सम्पर्कसङ्ख्याः १.0755-27206851

गृह> उद्योगसमाचारः> सघनमार्गान् बुनन् शुष्कबन्दरगाहान् च संयोजयितुं: “मार्गे चीनस्य” आर्थिकनाडीं प्रति दृष्टिपातः

सघनमार्गान् बुनन् शुष्कबन्दरगाहान् च संयोजयति : "मार्गे चीनस्य" आर्थिकनाडीविषये एकः दृष्टिकोणः।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सघनमार्गान् बुनयितुं अन्तर्राष्ट्रीयव्यापारमार्गाणां विस्तारः इति अर्थः । अधिकमार्गाणां उद्घाटनेन देशान्तरेषु मालस्य आदानप्रदानं अधिकं सुलभं जातम् । उद्यमानाम् कृते एतेन परिवहनव्ययस्य न्यूनीकरणं, विपण्यप्रतिस्पर्धा च सुधारः भवति । तत्सह, समृद्धमार्गाः विभिन्नेषु प्रदेशेषु सांस्कृतिकविनिमयं, सहकार्यं च प्रवर्धयन्ति ।

शुष्कबन्दरगाहानां संयोजनं सम्पूर्णस्य रसदजालस्य निर्माणस्य महत्त्वपूर्णः भागः अस्ति । स्थल-समुद्र-यानस्य परिवर्तन-केन्द्रत्वेन शुष्क-बन्दरस्य कुशल-सञ्चालनेन मालस्य निर्विघ्न-गोदी-करणं प्राप्तुं शक्यते । शुष्कबन्दरगाहानां आधारभूतसंरचनानां प्रबन्धनप्रक्रियाणां च अनुकूलनं कृत्वा रसददक्षतायां महतीं सुधारं कर्तुं शक्यते तथा च मालवाहननिरोधसमयः न्यूनीकर्तुं शक्यते

चीनदेशं उदाहरणरूपेण गृहीत्वा अन्तिमेषु वर्षेषु जहाजमार्गाणां, शुष्कबन्दरगाहानां च निर्माणे निवेशः निरन्तरं वर्धितः अस्ति । यथा, केषुचित् तटीयनगरेषु भारस्य अवरोहणक्षमतायाः सेवास्तरस्य च उन्नयनार्थं नूतनाः आधुनिकाः बन्दरगाहसुविधाः निर्मिताः सन्ति । तस्मिन् एव काले अन्तर्देशीयक्षेत्रेषु शुष्कबन्दरगाहाः अपि तीव्रगत्या विकसिताः सन्ति, येन तटीयबन्दरगाहैः सह सम्बन्धः सुदृढः भवति । एषा उपायश्रृङ्खला चीनस्य आर्थिकवृद्धिं प्रभावीरूपेण प्रवर्धितवती अस्ति ।

वैश्विकदृष्ट्या केचन विकसितदेशाः मार्गानाम्, शुष्कबन्दरगाहानां च एकीकरणे उल्लेखनीयं परिणामं प्राप्तवन्तः । ते उन्नतप्रौद्योगिक्याः प्रबन्धनपद्धत्या च रसदस्य बुद्धिमत्तां कार्यक्षमतां च साक्षात्कुर्वन्ति । एतेन अन्येभ्यः देशेभ्यः शिक्षितुं आदर्शः प्राप्यते ।

परन्तु सघनमार्गाणां बुननस्य, शुष्कबन्दरगाहानां संयोजनस्य च प्रक्रियायां केचन आव्हानाः अपि सन्ति । यथा, आधारभूतसंरचनानिर्माणे महतीं पूंजीनिवेशस्य आवश्यकता भवति, यत् केषाञ्चन विकासशीलदेशानां कृते महत् भारं भवितुम् अर्हति । तदतिरिक्तं विभिन्नदेशानां क्षेत्राणां च नीतिविनियमानाम् अन्तरं सीमापार-रसदस्य कृते अपि केचन बाधाः आनयिष्यति |.

एतासां आव्हानानां निवारणाय देशैः सहकार्यं सुदृढं कर्तव्यम् । मार्गानाम्, शुष्कबन्दरगाहानां च विकासाय संयुक्तरूपेण प्रवर्धयितुं बहुपक्षीयसहकार्यतन्त्राणि स्थापयितुं शक्यन्ते । तस्मिन् एव काले उद्यमाः निवेशे परिचालने च भागं ग्रहीतुं प्रोत्साहिताः भवन्ति तथा च विपण्यस्य भूमिकायां पूर्णं क्रीडां दातुं शक्नुवन्ति। तदतिरिक्तं रसद-उद्योगस्य समग्रस्तरं सुधारयितुम् प्रौद्योगिकी-अनुसन्धानं विकासं च प्रतिभा-प्रशिक्षणं च सुदृढं कुर्वन्तु।

संक्षेपेण सघननौकायानमार्गान् बुनन् शुष्कबन्दरगाहान् च संयोजयितुं आर्थिकविकासं प्रवर्धयन्ति महत्त्वपूर्णाः बलाः सन्ति । निरन्तरसुधारस्य अनुकूलनस्य च माध्यमेन वयं वैश्विक-अर्थव्यवस्थायाः समृद्धौ नूतन-जीवनशक्तिं प्रविष्टुं शक्नुमः |