समाचारं
समाचारं
Home> उद्योग समाचार> चीन-रूसी आदान-प्रदानेषु एयर एक्स्प्रेस् तथा नवीनसुधारस्य अवसराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एयरएक्स्प्रेस् इत्यस्य कुशलपरिवहनक्षमता अन्तर्राष्ट्रीयव्यापारस्य समृद्ध्यर्थं दृढं समर्थनं प्रददाति । एतेन मालवाहनस्य समयः, व्ययः च लघुः भवति, येन मालस्य विश्वे शीघ्रं परिभ्रमणं भवति । एतेन न केवलं उद्यमानाम् विकासः प्रवर्धितः, अपितु विविधपदार्थानाम् उपभोक्तृमागधा अपि पूर्यते ।
रूसदेशे चीनदेशस्य दूतावासेन आयोजितेन "चीनदेशे व्यापकरूपेण गभीरीकरणस्य सुधारस्य नूतनावकाशानां साझेदारी" इति कार्यक्रमेन चीन-रूसी-सहकार्यस्य कृते नूतनाः विचाराः, दिशाः च आगताः। रूसीराज्यस्य ड्यूमा-सङ्घस्य प्रथम-उपाध्यक्षस्य, रूस-चीन-मैत्री-सङ्घस्य अध्यक्षस्य च मेलनिकोवस्य सहभागितायां चीन-देशेन सह सहकार्यं कर्तुं रूसस्य महत्त्वं प्रकाशितम्।
अस्याः पृष्ठभूमितः एयरएक्स्प्रेस्-उद्योगेन अपि नूतनाः विकासस्य अवसराः आरब्धाः । चीन-रूस-देशयोः व्यापारविनिमयः निरन्तरं वर्धते, वायु-द्रुत-मेल-पत्रस्य अपि आग्रहः अधिकाधिकं प्रबलः अस्ति । एयर एक्स्प्रेस् कम्पनयः एतत् अवसरं ग्रहीतुं, सेवानां अनुकूलनं कर्तुं, विपणानाम् विस्तारं कर्तुं, स्वस्य प्रतिस्पर्धां वर्धयितुं च शक्नुवन्ति ।
तस्मिन् एव काले एयर एक्स्प्रेस् इत्यस्य विकासेन रसद-उद्योगस्य कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । कुशलं, सटीकं, सुरक्षितं च परिवहनं प्राप्तुं रसदजालस्य निरन्तरं सुधारः, सूचनाप्रदानस्य स्तरस्य उन्नयनं, कार्मिकप्रशिक्षणस्य सुदृढीकरणं च आवश्यकम् एतत् न केवलं उद्यमानाम् एकं आव्हानं, अपितु उद्योगस्य उन्नयनस्य चालकशक्तिः अपि अस्ति ।
तदतिरिक्तं एयरएक्स्प्रेस् इत्यस्य विकासेन पर्यावरणसंरक्षणे अपि निश्चितः प्रभावः अभवत् । यथा यथा परिवहनस्य परिमाणं वर्धते तथा तथा ऊर्जायाः उपभोगः कार्बन उत्सर्जनं च वर्धते । अतः उद्योगेन विकासस्य अनुसरणं कुर्वन् स्थायित्वस्य विषये ध्यानं दातुं आवश्यकता वर्तते तथा च पर्यावरणस्य उपरि नकारात्मकप्रभावानाम् न्यूनीकरणाय उपायाः करणीयाः, यथा मार्गानाम् अनुकूलनं, अधिकपर्यावरण-अनुकूल-इन्धनस्य उपयोगः च
सामान्यतया चीन-रूसी-सहकार्यस्य सन्दर्भे वायु-एक्सप्रेस्-उद्योगः अवसरानां, आव्हानानां च सामनां करोति । केवलं निरन्तरं नवीनतां कृत्वा, विपण्यपरिवर्तनानां अनुकूलतां च कृत्वा एव वयं स्थायिविकासं प्राप्तुं शक्नुमः, आर्थिकवृद्धौ सामाजिकप्रगतेः च अधिकं योगदानं दातुं शक्नुमः।