सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अन्तर्राष्ट्रीय द्रुतवितरणं चीनस्य अर्थव्यवस्थायां वर्तमानपरिवर्तनं च

अन्तर्राष्ट्रीय द्रुतवितरणं चीनस्य अर्थव्यवस्थायां वर्तमानपरिवर्तनं च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिकवैश्वीकरणस्य महत्त्वपूर्णकडिः इति नाम्ना चीनस्य अर्थव्यवस्थायाः वर्तमानपृष्ठभूमितः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणेन स्वस्य विकास-प्रवृत्तौ बहु ध्यानं आकर्षितम् अस्ति एकतः नूतन ऊर्जाक्रान्तिः कृत्रिमबुद्धक्रान्तिः च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य प्रौद्योगिकी-उन्नयनस्य अवसरान् आनयत्, परिवहन-दक्षतायां, सेवा-गुणवत्तायां च सुधारं कृतवती यथा, बुद्धिमान् क्रमाङ्कनप्रणालीनां प्रयोगेन श्रमव्ययस्य त्रुटिदरस्य च महती न्यूनता अभवत्, तथा च कतिपयेषु विशिष्टेषु परिदृश्येषु ड्रोन्-वितरणस्य उद्भवः आरब्धः

परन्तु चीनस्य अर्थव्यवस्थायाः सम्मुखे वर्तमानकाले विद्यमानाः आव्हानानां श्रृङ्खलाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे अपि छायाम् अस्थापयत् । आन्तरिक-अचल-सम्पत्त्याः न्यूनतायाः कारणेन सम्बन्धित-औद्योगिक-शृङ्खलासु रसद-माङ्गस्य दुर्बलता, अपस्फीति-प्रसारेण उपभोक्तृ-क्रय-शक्तिः न्यूनीकृता, द्रुत-वितरण-व्यापारस्य वृद्धि-दरः च मन्दः अभवत् बाह्यवैश्वीकरणविरोधी रणनीतिकनिरोधेन च अन्तर्राष्ट्रीयव्यापारस्य अनिश्चितता वर्धिता, सीमापारं द्रुतवितरणव्यापारः अपि प्रभावितः अस्ति

निराशावादिनः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य समक्षं स्थितानि कष्टानि पश्यन्ति, परन्तु आशावादिनः सक्रियरूपेण स्थितिं भङ्गयितुं उपायान् अन्विष्यन्ति |. यथा "सत् खड्गः केवलं भग्नः एव अपेक्षितः, परन्तु भग्नः न अपेक्षितः; उत्तमः अश्वः सहस्रमाइलपर्यन्तं धावति इति अपेक्षा अस्ति, परन्तु सः द्रुतगतिना उड्डीयमानः न अपेक्षितः केवलं स्केलस्य वेगस्य च अनुसरणं न कृत्वा तस्य मूलप्रतिस्पर्धासु सुधारं कर्तुं।

चीनस्य अर्थव्यवस्थायाः वर्तमानमुख्यनिर्णयानां सम्मुखीभवन् यथा अर्थव्यवस्थां उत्तेजितुं व्याजदरेषु कटौती कर्तव्या वा इति, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगेन अपि कथं प्रतिक्रियां दातव्या इति चिन्तयितुं आवश्यकता वर्तते |. व्याजदरेषु कटौती निवेशं उपभोगं च प्रवर्धयितुं शक्नोति, येन द्रुतवितरणमागधायाः वृद्धिः भवति परन्तु यदि व्याजदरनीतिः प्रभावीरूपेण संचरणं कर्तुं असफलं भवति तर्हि उद्योगस्य विकासे अपि अनिश्चिततां आनेतुं शक्नोति

तत्सह स्वदेशविरुद्धं सट्टेबाजीं कृत्वा कोऽपि धनं प्राप्तुं न शक्नोति । अन्तर्राष्ट्रीय द्रुतवितरणक्षेत्रे उद्यमाः स्वविश्वासं सुदृढं कृत्वा देशस्य समग्रविकासे सक्रियरूपेण एकीकृताः भवेयुः। घरेलुमाङ्गबाजारस्य विस्तारार्थं घरेलुऔद्योगिकशृङ्खलाया सह सहकार्यं सुदृढं कर्तुं हरित-स्मार्ट-विकासाय नूतन-ऊर्जा-कृत्रिम-बुद्धि-प्रौद्योगिक्याः उपयोगः।

संक्षेपेण चीनदेशस्य वर्तमान-आर्थिक-स्थितौ अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगेन न केवलं आव्हानानां प्रतिक्रियां दातव्या, अपितु अवसरान् अपि गृहीत्वा आशावादी-वृत्त्या नवीन-उपायैः च स्थायि-विकासः प्राप्तव्यः |.