सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> वर्तमान लोकप्रिय रसद रूपों में अवसर एवं चुनौती

वर्तमान लोकप्रिय रसदरूपेषु अवसराः आव्हानानि च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ई-वाणिज्य-उद्योगं उदाहरणरूपेण गृह्यताम् अस्य तीव्रवृद्ध्या रसद-माङ्गल्याः पर्याप्तं वृद्धिः अभवत् । बृहत् उपकरणानि वा लघु दैनन्दिनावश्यकता वा उपभोक्तारः शीघ्रमेव क्रयणं प्राप्तुं अपेक्षन्ते । एतेन रसदकम्पनयः अधिकदक्षवितरणविधिं अन्वेष्टुं बाध्यन्ते ।

परन्तु वेगस्य अनुसरणं कुर्वन् रसदव्ययः अपि प्रमुखः विषयः अभवत् । परिवहनव्ययस्य न्यूनीकरणं कथं करणीयम्, लाभं च अधिकतमं करणीयम्, तथा च समयसापेक्षतां सुनिश्चित्य रसदकम्पनीनां सम्मुखे एकः प्रमुखः आव्हानः अस्ति।

एयर एक्सप्रेस् इत्यनेन सह सम्बद्धं विषये पुनः। द्रुतगतिना, कार्यकुशलतायाः च कारणात् उच्चमूल्यानां, कालसंवेदनशीलानाम् वस्तूनाम् परिवहने एयरएक्स्प्रेस् इत्यस्य महत्त्वपूर्णं स्थानं वर्तते यथा, केचन आपत्कालीनचिकित्सासामग्री, इलेक्ट्रॉनिक उत्पादस्य भागाः इत्यादयः प्रायः एयरएक्स्प्रेस् इत्यनेन परिवहनं भवन्ति ।

परन्तु एयर एक्सप्रेस् सिद्धः नास्ति। एकतः अस्य परिवहनव्ययः तुल्यकालिकरूपेण अधिकः भवति, येन केषाञ्चन मूल्यसंवेदनशीलवस्तूनाम् चयनं सीमितं भवति । अपरं तु वायुयानं मौसमेन, वायुक्षेत्रनियन्त्रणादिभिः बहु प्रभावितं भवति, येन विलम्बः भवितुम् अर्हति ।

एतेषां आव्हानानां सामना कर्तुं रसदकम्पनयः क्रमेण उपायान् कृतवन्तः । केचन कम्पनयः मार्गजालस्य अनुकूलनं कृत्वा विमानस्य उपयोगे सुधारं कुर्वन्ति, तस्मात् यूनिट् परिवहनव्ययस्य न्यूनीकरणं भवति । केचन अधिकानुकूलमालवाहनदराणां, अधिकप्राथमिकतानां केबिनविनियोगस्य च प्रयत्नार्थं विमानसेवाभिः सह निकटतरसहकारसम्बन्धं स्थापितवन्तः ।

तदतिरिक्तं प्रौद्योगिक्याः विकासेन एयरएक्स्प्रेस् इत्यस्य नूतनाः अवसराः अपि आगताः । यथा, बृहत् आँकडानां कृत्रिमबुद्धेः च अनुप्रयोगेन रसदकम्पनयः मालवाहनस्य माङ्गल्याः अधिकसटीकरूपेण पूर्वानुमानं कर्तुं, परिवहनयोजनानां पूर्वमेव व्यवस्थां कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं च शक्नुवन्ति

तस्मिन् एव काले हरितरसदस्य अवधारणा क्रमेण लोकप्रियतां प्राप्नोति । गतिं कार्यक्षमतां च अनुसृत्य वायुएक्स्प्रेस् उद्योगः अपि पर्यावरणविषयेषु ध्यानं दातुं आरब्धवान् अस्ति । अधिक ऊर्जा-कुशल-विमानं स्वीकरोतु, पर्यावरणस्य उपरि प्रभावं न्यूनीकर्तुं पैकेजिंग्-निर्माणस्य अनुकूलनं अन्ये च उपायाः।

संक्षेपेण वक्तुं शक्यते यत् रसद-उद्योगस्य बृहत् मञ्चे विविधाः परिवहन-विधयः परस्परं स्पर्धां कुर्वन्ति, प्रचारं च कुर्वन्ति । तेषु एकः इति नाम्ना एयर एक्स्प्रेस् केवलं तीव्रविपण्यप्रतिस्पर्धायां अजेयः एव तिष्ठितुं शक्नोति तथा च केवलं निरन्तरनवीनीकरणेन अनुकूलनेन च आर्थिकसामाजिकविकासे अधिकं योगदानं दातुं शक्नोति।