समाचारं
समाचारं
Home> उद्योगसमाचार> अन्तर्राष्ट्रीय एक्स्प्रेस् उद्योगे परिवर्तनं चुनौती च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य परिमाणं निरन्तरं विस्तारं प्राप्नोति, सेवाजालस्य च अधिकाधिकं सुधारः भवति । प्रमुखाः एक्स्प्रेस् डिलिवरी कम्पनीभिः निवेशः वर्धितः, व्यापारस्य व्याप्तिः विस्तारिता, सेवायाः गुणवत्ता च उन्नतिः अभवत् । तथापि एतेन समस्यानां श्रृङ्खला अपि आगच्छति । यथा, एक्स्प्रेस्-सङ्कुलानाम् संख्यायाः उदयेन रसद-सङ्कुलं जातम्, परिवहन-दक्षता च प्रभाविता अभवत् ।
तस्मिन् एव काले तीव्रस्पर्धायाः कारणेन मूल्ययुद्धानि काले काले भवन्ति । केचन लघु द्रुतवितरणकम्पनयः विपण्यभागस्य स्पर्धां कर्तुं मूल्यानि न्यूनीकर्तुं न संकोचयन्ति, परन्तु एतत् प्रायः सेवागुणवत्तायाः व्ययेन भवति ग्राहकाः यदा न्यूनमूल्यानां अनुसरणं कुर्वन्ति तदा तेषां कृते द्रुतवितरणस्य समयसापेक्षतायाः, सुरक्षायाः, अखण्डतायाः च अधिकानि आवश्यकतानि अपि सन्ति ।
पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे अपि नूतनः दबावः आगतवान् । एक्स्प्रेस् पैकेजिंग् सामग्रीनां बृहत् परिमाणेन संसाधनानाम् गम्भीरः अपव्ययः, पर्यावरणप्रदूषणं च जातम् । सततविकासं प्राप्तुं द्रुतवितरणकम्पनीनां पैकेजिंगसामग्रीचयनं पुनःप्रयोगः इत्यादिषु पक्षेषु नवीनतां सुधारं च कर्तुं आवश्यकता वर्तते।
तदतिरिक्तं प्रौद्योगिक्याः तीव्रविकासः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य प्रतिमानं अपि पुनः आकारयति । स्वचालित-क्रमण-उपकरणानाम्, बुद्धिमान् रसद-प्रणालीनां इत्यादीनां प्रयोगेन कार्यदक्षतायां सुधारः अभवत्, परन्तु एतेन अभ्यासकानां कौशलस्य कृते नूतनाः आवश्यकताः अपि अग्रे स्थापिताः सन्ति
सामान्यतया अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकास-प्रक्रियायां अवसराः अपि च बहवः आव्हानाः सन्ति । सेवानां निरन्तरं नवीनतां अनुकूलनं च कृत्वा एव वयं तीव्रविपण्यप्रतिस्पर्धायां अजेयाः एव तिष्ठितुं शक्नुमः।