समाचारं
समाचारं
Home> उद्योगसमाचारः> उपभोगदरः रसददक्षता च चीनस्य आर्थिकघटनानां गहनदृष्टिः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
उपभोग-दरस्य स्तरः राष्ट्रिय-अर्थव्यवस्थायाः परिचालन-स्थितिं, निवासिनः उपभोग-अभ्यासं च प्रतिबिम्बयति । अत्यधिकं न्यून उपभोगदरस्य अर्थः भवितुम् अर्हति यत् निवासिनः बचतस्य उच्चा इच्छा, उपभोक्तृविश्वासस्य अभावः, आयवितरणसंरचनायाः समस्या वा भवति एतेन न केवलं अल्पकालीन-आर्थिक-वृद्धिः प्रभाविता भवति, अपितु दीर्घकालीन-स्थायि-विकासः अपि प्रभावितः भवति ।
आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् इत्यस्य आर्थिकक्रियाकलापानाम् विकासस्तरस्य कार्यक्षमतायाः च प्रत्यक्षः प्रभावः भवति । कुशलाः वायु-एक्सप्रेस्-सेवाः मालस्य परिसञ्चरणं त्वरितुं शक्नुवन्ति, आपूर्तिशृङ्खलाचक्रं लघु कर्तुं शक्नुवन्ति, निगम-सूची-व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति, तस्मात् समग्र-आर्थिक-लाभेषु सुधारः भवति
उपभोक्तृदृष्ट्या एयर एक्स्प्रेस् इत्यस्य द्रुतवितरणेन शॉपिङ्ग् अनुभवः सुधरति तथा च उपभोक्तृणां समयसापेक्षतायाः सुविधायाः च आवश्यकताः पूर्यन्ते एतेन किञ्चित्पर्यन्तं उपभोगं उत्तेजितुं साहाय्यं भवति, विशेषतः नवभोजनं, फैशनवस्त्रं च इत्यादीनां कालसंवेदनशीलानाम् वस्तूनाम् कृते ।
परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चसञ्चालनव्ययः, आधारभूतसंरचनानां बाधाः, पर्यावरणस्य दबावाः च सर्वे अस्य अग्रे विकासाय आव्हानानि आनयन्ति । व्ययस्य न्यूनीकरणाय विमानसेवानां, रसदकम्पनीनां च मार्गजालस्य निरन्तरं अनुकूलनं, विमानस्य उपयोगे सुधारः, अन्यैः परिवहनविधिभिः सह सहकार्यं सुदृढं च कर्तुं आवश्यकता वर्तते
तदतिरिक्तं पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन वायुएक्सप्रेस्-उद्योगः अपि कार्बन-उत्सर्जनस्य न्यूनीकरणाय प्रचण्डस्य दबावस्य सामनां कुर्वन् अस्ति अस्य कृते उद्यमानाम् पर्यावरणसंरक्षणप्रौद्योगिक्यां उपकरणेषु च निवेशं वर्धयितुं स्थायिविकासं प्रवर्धयितुं च आवश्यकम् अस्ति ।
प्रोफेसर झाङ्ग जून इत्यनेन उत्थापितस्य चीनस्य न्यून-उपभोग-दरस्य समस्यां पश्चाद् दृष्ट्वा वयं ज्ञातुं शक्नुमः यत् उपभोग-दरं वर्धयितुं न केवलं आय-वितरणं, उपभोक्तृ-विश्वासः इत्यादीनां समस्यानां समाधानं भवति, अपितु रसद-दक्षतायां सुधारः अपि महत्त्वपूर्णः सफलता भवितुम् अर्हति |.
एयर एक्स्प्रेस् इत्यादीनां रसदसेवासु सुधारं कृत्वा मालस्य परिसञ्चरणं उपभोगस्य वृद्धिं च प्रवर्धयितुं शक्नोति, तस्मात् उपभोगदरस्य वृद्धौ सकारात्मकः प्रभावः भवति
संक्षेपेण वक्तुं शक्यते यत् उपभोगस्य दरः वायु-एक्स्प्रेस्-विकासः च परस्परं सम्बद्धाः सन्ति, परस्परं प्रभावं च कुर्वन्ति । चीनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनप्रक्रियायां अस्माकं सर्वेषां कारकानाम् व्यापकरूपेण विचारः करणीयः तथा च उपभोगस्य दरं वर्धयितुं रसददक्षतां अनुकूलितुं च उचितनीतयः रणनीतयः च निर्मातव्याः, तथा च निरन्तरस्वस्थं आर्थिकविकासं प्रवर्धयितुं च आवश्यकम्।