समाचारं
समाचारं
मुखपृष्ठ> उद्योगसमाचारः> "एयर एक्स्प्रेस् तथा चीन-अमेरिका-आपूर्ति-शृङ्खला-क्रीडा"
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकादेशः चीनदेशं बहिष्कृत्य वैश्विकआपूर्तिशृङ्खलाव्यवस्थां स्थापयितुं प्रयतते, यथा "भारत-प्रशांत-आर्थिकरूपरेखा" "चतुर्पक्षीयचिप्-गठबन्धनम्" च अस्य व्यवहारस्य वैश्विक-अर्थव्यवस्थायां व्यापार-प्रकारे च गहनः प्रभावः भवति इति निःसंदेहम् । अस्याः पृष्ठभूमितः एयरएक्स्प्रेस्-उद्योगः अपि अनेकानि आव्हानानि परिवर्तनानि च सम्मुखीभवति ।
परिवहनव्ययस्य दृष्ट्या चीन-अमेरिका-देशयोः व्यापारघर्षणस्य, आपूर्तिशृङ्खलायाः पुनः समायोजनस्य च कारणेन विमानन-इन्धनस्य मूल्येषु उतार-चढावः अभवत्, मार्गस्य पुनः योजना च अभवत् एतेन एयरएक्स्प्रेस्-कम्पनयः परिवहनव्ययस्य पुनः मूल्याङ्कनं कर्तुं, परिचालनव्ययस्य न्यूनीकरणाय परिवहनमार्गाणां अनुकूलनं कर्तुं च बाध्यन्ते । तस्मिन् एव काले व्यापारबाधानां वृद्ध्या केषाञ्चन वस्तूनाम् आयातनिर्यासः प्रतिबन्धितः अस्ति, वायुद्रुतपरिवहनस्य परिमाणमपि किञ्चित्पर्यन्तं प्रभावितम् अस्ति
प्रौद्योगिकी-नवीनतायाः दृष्ट्या आपूर्ति-शृङ्खलायाः अनिश्चिततायाः सामना कर्तुं एयर-एक्सप्रेस्-कम्पनयः रसद-प्रौद्योगिकी-अनुसन्धान-विकासयोः निवेशं वर्धितवन्तः उदाहरणार्थं, कृत्रिमबुद्धेः, बृहत्दत्तांशप्रौद्योगिक्याः च उपयोगेन अधिकसटीकं मालवाहकनिरीक्षणं वितरणपूर्वसूचनं च प्राप्तुं शक्यते, परिवहनदक्षतायां सेवागुणवत्तायां च सुधारः कर्तुं शक्यते तस्मिन् एव काले ड्रोन्, स्वचालितगोदाम इत्यादीनां उदयमानप्रौद्योगिकीनां प्रयोगेन एयरएक्स्प्रेस् उद्योगे अपि नूतनाः विकासस्य अवसराः प्राप्ताः
तदतिरिक्तं विपण्यप्रतियोगितायाः परिदृश्यम् अपि परिवर्तमानम् अस्ति । यथा यथा केचन देशाः क्षेत्राणि च स्थानीयवायुएक्सप्रेस् कम्पनीनां समर्थनं सुदृढां कृतवन्तः तथा अन्तर्राष्ट्रीयविपण्ये स्पर्धा अधिकाधिकं तीव्रा अभवत् चीनस्य एयरएक्स्प्रेस् कम्पनयः स्वसेवास्तरं निरन्तरं सुधारयन्ति, अन्तर्राष्ट्रीयविपण्यविस्तारं च कुर्वन्ति तथापि अमेरिकादेशस्य अन्यदेशेषु च कम्पनीभ्यः प्रतिस्पर्धात्मकदबावस्य सामनां कुर्वन्ति
तथापि आव्हानानि सर्वदा अवसरैः सह सह-अस्तित्वं कुर्वन्ति । एयरएक्स्प्रेस् उद्योगस्य कृते चीन-अमेरिका-आपूर्तिशृङ्खलासम्बन्धस्य समायोजनेन अपि केचन नूतनाः विकासस्य अवसराः आगताः सन्ति । यथा यथा चीनस्य अर्थव्यवस्था निरन्तरं वर्धते तथा च घरेलुग्राहकविपण्यस्य विस्तारः निरन्तरं भवति तथा तथा घरेलुएक्सप्रेस्वितरणमागधा तीव्रवृद्धिप्रवृत्तिं दर्शयति। एयर एक्स्प्रेस् कम्पनयः एतत् अवसरं ग्रहीतुं शक्नुवन्ति, घरेलुविपण्यविन्यासं सेवानवाचारं च सुदृढं कर्तुं, विपण्यभागं च वर्धयितुं शक्नुवन्ति ।
तस्मिन् एव काले “बेल्ट् एण्ड् रोड्” इति उपक्रमस्य उन्नतिः एयरएक्स्प्रेस् उद्योगस्य कृते नूतनानि अन्तर्राष्ट्रीयविपण्यानि उद्घाटितवन्तः । मार्गे देशेषु व्यापारविनिमयः अधिकाधिकं भवति, कुशलरसदसेवानां माङ्गल्यं च वर्धते एयर एक्स्प्रेस् कम्पनयः “बेल्ट् एण्ड् रोड्” निर्माणे भागं गृहीत्वा अन्तर्राष्ट्रीयव्यापारस्य विस्तारं कर्तुं विविधविकासं च प्राप्तुं शक्नुवन्ति ।
सारांशतः चीन-अमेरिका-देशयोः आपूर्तिशृङ्खलासम्बन्धे परिवर्तनेन वायु-एक्सप्रेस्-उद्योगे बहुपक्षीयः प्रभावः अभवत् । एयर एक्स्प्रेस् कम्पनीभिः अन्तर्राष्ट्रीयस्थितौ परिवर्तनं प्रति निकटतया ध्यानं दातुं, प्रौद्योगिकीनवाचारं, विपण्यविस्तारं च सुदृढं कर्तुं, नूतनविपण्यवातावरणे अनुकूलतां प्राप्तुं, स्थायिविकासं च प्राप्तुं आवश्यकम्।