकवरेजस्य च लक्षणं भवति, यत् ग्राहकानाम् उच्चापेक्षां पूरयितुं शक्नोति यत् द्रुतवितरणसमयानुभवः भवति । परन्तु विमानयानस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति, यथा अधिकव्ययः, मौसमस्य अधिकः प्रभावः च ।
एतासां आव्हानानां सामना कर्तुं रसदकम्पनीनां निरन्तरं स्वस्य परिचालनप्रतिमानानाम् अनुकूलनं करणीयम् । एकतः वयं मार्गानाम् उड्डयनस्य च उचितनियोजनद्वारा परिवहनदक्षतां वर्धयामः, व्ययस्य न्यूनीकरणं च कुर्मः, अपरतः वयं मौसमविभागैः सह सहकार्यं सुदृढं कुर्मः, येन पूर्वमेव भयंकरमौसमस्य सज्जता भवति तथा च विमानविलम्बस्य, रद्दीकरणस्य च प्रभावः न्यूनीकरोति
तदतिरिक्तं रसदकम्पनीनां सेवागुणवत्तां सुधारयितुम् अपि ध्यानं दातव्यम् । एक्स्प्रेस्-शिपमेण्ट्-वाहनस्य, अवरोहणस्य, परिवहनस्य च समये मालस्य सुरक्षा, अखण्डता च सुनिश्चिता भवितुमर्हति । तत्सह, अस्माभिः ग्राहकशिकायतां सुझावानां च समये निबन्धनं करणीयम्, सेवासु निरन्तरं सुधारः करणीयः, ग्राहकसन्तुष्टिः वर्धनीया च।
आरम्भे उल्लिखितायाः Humanoid Robot Innovation Challenge इत्यस्य विषये पुनः गत्वा, एतेन यत् प्रौद्योगिकी नवीनता, अवधारणात्मकपरिवर्तनानि च आनयन्ति, तस्य रसद-उद्योगस्य कृते अपि निश्चितं सन्दर्भ-महत्त्वम् अस्ति उदाहरणार्थं, रोबोट्-प्रौद्योगिक्याः विकासं माल-छाँटीकरणस्य, निबन्धनस्य च दक्षतायां सुधारं कर्तुं रसद-गोदामानां स्वचालित-प्रबन्धने प्रयोक्तुं शक्यते, रसद-वितरण-मार्गाणां अनुकूलनार्थं, परिवहन-दक्षतायां अधिकं सुधारं कर्तुं, व्ययस्य न्यूनीकरणाय च कृत्रिम-बुद्धि-एल्गोरिदम्-इत्यस्य उपयोगः कर्तुं शक्यते
संक्षेपेण, कालस्य तरङ्गे, भवेत् तत् प्रौद्योगिकी-घटनासु नवीनता वा, रसद-उद्योगे परिवर्तनं वा, अस्माकं निरन्तरं नूतनानां परिस्थितीनां आवश्यकतानां च अनुकूलतां प्राप्तुं, उत्तम-विकास-प्राप्त्यर्थं नवीनतां निरन्तरं कर्तुं च आवश्यकम् |.