समाचारं
समाचारं
Home> उद्योगसमाचारः> अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य आर्थिक-उत्तेजना-रणनीतयः च सम्भाव्यः चौराहः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-विकासेन अन्तर्राष्ट्रीय-व्यापारस्य, आदान-प्रदानस्य च कृते अयं प्रमुखः सेतुः अभवत् । एतेन विश्वे मालवस्तु, दस्तावेजाः इत्यादयः शीघ्रं समीचीनतया च वितरितुं शक्यन्ते ।
१९९८ तमे वर्षे एशियायाः वित्तीय-अशान्तिं प्रति चीनस्य प्रतिक्रिया, २००९ तमे वर्षे अन्तर्राष्ट्रीय-वित्तीय-संकटस्य प्रतिक्रिया, २०२० तमे वर्षे महामारी-विषये अमेरिका-देशस्य प्रतिक्रिया च उदाहरणरूपेण गृह्यताम् . एतेषु योजनासु प्रायः वित्तनीते समायोजनं, मौद्रिकनीतेः शिथिलीकरणं च भवति ।
परन्तु एतेषु आर्थिकप्रोत्साहनयोजनासु अन्तर्राष्ट्रीयदक्षप्रसवः प्रत्यक्षतया प्रासंगिकः नास्ति, परन्तु परोक्षरूपेण सम्बद्धः अस्ति । यथा, आर्थिकप्रोत्साहनसङ्कुलेन उद्यमानाम् उत्पादनं व्यापारं च प्रवर्धितम्, अतः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य व्यापार-मात्रायां वृद्धिः अभवत्
आर्थिक-अनिश्चिततायाः समये उपभोक्तृव्ययव्यवहारः परिवर्तयितुं शक्नोति । ते उच्चव्ययप्रदर्शनयुक्तवस्तूनि चयनं कर्तुं अधिकं प्रवृत्ताः भवेयुः, येन अन्तर्राष्ट्रीयदक्षवितरणस्य व्ययस्य कार्यक्षमतायाः च अधिकानि आवश्यकतानि स्थापयन्ति
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां आर्थिकवातावरणे परिवर्तनस्य अनुकूलतायै सेवानां निरन्तरं नवीनतां अनुकूलनं च कर्तुं अपि आवश्यकता वर्तते । यथा, वितरणस्य गतिं सटीकता च सुधारयितुम् अधिक उन्नतरसदप्रौद्योगिक्याः उपयोगं कुर्वन्तु ।
तस्मिन् एव काले नीतिसमायोजनेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासः अपि प्रभावितः भवितुम् अर्हति । यथा, व्यापारनीतिषु परिवर्तनेन आयातनिर्यातप्रतिबन्धाः भवितुं शक्नुवन्ति, येन अन्तर्राष्ट्रीयस्पर्शवितरणस्य व्यावसायिकव्याप्तिः परिमाणं च प्रभावितं भवति
संक्षेपेण, यद्यपि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगः आर्थिक-उत्तेजना-योजनायाः मूल-भागः नास्ति, तथापि अर्थव्यवस्थायाः समग्र-सञ्चालनेन सह निकटतया सम्बद्धः अस्ति, आर्थिक-वातावरण-नीतिभिः च प्रभावितः अस्ति .