सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> चीनदेशे निर्मितस्य वाहननिर्यातस्य रसदपरिवहनस्य च परस्परं संयोजनम्

चीनदेशे निर्मितस्य वाहननिर्यातस्य रसदपरिवहनस्य च परस्परं संयोजनम्


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाहनानां उत्पादनं विक्रयं च कुशलरसदव्यवस्थायाः अविभाज्यम् अस्ति । भागक्रयणात् आरभ्य सम्पूर्णवाहनानां वितरणपर्यन्तं प्रत्येकं पदे सावधानीपूर्वकं योजनां समन्वयं च आवश्यकं भवति । विशेषतः निर्यातव्यापारस्य कृते अन्तर्राष्ट्रीयरसदस्य भूमिकां न्यूनीकर्तुं न शक्यते।

द्रुतगतिः कुशलः च रसदपद्धतिः इति नाम्ना अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य प्रत्यक्ष-प्रयोगाः तुल्यकालिकरूपेण अल्पाः सन्ति, परन्तु तया प्रतिनिधित्वं कृत्वा कुशल-सटीक-सेवा-अवधारणाः, तान्त्रिक-साधनाः च सम्पूर्णे वाहन-रसद-उद्योगे गहनः प्रभावः अभवत्

यथा, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां उन्नत-रसद-निरीक्षण-प्रणाली वास्तविकसमये मालस्य परिवहनस्य स्थितिं निरीक्षितुं शक्नोति । इयं प्रौद्योगिकी वाहनरसदस्य कृते सन्दर्भं प्रदाति, येन ग्राहकाः वाहनस्य स्थानं, आगमनसमयं च समये एव ज्ञातुं शक्नुवन्ति, येन ग्राहकानाम् विश्वासः वर्धते

तस्मिन् एव काले गोदामप्रबन्धने अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां अनुभवः अपि वाहन-रसद-विज्ञानात् शिक्षितुं योग्यः अस्ति । वैज्ञानिकसूचीप्रबन्धनस्य अनुकूलितगोदामविन्यासस्य च माध्यमेन तेषां कृते स्थानस्य उपयोगे, गोदामे प्रवेशस्य निर्गमनस्य च मालस्य कार्यक्षमतायां सुधारः अभवत् वाहनानां, भागानां च सूचीं उत्तमरीत्या प्रबन्धनाय एतेभ्यः पद्धतेभ्यः वाहनरसदः शिक्षितुं शक्नोति ।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां निवेशः, ग्राहकसेवायां च बलं दत्तं चेत्, वाहन-रसदस्य कृते अपि उदाहरणं स्थापितं अस्ति । उच्चगुणवत्तायुक्तग्राहकसेवा ग्राहकसन्तुष्टिं वर्धयितुं उद्यमानाम् प्रतिस्पर्धां च वर्धयितुं शक्नोति। ग्राहकानाम् वर्धमानानाम् आवश्यकतानां पूर्तये वाहनरसदकम्पनीनां सेवागुणवत्तायां निरन्तरं सुधारस्य आवश्यकता वर्तते।

परन्तु वाहनरसदस्य अन्तर्राष्ट्रीयत्वरितवितरणस्य च मध्ये अपि केचन भेदाः सन्ति । बल्क-वस्तुरूपेण वाहनानां परिवहनं विशेषम् अस्ति । प्रथमं तु काराः आकारेण भारेन च बृहत् भवन्ति, परिवहनपद्धतयः मुख्यतया मार्गेषु, रेलमार्गेषु, समुद्रयानेषु च अवलम्बन्ते । तस्य विपरीतम् अन्तर्राष्ट्रीय-द्रुत-वितरणं प्रायः लघु-लघु-वाहन-सम्बद्धं भवति, मुख्ययान-विधिः च वायुमार्गः अस्ति ।

द्वितीयं, वाहनपरिवहनस्य परिवहनसाधनानाम् उपकरणानां च अधिकानि आवश्यकतानि सन्ति । परिवहनकाले कारानाम् सुरक्षां सुनिश्चित्य विशेषपरिवहनवाहनानि, लोडिंग्-अनलोडिंग्-उपकरणानाम् आवश्यकता भवति । अन्तर्राष्ट्रीय द्रुतवितरणस्य मालः तुल्यकालिकरूपेण अल्पः भवति, परिवहनसाधनानाम् आवश्यकताः अपि तावत् कठोराः न सन्ति ।

भेदानाम् अभावेऽपि द्वयोः एकीकरणस्य, परस्परं शिक्षणस्य च स्थानं वर्तते । प्रौद्योगिक्याः निरन्तरं उन्नतिः भवति तथा च विपण्यमागधायां परिवर्तनं भवति चेत्, अधिकबुद्धिमान् कुशलं च विकासं प्राप्तुं भविष्ये अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य केचन लाभाः वाहन-रसदः अवशोषयितुं शक्नोति

चीनदेशे निर्मितानाम् वाहनानां निर्यातस्य वर्धमानस्य सन्दर्भे रसदस्य परिवहनस्य च अधिकं अनुकूलनं, परिवहनदक्षतायां सुधारः, व्ययस्य न्यूनीकरणं च कथं करणीयम् इति वाहनकम्पनीनां रसद-उद्योगस्य च समक्षं आव्हानं वर्तते

एकतः वाहनकम्पनीभिः रसदकम्पनीभिः सह सहकार्यं सुदृढं कर्तुं, संयुक्तरूपेण उचितपरिवहनयोजनानि निर्मातुं च आवश्यकता वर्तते । दीर्घकालीनं स्थिरं च सहकारीसम्बन्धं स्थापयित्वा पक्षद्वयं संसाधनानाम् उत्तमसमन्वयनं कृत्वा परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं शक्नोति

अपरपक्षे रसदकम्पनीनां सेवाक्षमतायां तान्त्रिकस्तरं च निरन्तरं सुधारयितुम् आवश्यकम् अस्ति । रसदसञ्चालनस्य दक्षतायां सटीकतायां च सुधारं कर्तुं सूचनाकरणं, स्वचालनं इत्यादिषु पक्षेषु निवेशं वर्धयितुं। तस्मिन् एव काले वयं वाहननिर्यातानां कृते उत्तम-रसदसेवाः प्रदातुं नूतनानां परिवहनविधानानां प्रौद्योगिकी-अनुप्रयोगानाञ्च सक्रियरूपेण अन्वेषणं करिष्यामः |.

संक्षेपेण चीनदेशे निर्मितानाम् वाहनानां निर्यातसाधनानि कुशलरसदसमर्थनात् अविभाज्यानि सन्ति, अन्तर्राष्ट्रीयत्वरितवितरणस्य विकासानुभवः च वाहनरसदस्य कृते उपयोगी बोधं प्रदाति तौ परस्परं प्रचारं कुर्वतः, वैश्विकविपण्ये चीनस्य वाहन-उद्योगस्य प्रबल-विकासस्य च संयुक्तरूपेण प्रचारं कुर्वतः ।