सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> "सामान्यकृत्रिमबुद्धिविकासस्य पृष्ठतः रसदसहायता"

"सामान्यकृत्रिमबुद्धेः विकासस्य पृष्ठतः रसदसहायता" ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि रसद-उद्योगे विमानयानस्य साक्षात् सम्बन्धः सामान्यकृत्रिमबुद्ध्या सह न दृश्यते तथापि वस्तुतः तस्य सम्बन्धः अविच्छिन्नः अस्ति उच्चदक्षतायाः वेगस्य च सह वायुयानं विविधक्षेत्राणां विकासाय दृढं समर्थनं ददाति ।

प्रथमं विमानयानस्य कार्यक्षमता सामग्रीनां परिसञ्चरणं त्वरितुं शक्नोति । वैश्वीकरणस्य आर्थिकपरिदृश्ये उद्यमानाम् मध्ये स्पर्धा अधिकाधिकं तीव्रा अभवत्, समयः च धनम् । विमानयानस्य माध्यमेन मालाः अल्पकाले एव भौगोलिकप्रतिबन्धान् अतिक्रम्य शीघ्रं गन्तव्यस्थानं प्राप्तुं शक्नुवन्ति येन विपण्यस्य तत्कालीन आवश्यकताः पूर्यन्ते इदं द्रुतगतं सामग्रीसञ्चारं उद्यमानाम् उत्पादनस्य संचालनस्य च गारण्टीं प्रदाति, येन उद्यमाः विपण्यपरिवर्तनानां प्रति अधिकलचीलतया प्रतिक्रियां दातुं शक्नुवन्ति तथा च स्वप्रतिस्पर्धासु सुधारं कुर्वन्ति

तत्सह विमानयानस्य विकासेन आपूर्तिशृङ्खलायाः अनुकूलनं अपि प्रवर्धितम् अस्ति । जटिल-आपूर्ति-शृङ्खला-प्रणाल्यां रसद-लिङ्कानां कुशल-सञ्चालनं महत्त्वपूर्णम् अस्ति । विमानयानस्य सटीकता विश्वसनीयता च इन्वेण्ट्री-पश्चात्तापं न्यूनीकर्तुं, व्ययस्य न्यूनीकरणे, आपूर्तिशृङ्खलायाः समग्रदक्षतायां सुधारं कर्तुं च सहायकं भवितुम् अर्हति

सामान्यकृत्रिमबुद्धेः विकासाय विमानयानस्य भूमिकां न्यूनीकर्तुं न शक्यते । सामान्यकृत्रिमबुद्धेः अनुसन्धानविकासाय अनुप्रयोगाय च बृहत् परिमाणेन दत्तांशसमर्थनस्य आवश्यकता भवति, एतेषां दत्तांशसङ्ग्रहणं संचरणं च कुशलरसदव्यवस्थायाः पृथक् कर्तुं न शक्यते हवाई परिवहनं शीघ्रमेव शोधसंस्थानां उद्यमानाञ्च कृते प्रासंगिकसाधनं, नमूनानि, आँकडानि च प्रदातुं शक्नोति, येन अनुसन्धानविकासप्रक्रियायां त्वरितता भवति ।

तदतिरिक्तं विमानयानेन सामान्यकृत्रिमबुद्धिप्रौद्योगिक्याः अनुप्रयोगाय अपि विस्तृतं स्थानं प्राप्यते । यथा, बुद्धिमान् रसदक्षेत्रे सामान्यकृत्रिमबुद्धिप्रौद्योगिक्याः विमानपरिवहनेन सह संयोजनेन, मालस्य बुद्धिमान् क्रमणं, परिवहनमार्गस्य अनुकूलनं इत्यादीनि प्राप्तुं शक्यन्ते, येन रसददक्षतायां सेवागुणवत्तायां च अधिकं सुधारः भवति

संक्षेपेण, आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानयानस्य उपरि सामान्यकृत्रिमबुद्ध्या सह स्पष्टः चौराहः नास्ति, परन्तु पर्दापृष्ठे तस्य विकासाय मौनेन दृढं समर्थनं प्रदाति तथा च सामाजिकप्रगतिः आर्थिकविकासश्च संयुक्तरूपेण प्रवर्धयति