सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अद्यतनव्यापारप्रकारे नवीनरसदप्रवृत्तयः

अद्यतनव्यापारपरिदृश्ये नूतनाः रसदप्रवृत्तयः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विश्वस्य अर्थव्यवस्थायाः निरन्तरविकासेन व्यापारविनिमयः अधिकाधिकं भवति । व्यापारस्य समर्थनं कुर्वन् महत्त्वपूर्णः कडिः इति नाम्ना रसद-उद्योगः नवीनतां परिवर्तनं च निरन्तरं कुर्वन् अस्ति । अनेकेषु रसदविधिषु एकस्याः कार्यक्षमतायाः वेगस्य च कारणेन बहु ध्यानं आकृष्टम् अस्ति ।

इयं रसदपद्धतिः विमानयानं यत् अल्पकाले एव दीर्घदूरं मालवाहनं कर्तुं शक्नोति । यद्यपि लेखे "एयर एक्सप्रेस्" इत्यस्य प्रत्यक्ष उल्लेखः न कृतः तथापि तस्य प्रतिनिधित्वं यत् कुशलं परिवहनविधिः व्यापारे प्रमुखा भूमिकां निर्वहति ।

विमानयानस्य लाभाः महत्त्वपूर्णाः सन्ति । प्रथमं द्रुतगतिः अस्य बृहत्तमं विशेषता अस्ति । आधुनिकव्यापारस्य अत्यन्तं प्रतिस्पर्धात्मके वातावरणे समयः धनम् एव । मालस्य शीघ्रं गन्तव्यस्थानं प्रति वितरणेन ताजगीं समयसापेक्षतां च विपण्यस्य उच्चा आवश्यकताः पूरयितुं शक्यन्ते । यथा, ताजाः उत्पादाः विमानयानस्य माध्यमेन अल्पतमसमये उपभोक्तृभ्यः प्राप्तुं शक्नुवन्ति, उत्तमगुणवत्तां निर्वाहयित्वा ।

द्वितीयं विमानयानयानं सुरक्षितं भवति । अन्येषां परिवहनविधानानां तुलने विमानयानं मालस्य रक्षणे, पर्यवेक्षणे च अधिकं कठोरं भवति, येन मालस्य क्षतिः, हानिः, चोरी वा भवति इति जोखिमः न्यूनीकरोति

अपि च विमानयानं सम्पूर्णं जगत् आच्छादयितुं शक्नोति । क्षेत्रं कियत् अपि दूरं भवतु, यावत् विमानस्थानकस्य सुविधाः सन्ति तावत् यावत् मालस्य शीघ्रं वितरणं कर्तुं शक्यते, येन अन्तर्राष्ट्रीयव्यापारस्य विस्तारः, गभीरता च प्रवर्धते

तथापि विमानयानव्यवस्था सिद्धा नास्ति । व्ययः तुल्यकालिकरूपेण अधिकः भवति, केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् कृते परिवहनस्य प्राधान्यं न भवेत् ।

तत्सह विमानयानक्षमता अपि केचन प्रतिबन्धाः सन्ति । परिवहनस्य शिखरकाले विशेषपरिस्थितौ वा अन्तरिक्षं कठिनं भवितुम् अर्हति ।

व्यापारस्य स्वरूपं प्रति प्रत्यागत्य विमानयानस्य विकासः अन्तर्राष्ट्रीयव्यापारनियमेषु परिवर्तनेन सह निकटतया सम्बद्धः अस्ति । अगस्तमासस्य १४ दिनाङ्के विश्वव्यापारसङ्गठनस्य वार्ताम् उदाहरणरूपेण गृह्यताम् चीनदेशेन चीनदेशस्य बैटरीविद्युत्वाहनानां आयातानां विषये यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य प्रतिकारात्मकं अन्वेषणं कर्तुं विश्वव्यापारसंस्थायाः अनुरोधः कृतः। एषा घटना अन्तर्राष्ट्रीयव्यापारस्य जटिलस्थितिं, विभिन्नदेशानां स्वकीय-उद्योगानाम् रक्षणस्य प्रवृत्तिं च प्रतिबिम्बयति ।

अस्याः पृष्ठभूमितः रसद-उद्योगस्य निरन्तरं अनुकूलनं समायोजनं च आवश्यकम् अस्ति । विमानयानस्य कृते स्वस्य लाभाय पूर्णक्रीडां कथं दातव्या, व्यापारनियमानाम् अनुपालनं कुर्वन् आव्हानानां सामना कथं करणीयम् इति चिन्तनीयः प्रश्नः

एकतः विमानपरिवहनकम्पनयः मार्गजालस्य अनुकूलनं कृत्वा परिचालनदक्षतासुधारं कृत्वा व्ययस्य न्यूनीकरणं प्रतिस्पर्धायां च सुधारं कर्तुं शक्नुवन्ति । अपरपक्षे वयं भिन्नग्राहकानाम् आवश्यकतानां पूर्तये व्यापकं रसदसमाधानं निर्मातुं अन्यैः परिवहनविधैः सह सहकार्यं सुदृढं करिष्यामः।

संक्षेपेण अद्यतनजटिले नित्यं परिवर्तमानव्यापारपरिदृश्ये यद्यपि कार्यक्षमतायाः वेगस्य च लक्षणं विमानयानपद्धतिः स्पष्टतया न उल्लिखिता तथापि पर्दापृष्ठे महत्त्वपूर्णां भूमिकां निर्वहति वैश्विकव्यापारस्य विकासं च प्रभावितं करोति