समाचारं
समाचारं
Home> उद्योग समाचार> आधुनिक रसदशास्त्रे विरोधाभास तथा चुनौती
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वैश्विक अर्थव्यवस्थायाः निरन्तरविकासेन सह रसदस्य महत्त्वं अधिकाधिकं प्रमुखं जातम् । परन्तु कुशलयानस्य साधने आव्हानानां श्रृङ्खला अपि सन्ति । यथा - कार्बन-उत्सर्जनस्य न्यूनीकरणं कुर्वन् परिवहनस्य कार्यक्षमतां, व्यय-प्रभावशीलतां च कथं सुनिश्चितं कर्तव्यम् इति ।
रसद-उद्योगस्य कृते डिकार्बनीकरणं सुलभं न भविष्यति। अस्य अर्थः अस्ति यत् परिवहनवाहनेषु, गोदामसुविधासु इत्यादिषु बृहत्प्रमाणेन प्रौद्योगिकी उन्नयनं परिवर्तनं च आवश्यकम् अस्ति । चीनदेशे निर्भरतां न्यूनीकर्तुं आपूर्तिशृङ्खलानां पुनर्गठनं भवितुं शक्नोति तथा च रसदव्ययस्य अनिश्चिततायाः च वृद्धिः भवितुम् अर्हति ।
अस्मिन् सन्दर्भे रसदकम्पनीभिः स्वस्य सामरिकविन्यासस्य पुनः परीक्षणं कर्तव्यम् अस्ति । एकतः तेषां विकार्बनीकरणस्य लक्ष्यं प्राप्तुं अनुसंधानविकासे पर्यावरणसौहृदप्रौद्योगिकीनां स्वीकरणे च अधिकसम्पदां निवेशस्य आवश्यकता वर्तते। अपरपक्षे चीनदेशस्य आश्रयं न्यूनीकर्तुं नूतनान् भागिनान्, विपण्यं च अन्वेष्टुम् अपि आवश्यकम् अस्ति ।
केषाञ्चन लघुमध्यम-रसद-कम्पनीनां कृते एतानि आव्हानानि ततोऽपि अधिकाः सन्ति । परिवर्तनं उन्नयनं च कर्तुं तेषां पर्याप्तपुञ्जस्य, तकनीकीबलस्य च अभावः भवितुम् अर्हति । अतः उद्योगस्य अन्तः सहकार्यं एकीकरणं च विशेषतया महत्त्वपूर्णम् अस्ति ।
तदतिरिक्तं नीतिवातावरणस्य रसद-उद्योगस्य विकासे अपि महत्त्वपूर्णः प्रभावः भवति । सर्वकारस्य पर्यावरणसंरक्षणनीतिषु व्यापारनीतिषु च समायोजनेन रसदकम्पनीनां परिचालनप्रतिरूपं विपण्यप्रतिस्पर्धाप्रतिरूपं च प्रत्यक्षतया परिवर्तयितुं शक्यते।
संक्षेपेण, आधुनिकरसद-उद्योगः "डिकार्बनीकरणस्य प्राप्तिः" "चीन-देशस्य उपरि निर्भरतां न्यूनीकर्तुं" इति विरोधाभास-लक्ष्यद्वयस्य सामनां कुर्वन् अस्ति । निरन्तरं अनुकूलतां परिवर्तनं च कृत्वा एव वयं तीव्रविपण्यस्पर्धायां जीवितुं विकासं च कर्तुं शक्नुमः।