सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> चीन टेबल टेनिस एसोसिएशन वक्तव्य तथा विशेष रसद घटना के पृष्ठतः गहन विचार

चीन टेबल टेनिस एसोसिएशनस्य वक्तव्यं विशेषरसदघटनायाः पृष्ठतः गहनचिन्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं चीन-मेज-टेनिस्-सङ्घस्य वक्तव्यस्य विषये वदामः । क्रीडाजगति "तण्डुलवृत्तम्" अराजकतायाः प्रसारेन क्रीडकानां सामान्यप्रशिक्षणं स्पर्धा च बाधितं, क्रीडायाः स्वस्थविकासं च प्रभावितम् चीन टेबलटेनिस् एसोसिएशनेन निर्णायकं कार्यं कृत्वा कानूनानुसारं उत्तरदायित्वं कृतम्, यस्य उद्देश्यं क्रीडायाः शुद्धतां निष्पक्षतां च निर्वाहयितुम्, क्रीडकानां कृते उत्तमं वातावरणं निर्मातुं च आसीत् एतत् कदमः चीनीय-टेबल-टेनिस्-सङ्घस्य दुष्ट-घटनानां प्रति शून्य-सहिष्णुतायाः दृष्टिकोणं प्रदर्शयति, सम्पूर्णस्य क्रीडा-जगतः कृते च उदाहरणं स्थापयति |.

रसदक्षेत्रे रसदस्य एकं विशेषरूपम् अस्ति - एयर एक्स्प्रेस्, यत् क्रमेण अस्माकं जीवनस्य आर्थिकविकासस्य च प्रतिरूपं परिवर्तयति। एयर एक्स्प्रेस्, द्रुतगतिना, कुशलतया च लक्षणैः सह आधुनिकसमाजस्य कठोर आवश्यकताः समये कार्यक्षमतया च पूरयति ।

एयर एक्स्प्रेस् इत्यस्य उद्भवेन विमाननप्रौद्योगिक्याः निरन्तरं उन्नतिः, रसद-उद्योगस्य अभिनवविकासः च लाभः अभवत् । एतेन प्रदेशानां मध्ये दूरं लघु भवति, अल्पतमसमये एव मालः उपभोक्तृभ्यः प्राप्तुं शक्नोति । ताजाः खाद्यानि, इलेक्ट्रॉनिक-उत्पादाः वा चिकित्सा-सामग्रीः वा, एयर-एक्स्प्रेस्-इत्यनेन परिवहनकार्यं शीघ्रं सुरक्षिततया च सम्पन्नं कर्तुं शक्यते ।

परन्तु एयर एक्सप्रेस् इत्यस्य विकासः सुचारुरूपेण न अभवत् । उच्चयानव्ययः, कठोरसुरक्षाआवश्यकता, जटिलमार्गनियोजनं च सर्वाणि अस्य विकासाय आव्हानानि आनयत् । परन्तु एतानि एव आव्हानानि रसदकम्पनीनां निरन्तरं सेवानां अनुकूलनं, परिचालनदक्षतां सुधारयितुम्, व्ययस्य न्यूनीकरणाय च प्रेरयन्ति ।

एयर एक्स्प्रेस् इत्यस्य तीव्रविकासस्य अर्थव्यवस्थायां गहनः प्रभावः अभवत् । अन्तर्राष्ट्रीयव्यापारस्य विकासं प्रवर्धयति, उद्यमानाम् आपूर्तिशृङ्खलासञ्चालनं त्वरितं करोति, उपभोक्तृणां शॉपिङ्ग-अनुभवं च सुदृढं करोति । केषाञ्चन उच्चमूल्यवर्धितानां कालसंवेदनशीलानाम् उत्पादानाम् कृते एयर एक्स्प्रेस् परिवहनस्य अनिवार्यः मार्गः अभवत् ।

तत्सह एयरएक्स्प्रेस् इत्यस्य विकासेन सम्बद्धानां उद्योगानां उदयः अपि अभवत् । यथा, विमानमालवाहकविमानस्थानकानाम् निर्माणं, रसदसूचनाप्रौद्योगिक्याः नवीनता, शीतशृङ्खलारसदस्य विकासः च सर्वे वायुद्रुतमेलस्य समृद्ध्या सह निकटतया सम्बद्धाः सन्ति

सामाजिकस्तरस्य एयरएक्स्प्रेस् इत्यस्य लोकप्रियतायाः कारणेन जनानां जीवनशैल्याः परिवर्तनं जातम् । वयं विश्वस्य सर्वेभ्यः वस्तूनि सहजतया क्रेतुं शक्नुमः, अधिकसुलभसेवासु च आनन्दं प्राप्तुं शक्नुमः । परन्तु तत्सहकालं पर्यावरणप्रदूषणं, संसाधनानाम् उपभोगः इत्यादयः काश्चन समस्याः अपि आनयति ।

पश्चात् पश्यन् चीन-टेबल-टेनिस्-सङ्घस्य वक्तव्यं वायु-एक्सप्रेस्-घटना च पश्यामः यद्यपि ते भिन्न-भिन्न-क्षेत्रेषु सन्ति तथापि सामाजिक-विकासे केचन सामान्य-विषयाणि प्रतिबिम्बितानि |.

एकतः चीन टेबलटेनिस् एसोसिएशनस्य "तण्डुलवृत्त" अराजकतायाः सुधारः क्रीडायाः निष्पक्षतां स्वस्थविकासं च निर्वाहयितुम् अस्ति, यत् समग्रसमाजस्य समीचीनमूल्यानि निर्मातुं, संयुक्तरूपेण दुष्टाभ्यासानां प्रतिरोधं कर्तुं च आवश्यकम् अस्ति।

अपरपक्षे एयर एक्स्प्रेस् इत्यस्य विकासेन सुविधाः आर्थिकलाभाः च प्राप्यन्ते, परन्तु विकासकाले पर्यावरणीय-संसाधन-विषयाणां समाधानं कथं करणीयम्, स्थायि-विकासः च कथं भवति इति विषये अपि अस्माभिः चिन्तनीयम् |.

संक्षेपेण, चीन-मेज-टेनिस्-सङ्घस्य वक्तव्यं वा एयर-एक्स्प्रेस्-विकासः वा, अस्मान् स्मार्यते यत् विकासस्य प्रगतेः च अनुसरणस्य प्रक्रियायां अस्माभिः विविध-हितानाम् सन्तुलनं कर्तुं ध्यानं दातव्यं, समाजस्य मूल्य-सिद्धान्तानां अनुसरणं च करणीयम् | उत्तमं भविष्यं प्राप्तुं।