सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> अमेरिकीसैन्यनियोजनस्य वैश्विकरसदप्रतिमानस्य च सूक्ष्मसम्बन्धः

अमेरिकीसैन्यनियोजनस्य वैश्विकरसदप्रतिमानस्य च सूक्ष्मसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रथमं सैन्यनियोजने समायोजनेन क्षेत्रीयतनावः उत्पद्येत । एतादृशाः तनावाः अन्तर्राष्ट्रीयव्यापारस्य स्थिरतां प्रभावितं कर्तुं शक्नुवन्ति । यदा क्षेत्रे अनिश्चितता सम्भाव्यं च द्वन्द्वजोखिमं भवति तदा कम्पनयः व्यापारनिर्णयस्य समये अधिकं सावधानाः भविष्यन्ति, अतः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यापारस्य परिमाणं आवृत्तिः च प्रभाविता भविष्यति

द्वितीयं सैन्यकार्यक्रमेषु प्रायः बहुमात्रायां सामग्रीप्रदायस्य, परिनियोजनस्य च आवश्यकता भवति । एतेन विशेषतः आपत्काले रसदयानस्य माङ्गल्यं वर्धते । परन्तु एषा आकस्मिकमागधा सामान्यरसदक्रमं बाधितुं शक्नोति, येन मूलतः व्यावसायिकप्रयोगाय सज्जीकृतपरिवहनसंसाधनानाम् सैन्यप्रयोगाय प्राथमिकता भवति, अतः अन्तर्राष्ट्रीयएक्सप्रेस्वितरणस्य परिवहनक्षमतायां समयसापेक्षतायां च परोक्षप्रभावः भवति

अपि च सैन्यनियोजनेन प्रेरितानां राजनैतिक-आर्थिक-प्रतिबन्धानां प्रभावः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे अपि भविष्यति । प्रतिबन्धाः कतिपयेषु देशेषु अथवा क्षेत्रेषु व्यापारं प्रतिबन्धयितुं शक्नुवन्ति, येन द्रुतवितरणमात्रायां न्यूनता, परिवहनमार्गानां पुनः योजना च भवति

तदतिरिक्तं सैन्यनियोजनेन क्षेत्रीयसंरचनानां निर्माणं, परिपालनं च प्रभावितं कर्तुं शक्यते । यथा, सैन्यप्रयोजनार्थं निर्मिताः मार्गाः, बन्दरगाहाः च इत्यादयः आधारभूतसंरचना रसदपरिवहनस्य मार्गं कार्यक्षमतां च किञ्चित्पर्यन्तं परिवर्तयितुं शक्नुवन्ति, परन्तु सैन्यप्राथमिकताकारणात् नागरिकमूलसंरचनासु अपर्याप्तनिवेशः अपि भवितुम् अर्हति, अतः अन्तर्राष्ट्रीयस्य वितरणवेगः प्रभावितः भवति त्वरित वितरण।

संक्षेपेण, यद्यपि संयुक्तराज्यसंस्थायाः तस्य नाटो-सहयोगिनां च सैन्यनियोजनस्य समायोजनं अन्तर्राष्ट्रीय-द्रुत-वितरण-उद्योगेन सह प्रत्यक्षतया सम्बद्धं न दृश्यते तथापि क्षेत्रीय-स्थितौ, व्यापार-वातावरण-उद्योगे, रसदसंसाधनविनियोगः, तथा च आधारभूतसंरचनासञ्चालनस्य विकासस्य च प्रतिमानं।