सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकादेशः चीनीय-रूटर्-इत्यत्र निकटतया दृष्टिपातं करोति, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं च "स्प्रिंगबोर्ड्" भवितुम् अर्हति ।

अमेरिकादेशः चीनदेशस्य रूटर्-इत्यत्र निकटतया दृष्टिपातं करोति, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं च "स्प्रिंगबोर्ड्" भवितुम् अर्हति ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यतनवैश्वीकरणस्य युगे अन्तर्राष्ट्रीयव्यापारः, आदानप्रदानं च अधिकाधिकं भवति, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं च महत्त्वपूर्ण-रसद-पद्धत्या अस्मिन् प्रमुखा भूमिकां निर्वहति परन्तु अन्तिमेषु वर्षेषु प्रौद्योगिकीक्षेत्रे सम्बद्धाः केचन घटनाः व्यापकं ध्यानं आकर्षितवन्तः, यत्र चीनीय-रूटर-विषये अमेरिका-देशस्य निकट-केन्द्रीकरणं च अस्ति

चीनस्य रूटर-प्रौद्योगिक्याः अन्तिमेषु वर्षेषु महत्त्वपूर्णः विकासः अभवत् । उत्तमप्रदर्शनेन, शक्तिशालिभिः कार्यैः च न केवलं घरेलुविपण्ये महत्त्वपूर्णस्थानं धारयति, अपितु अन्तर्राष्ट्रीयविपण्ये क्रमेण उद्भवति परन्तु अस्य विकासस्य कारणेन अमेरिकादेशे विशेषचिन्ता उत्पन्ना अस्ति ।

अमेरिकादेशस्य सिस्को इत्यनेन जालसाधनक्षेत्रे विशालकायरूपेण चीनीयकम्पनीभ्यः प्रतिस्पर्धायाः दबावः अनुभूतः । अस्मिन् सन्दर्भे अमेरिकी-सर्वकारः चीनीय-रूटर्-इत्येतत् विविधकारणात् दमयति, प्रतिबन्धयति च ।

अतः, अस्मिन् क्रमे अन्तर्राष्ट्रीय-अभिव्यक्तिः का भूमिकां निर्वहति ? प्रथमं अन्तर्राष्ट्रीय-द्रुत-वितरणं सूचना-सञ्चारस्य मार्गः भवितुम् अर्हति । अन्तर्राष्ट्रीय-एक्सप्रेस्-पैकेज्-निरीक्षणेन, परीक्षणेन च चीनीय-रूटर-विषये तकनीकी-सूचनाः, विपण्य-गतिशीलता च अमेरिका-देशः प्राप्तुं शक्नोति ।

द्वितीयं, अन्तर्राष्ट्रीयं द्रुतप्रसवः अपि व्यापारप्रतिबन्धस्य साधनं भवितुम् अर्हति । चीनीय-रूटर-सम्बद्धानां उत्पादानाम् द्रुत-परिवहनं प्रतिबन्धयित्वा चीन-कम्पनीनां दमनस्य उद्देश्यं अमेरिका-देशः प्राप्तुं शक्नोति ।

एतेन व्यवहारेण न केवलं चीनीय-रूटर-कम्पनीनां प्रत्यक्ष-आर्थिक-हानिः अभवत्, अपितु वैश्विक-प्रौद्योगिकी-उद्योग-शृङ्खलायां अपि प्रभावः अभवत् । चीनीयरूटरकम्पनीभिः सह सहकार्यं कुर्वन्ति बहवः अन्तर्राष्ट्रीयकम्पनयः अपि प्रभाविताः अभवन्, येन आपूर्तिशृङ्खलायां व्यत्ययः, उत्पादनयोजना च बाधिता अभवत्

समाजस्य कृते एतादृशाः व्यापारविवादाः, प्रौद्योगिकीदमनं च अन्तर्राष्ट्रीयस्तरस्य क्रीडाक्षेत्रस्य विषये अपि चिन्ताम् उत्पन्नवन्तः । विज्ञानस्य प्रौद्योगिक्याः च विकासः मानवजातेः हिताय भवितुमर्हति, न तु देशान्तरेषु क्रीडायाः साधनं भवेत् ।

व्यक्तिनां कृते एतत् अस्मान् अन्तर्राष्ट्रीयस्थितौ परिवर्तनं प्रति ध्यानं दातुं, नित्यं परिवर्तमानस्य विश्वस्य अनुकूलतायै स्वकीयाः वैज्ञानिक-प्रौद्योगिकी-साक्षरता-नवाचार-क्षमतां च वर्धयितुं च स्मरणं करोति |.

संक्षेपेण, चीनीय-रूटर-प्रति अमेरिका-देशस्य निकटतया ध्यानं, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणेन सह तस्य सम्भाव्य-सम्बन्धः च अस्मान् बहु चिन्तनीयं कृतवान् । अस्माभिः आव्हानानां सक्रियरूपेण प्रतिक्रियां दातुं, न्यायस्य न्यायस्य च रक्षणं, वैश्वीकरणस्य तरङ्गे विज्ञानस्य प्रौद्योगिक्याः च स्वस्थविकासस्य प्रवर्धनस्य आवश्यकता वर्तते।