समाचारं
समाचारं
Home> Industry News> एयरएक्स्प्रेस् इत्यस्य चीनस्य वाहननिर्यातस्य च अद्भुतः चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयरएक्स्प्रेस् उद्योगस्य कुशलसञ्चालनेन चीनस्य वाहन-उद्योगस्य वैश्विकविस्तारस्य दृढं समर्थनं प्राप्यते । सर्वप्रथमं, भागानां आपूर्तिस्य दृष्ट्या एयर एक्स्प्रेस् प्रमुखभागानाम् द्रुतपरिवहनं सुनिश्चितं कर्तुं शक्नोति तथा च वाहननिर्माणस्य समये आवश्यकतां पूरयितुं शक्नोति। उत्पादनपङ्क्तौ स्थिरसञ्चालनं निर्वाहयितुम् उत्पादनदक्षतासुधारार्थं च एतत् महत्त्वपूर्णम् अस्ति ।
द्वितीयं, वाहनविक्रयप्रक्रियायां एयर एक्स्प्रेस् शीघ्रं अनुकूलित उच्चस्तरीयवाहनउत्पादानाम् वितरणं कर्तुं साहाय्यं करोति । यथा यथा उपभोक्तृमागधाः अधिकाधिकं विविधाः भवन्ति तथा तथा उच्चस्तरीयः अनुकूलितकारविपणः क्रमेण उद्भवति । एयर एक्स्प्रेस् इत्यस्य द्रुतसेवा सुनिश्चितं कर्तुं शक्नोति यत् एतानि व्यक्तिगतवाहनउत्पादाः ग्राहकानाम् कृते अल्पतमसमये वितरितुं शक्यन्ते, येन ग्राहकसन्तुष्टिः सुधरति।
अपि च, विक्रयोत्तरसेवायाः दृष्ट्या एयर एक्स्प्रेस् शीघ्रमेव तत्कालीनमरम्मतभागानाम् परिवहनं कर्तुं शक्नोति, वाहनस्य अनुरक्षणसमयं लघु कर्तुं शक्नोति, विक्रयोत्तरसेवायाः गुणवत्तां च सुधारयितुं शक्नोति अन्तर्राष्ट्रीयविपण्ये चीनीयवाहनब्राण्ड्-प्रतिस्पर्धां वर्धयितुं एतस्य महत्त्वम् अस्ति ।
परन्तु एयर एक्स्प्रेस् इत्यस्य समन्वितः विकासः चीनस्य वाहननिर्यातः च सुचारुरूपेण न अभवत् । एकतः विमानयानव्ययः तुल्यकालिकरूपेण अधिकः भवति, येन किञ्चित्पर्यन्तं वाहनकम्पनीनां परिचालनव्ययः वर्धते । विशेषतः केषाञ्चन मूल्यसंवेदनशीलानाम् वाहन-उत्पादानाम् उच्चपरिवहनव्ययः तेषां विपण्यप्रतिस्पर्धां प्रभावितं कर्तुं शक्नोति ।
अपरं तु एयरएक्स्प्रेस् इत्यस्य क्षमता सीमितं भवति, चरमपरिवहनकाले अपर्याप्तक्षमता अपि भवितुम् अर्हति । एतदर्थं वाहनकम्पनीभिः पूर्वमेव योजनां कृत्वा परिवहनयोजनानां व्यवस्था यथोचितरूपेण करणीयम् यत् उत्पादाः समये एव वितरितुं शक्यन्ते इति सुनिश्चितं भवति ।
एयर एक्स्प्रेस् इत्यस्य एकीकृतविकासस्य चीनस्य वाहननिर्यातस्य च उत्तमप्रवर्धनार्थं सर्वेषां पक्षेषु मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते। वाहनकम्पनयः एयरएक्सप्रेस् कम्पनीभिः सह दीर्घकालीनाः स्थिराः च सहकारीसम्बन्धं स्थापयितुं शक्नुवन्ति तथा च बैचपरिवहनेन अन्यैः पद्धतिभिः परिवहनव्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति तस्मिन् एव काले विमानयानसंरचनायां निवेशं वर्धयितुं विमानपरिवहनक्षमतां वर्धयितुं च सर्वकारः प्रासंगिकनीतयः प्रवर्तयितुं शक्नोति।
तदतिरिक्तं प्रौद्योगिकी नवीनता द्वयोः समन्वितविकासाय अपि नूतनं गतिं प्रदास्यति। यथा, परिवहनस्य कार्यक्षमतां सुरक्षां च सुधारयितुम् परिवहनप्रक्रियायाः वास्तविकसमयनिरीक्षणस्य साकारीकरणाय इन्टरनेट् आफ् थिंग्स प्रौद्योगिक्याः उपयोगेन परिवहनकाले हानिः न्यूनीकर्तुं अधिक उन्नतपैकेजिंगप्रौद्योगिकी विकसितुं शक्यते
संक्षेपेण एयर एक्स्प्रेस्, चीनस्य वाहननिर्यातः च परस्परं प्रचारं प्रभावं च कुर्वन्ति । भविष्ये विकासे द्वयोः मध्ये सहकारिरूपेण नवीनता चीनस्य वाहन-उद्योगस्य अन्तर्राष्ट्रीय-विकासाय व्यापकं स्थानं उद्घाटयिष्यति |.