समाचारं
समाचारं
Home> उद्योग समाचार> एयर एक्सप्रेस तथा जल परिवहन के समन्वित विकास : नवीन रसद पैटर्न के निर्माण
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयर एक्स्प्रेस् शीघ्रं उच्चमूल्यवृद्धियुक्तानि समयसंवेदनशीलवस्तूनि, यथा ताजानि खाद्यानि, इलेक्ट्रॉनिकपदार्थानि च परिवहनं कर्तुं शक्नोति । एतत् मालस्य परिवहनसमयं बहु लघु करोति, मालस्य शीघ्रं प्राप्तेः उपभोक्तृणां आवश्यकतां च पूरयति ।
जलयानं यद्यपि तुल्यकालिकरूपेण मन्दं तथापि बल्कवस्तूनाम् परिवहने उत्कृष्टं भवति । यथा - अङ्गार-अयस्क-धान्य-आदीनां परिवहनव्ययः जलयानद्वारा बहु न्यूनीकर्तुं शक्यते ।
परन्तु द्वयोः एकान्ते न विद्यते अपितु एकत्रैव विकसितुं शक्यते । वैश्वीकरणव्यापारवातावरणे मालस्य परिवहनस्य आवश्यकताः अधिकाधिकं विविधाः भवन्ति । केषाञ्चन तात्कालिकरूपेण आवश्यकानां भागानां वा तात्कालिकदस्तावेजानां कृते एयर एक्स्प्रेस् निःसंदेहं सर्वोत्तमः विकल्पः अस्ति, कच्चामालस्य समाप्तपदार्थानाम् च दीर्घदूरपरिवहनार्थं जलयानस्य लाभाः प्रकाशिताः सन्ति
द्वयोः मध्ये समन्वयं प्राप्तुं रसदकम्पनीनां अधिककुशलसूचनाव्यवस्थाः, ट्रांसशिपमेण्ट्-तन्त्राणि च स्थापयितुं आवश्यकता वर्तते । सटीकदत्तांशविश्लेषणस्य भविष्यवाणीयाश्च माध्यमेन एयरएक्सप्रेस् तथा जलपरिवहनस्य परिवहनानुपातस्य, संयोजनसम्बद्धानां च यथोचितरूपेण व्यवस्थापनं कर्तुं शक्यते यत् सम्पूर्णस्य रसदशृङ्खलायाः कार्यक्षमतां प्रभावशीलतां च सुधारयितुम् शक्यते
तत्सह, आधारभूतसंरचनानिर्माणे अपि सर्वकारस्य प्रमुखा भूमिका अस्ति । बन्दरगाहेषु विमानस्थानकेषु च निवेशं वर्धयित्वा, परिवहनजालस्य सुधारः, परिवहनसुविधानां संगततायां, अन्तरसंपर्कस्य च सुधारः एयरएक्सप्रेस् तथा जलपरिवहनस्य समन्वितविकासं प्रवर्धयितुं साहाय्यं करिष्यति।
तदतिरिक्तं प्रौद्योगिकी-नवीनीकरणेन द्वयोः सहकार्यस्य नूतनाः अवसराः अपि आगताः सन्ति । यथा, शीतशृङ्खलाप्रौद्योगिक्याः विकासेन ताजावस्तूनाम् परिवहने जलपरिवहनस्य प्रतिस्पर्धायां सुधारः अभवत्
संक्षेपेण, एयरएक्स्प्रेस् तथा जलपरिवहनस्य समन्वितविकासः अधिकपूर्णं कुशलं च रसदप्रतिमानं निर्मास्यति, येन आर्थिकविकासाय सामाजिकजीवने च अधिका सुविधा भविष्यति।