समाचारं
समाचारं
Home> Industry News> थाईलैण्डस्य डिजिटल अर्थव्यवस्था रणनीत्याः आधुनिकरसद-उद्योगस्य च समन्वितः विकासः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आर्थिकसञ्चालनस्य महत्त्वपूर्णसमर्थनरूपेण रसद-उद्योगः अङ्कीय-अर्थव्यवस्थायाः सह अधिकाधिकं एकीकृतः अस्ति । विशेषतः द्रुतवितरणक्षेत्रे उपभोक्तृणां वर्धमानानाम् आवश्यकतानां पूर्तये कुशलाः रसदसेवाः महत्त्वपूर्णाः सन्ति । थाईलैण्ड्-देशस्य डिजिटल-अर्थव्यवस्थायाः विकासेन रसद-कम्पनयः स्वस्य परिचालन-प्रतिमानस्य, सेवा-गुणवत्तायाः च निरन्तरं अनुकूलनं कर्तुं प्रेरिताः सन्ति । अङ्कीयप्रौद्योगिक्याः माध्यमेन रसदकम्पनयः वितरणमार्गस्य अधिकसटीकरूपेण योजनां कर्तुं, परिवहनदक्षतायां सुधारं कर्तुं, व्ययस्य न्यूनीकरणं च कर्तुं शक्नुवन्ति ।
एयर एक्स्प्रेस् उदाहरणरूपेण गृहीत्वा अङ्कीय-अर्थव्यवस्थायाः विकासेन अधिकानि उन्नतानि अनुसरण-प्रबन्धन-व्यवस्थानि प्रदत्तानि सन्ति । बृहत् आँकडानां कृत्रिमबुद्धेः च उपयोगेन एयर एक्स्प्रेस् प्रेषणस्य वास्तविकसमये निरीक्षणं कर्तुं शक्यते, येन ग्राहकाः कदापि स्वस्य संकुलस्य स्थानं स्थितिं च ज्ञातुं शक्नुवन्ति तस्मिन् एव काले डिजिटल-आदेश-प्रक्रिया-प्रणाल्याः आदेश-निर्धारणात् वितरणपर्यन्तं समयः अपि बहु लघुः कृतः, येन ग्राहक-सन्तुष्टिः सुधरति
तदतिरिक्तं थाईलैण्ड्-देशस्य अङ्कीय-अर्थव्यवस्थायाः समृद्ध्या सीमापार-ई-वाणिज्यस्य द्रुतगतिना उदयः अपि अभवत् । सीमापार-ई-वाणिज्यस्य विकासः कुशल-रसद-वितरणयोः अविभाज्यः अस्ति, तथा च एयर-एक्सप्रेस्-इत्यस्य द्रुत-सुरक्षित-लक्षणस्य कारणात् सीमा-पार-ई-वाणिज्यस्य प्राधान्य-रसद-विधिषु अन्यतमः अभवत् एतेन न केवलं अन्तर्राष्ट्रीयव्यापारस्य विकासः प्रवर्धितः भवति, अपितु एयरएक्स्प्रेस् उद्योगे अधिकं व्यापारस्य परिमाणं, विपण्यस्थानं च आनयति ।
परन्तु अङ्कीय-अर्थव्यवस्थायाः विकासेन रसद-उद्योगाय अपि काश्चन आव्हानाः आगताः सन्ति । यथा, दत्तांशस्य परिमाणस्य तीव्रवृद्ध्या दत्तांशसुरक्षा, गोपनीयतासंरक्षणं च तात्कालिकरूपेण समाधानं कर्तव्यं विषयं जातम् । ग्राहकसूचनायाः सुरक्षां सुनिश्चित्य रसदकम्पनीनां प्रौद्योगिकीनिवेशं सुदृढं कर्तुं आवश्यकता वर्तते। तत्सह, अङ्कीयप्रौद्योगिक्याः तीव्र उन्नयनार्थं रसद-अभ्यासकानां कृते अपि नूतन-कार्य-आवश्यकतानां अनुकूलतायै स्वकौशलं गुणं च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति
संक्षेपेण थाईलैण्ड्-देशस्य डिजिटल-अर्थव्यवस्था-समाज-मन्त्रालयेन, रसद-उद्योगेन च प्रवर्धिता “मेघ-प्रथम”-रणनीतिः, विशेषतः वायु-एक्सप्रेस्-क्षेत्रं च, परस्परं प्रचारं करोति, सहकारिरूपेण च विकासं करोति भविष्ये थाईलैण्ड्-देशस्य अर्थव्यवस्थायाः समृद्धिं संयुक्तरूपेण प्रवर्धयितुं द्वयोः निकटतया कार्यं निरन्तरं भविष्यति ।