सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिका-रूसयोः तैलक्रीडायाः अन्तर्गतं वैश्विक-आर्थिक-परिवर्तनं परिवहन-उद्योगस्य च परिवर्तनम्

अमेरिका-रूसयोः तैलक्रीडायाः अन्तर्गतं वैश्विक-आर्थिक-परिवर्तनं परिवहन-उद्योगस्य परिवर्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एषा जटिला अन्तर्राष्ट्रीय-आर्थिक-स्थितेः वैश्विक-परिवहन-उद्योगे गहनः प्रभावः अभवत् । विमानयान-उद्योगं उदाहरणरूपेण गृहीत्वा अस्थिर-तैल-मूल्यानां पृष्ठभूमितः विमान-इन्धन-व्ययस्य महती परिवर्तनं जातम् । विमानसेवाभिः व्ययस्य न्यूनीकरणाय प्रतिस्पर्धां च स्थापयितुं स्वसञ्चालनरणनीतिं समायोजयितुं मार्गनियोजनं च अनुकूलितुं भवति ।

तत्सह तैलस्य आपूर्तिः मूल्येषु च परिवर्तनेन विमानद्रुतयानस्य व्ययः अपि प्रभावितः अस्ति । वर्धमानव्ययस्य प्रतिक्रियारूपेण एयर एक्स्प्रेस् कम्पनयः मूल्यनिर्धारणरणनीतिं समायोजयितुं वा रसदजालस्य अनुकूलनं कृत्वा कार्यक्षमतां सुधारयितुं वा शक्नुवन्ति । एतेन केषाञ्चन लघुकम्पनीनां प्रतिस्पर्धायां कष्टानि भवितुम् अर्हन्ति, यदा तु बृहत्कम्पनयः स्वस्य स्केललाभानां, संसाधनसमायोजनक्षमतायाः च कारणेन तुल्यकालिकरूपेण स्थिराः एव तिष्ठन्ति

  • अपि च अन्तर्राष्ट्रीयराजनैतिकस्थितेः अस्थिरता उपभोक्तृमाङ्गं मनोवैज्ञानिकापेक्षां च प्रभावितं करिष्यति। वर्धितायाः अनिश्चिततायाः वातावरणे वायु-द्रुत-प्रेषणस्य माङ्गल्यस्य उतार-चढावः भवितुम् अर्हति । यथा, आपत्कालेषु चिकित्सासामग्री इत्यादीनां तत्कालीनवस्तूनाम् शीघ्रं वितरणस्य माङ्गल्यं वर्धयितुं शक्यते यदा तु आर्थिक-अस्थिरतायाः कालखण्डेषु केषाञ्चन अनावश्यकवस्तूनाम् द्रुत-वितरणस्य माङ्गल्यं न्यूनीभवितुं शक्नोति;
  • तदतिरिक्तं तैलप्रतिबन्धानां कारणेन अन्तर्राष्ट्रीयतनावानां कारणेन केषुचित् प्रदेशेषु व्यापारप्रतिबन्धाः नीतिसमायोजनानि च भवितुम् अर्हन्ति । सीमापारपरिवहनस्य उपरि अवलम्बितानां विमान-एक्सप्रेस्-व्यापाराणां कृते अस्य अर्थः अस्ति यत् तेषां अधिक-अनुपालन-जोखिमानां, व्यापार-बाधानां च सामना कर्तुं आवश्यकम् अस्ति । यथा, केचन देशाः वायु-द्रुत-वाहनानां पर्यवेक्षणं निरीक्षणं च सुदृढं कर्तुं शक्नुवन्ति, येन परिवहनसमयः, व्ययः च वर्धते ।

  • सामान्यतया अमेरिका-रूसयोः तैलक्रीडायाः कारणेन वैश्विक-आर्थिक-परिवर्तनानि वायु-एक्सप्रेस्-उद्योगाय आव्हानानि अवसरानि च आनयत् उद्यमानाम् परिस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं आवश्यकता वर्तते तथा च परिवर्तनशीलविपण्यवातावरणस्य अनुकूलतायै रणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति।