समाचारं
समाचारं
Home> Industry News> अमेरिका-रूसयोः तैलक्रीडायाः अन्तर्गतं वैश्विक-आर्थिक-परिवर्तनं परिवहन-उद्योगस्य च परिवर्तनम्
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एषा जटिला अन्तर्राष्ट्रीय-आर्थिक-स्थितेः वैश्विक-परिवहन-उद्योगे गहनः प्रभावः अभवत् । विमानयान-उद्योगं उदाहरणरूपेण गृहीत्वा अस्थिर-तैल-मूल्यानां पृष्ठभूमितः विमान-इन्धन-व्ययस्य महती परिवर्तनं जातम् । विमानसेवाभिः व्ययस्य न्यूनीकरणाय प्रतिस्पर्धां च स्थापयितुं स्वसञ्चालनरणनीतिं समायोजयितुं मार्गनियोजनं च अनुकूलितुं भवति ।तत्सह तैलस्य आपूर्तिः मूल्येषु च परिवर्तनेन विमानद्रुतयानस्य व्ययः अपि प्रभावितः अस्ति । वर्धमानव्ययस्य प्रतिक्रियारूपेण एयर एक्स्प्रेस् कम्पनयः मूल्यनिर्धारणरणनीतिं समायोजयितुं वा रसदजालस्य अनुकूलनं कृत्वा कार्यक्षमतां सुधारयितुं वा शक्नुवन्ति । एतेन केषाञ्चन लघुकम्पनीनां प्रतिस्पर्धायां कष्टानि भवितुम् अर्हन्ति, यदा तु बृहत्कम्पनयः स्वस्य स्केललाभानां, संसाधनसमायोजनक्षमतायाः च कारणेन तुल्यकालिकरूपेण स्थिराः एव तिष्ठन्ति
तदतिरिक्तं तैलप्रतिबन्धानां कारणेन अन्तर्राष्ट्रीयतनावानां कारणेन केषुचित् प्रदेशेषु व्यापारप्रतिबन्धाः नीतिसमायोजनानि च भवितुम् अर्हन्ति । सीमापारपरिवहनस्य उपरि अवलम्बितानां विमान-एक्सप्रेस्-व्यापाराणां कृते अस्य अर्थः अस्ति यत् तेषां अधिक-अनुपालन-जोखिमानां, व्यापार-बाधानां च सामना कर्तुं आवश्यकम् अस्ति । यथा, केचन देशाः वायु-द्रुत-वाहनानां पर्यवेक्षणं निरीक्षणं च सुदृढं कर्तुं शक्नुवन्ति, येन परिवहनसमयः, व्ययः च वर्धते ।