समाचारं
समाचारं
Home> उद्योगसमाचारः> पीआईसीसी तथा विविधव्यापाराणां एकीकरणं चुनौती च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
PICC इत्यस्य उद्योगस्य स्थितिः व्यावसायिकविन्यासः च
मम देशस्य बीमाउद्योगे पीआईसीसी महत्त्वपूर्णं बलं वर्तते, यत्र विस्तृतव्यापारविन्यासः विशालः ग्राहकवर्गः च अस्ति । सम्पत्तिबीमा-जीवनबीमाक्षेत्रेषु विलक्षणाः उपलब्धयः प्राप्ताः । अस्य ब्राण्ड् प्रभावः, विपण्यभागः च घरेलुबीमाविपण्ये महत्त्वपूर्णं स्थानं धारयति ।वाङ्ग टिङ्के इत्यस्य नेतृत्वे सामरिकसमायोजनं नवीनता च
कार्यभारं स्वीकृत्य वाङ्ग टिङ्के इत्यनेन पीआईसीसी इत्यस्य सामरिकसमायोजनस्य नवीनतायाः च सक्रियरूपेण प्रचारः कृतः । डिजिटलरूपान्तरणं सुदृढं कुर्वन्तु, सेवायाः गुणवत्तां कार्यक्षमतां च सुधारयन्तु। तस्मिन् एव काले वयं कम्पनीयाः स्थिरसञ्चालनं सुनिश्चित्य जोखिमप्रबन्धनं आन्तरिकनियन्त्रणं च केन्द्रीकुर्मः।अन्यैः समूहैः सह स्पर्धा सहकार्यं च
बीमाबाजारे पीआईसीसी एवरब्राइट् समूहः, चाइना ताइपिङ्गसमूहः इत्यादिभिः सह स्पर्धां करोति । परन्तु उद्योगस्य विकासं संयुक्तरूपेण प्रवर्धयितुं परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं वयं कतिपयेषु क्षेत्रेषु अपि सहकार्यं कुर्मः |पारम्परिकबीमाव्यापारस्य सम्मुखे आव्हानानि, सफलता च
यथा यथा विपण्यवातावरणं परिवर्तते तथा तथा पारम्परिकबीमाव्यापारः अनेकानां आव्हानानां सामनां करोति, यथा विविधग्राहकानाम् आवश्यकताः, उदयमानजोखिमानां वृद्धिः च बाजारमागधां पूरयितुं पीआईसीसी इत्यस्य निरन्तरं उत्पादानाम् सेवानां च नवीनता आवश्यकी अस्ति।रसद-उद्योगस्य नवीनतां बीमासेवाभिः सह संयोजयितुं अवसराः
रसद-उद्योगस्य तीव्रविकासेन बीमासेवानां नूतनाः अवसराः प्राप्ताः । रसदस्य महत्त्वपूर्णभागत्वेन एयर एक्स्प्रेस् कुशलं द्रुतं च भवति, यत् बीमासेवानां कृते नूतनाः आवश्यकताः अग्रे स्थापयति । पीआईसीसी एयरएक्सप्रेस्-शिपमेण्ट्-कृते अनुकूलितबीमा-उत्पादाः सेवाश्च प्रदातुं स्वस्य व्यावसायिकक्षेत्राणां विस्तारं कर्तुं शक्नोति, मार्केट्-प्रतिस्पर्धां च वर्धयितुं शक्नोति । यथा, एयरएक्सप्रेस् परिवहनस्य समये मालस्य हानिः, विलम्बः च इत्यादीनां जोखिमानां निवारणाय विशेषबीमाउत्पादाः विकसिताः भवन्ति । तस्मिन् एव काले समीचीनमूल्यनिर्धारणं जोखिममूल्यांकनं च प्राप्तुं, बीमासेवानां दक्षतायां गुणवत्तायां च सुधारं कर्तुं बृहत्दत्तांशस्य कृत्रिमबुद्धिप्रौद्योगिक्याः च उपयोगः भवति तदतिरिक्तं वयं रसद-परिवहन-प्रक्रियायाः संयुक्तरूपेण अनुकूलनं कर्तुं जोखिमानां सम्भावनां न्यूनीकर्तुं च रसद-कम्पनीभिः सह निकट-सहकार-सम्बन्धं स्थापयामः |. एकस्थानबीमासमाधानं प्रदातुं ग्राहकानाम् अधिकं मूल्यं निर्मायताम्।भविष्यस्य विकासस्य सम्भावनाः रणनीतिकनियोजनं च
भविष्यं दृष्ट्वा पीआईसीसी इत्यनेन विपण्यप्रवृत्तीनां तालमेलं निरन्तरं स्थापयितव्यं तथा च विभिन्नैः उद्योगैः सह एकीकरणं नवीनतां च सुदृढं कर्तव्यम्। व्यावसायिकसंरचनायाः निरन्तरं अनुकूलनं, मूलप्रतिस्पर्धां वर्धनं, भागधारकाणां समाजस्य च कृते अधिकं मूल्यं निर्मातुं च। बीमा-उद्योगे परिवर्तनस्य तरङ्गे वयं साहसेन अग्रणीः भूत्वा नूतनं गौरवपूर्णं अध्यायं लिखिष्यामः |