समाचारं
समाचारं
Home> उद्योगसमाचारः> अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य उपभोग-दरस्य च विषयेषु गहनं परस्परं सम्बद्धता
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रथमं उपभोक्तृपक्षतः चीनस्य न्यूनः उपभोगदरः उपभोक्तृणां उपभोगाभ्यासान् मनोविज्ञानं च किञ्चित्पर्यन्तं प्रतिबिम्बयति । वैश्वीकरणस्य सन्दर्भे उपभोक्तृणां अन्तर्राष्ट्रीयब्राण्ड्-मागधा निरन्तरं वर्धते, परन्तु मूल्यं, रसद-आदिभिः कारकैः केषाञ्चन उपभोक्तृणां चिन्ता भवितुम् अर्हति अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सेवा-गुणवत्ता, कार्यक्षमता च उपभोक्तृणां अन्तर्राष्ट्रीय-वस्तूनाम् क्रयणस्य इच्छां किञ्चित्पर्यन्तं प्रभावितं करोति । यदि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं द्रुततरं अधिकविश्वसनीयं च सेवां प्रदातुं शक्नोति तथा च रसदव्ययस्य न्यूनीकरणं कर्तुं शक्नोति तर्हि उपभोक्तृभ्यः अधिकानि अन्तर्राष्ट्रीयवस्तूनि क्रेतुं उत्तेजितुं शक्नोति, तस्मात् उपभोगस्य दरं किञ्चित्पर्यन्तं वर्धयितुं शक्नोति
अपि च, आपूर्तिपक्षतः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य उद्यमानाम् उत्पादन-विक्रय-रणनीतिषु अपि महत्त्वपूर्णः प्रभावः भवति । निर्यात-उन्मुख-उद्यमानां कृते कुशलाः अन्तर्राष्ट्रीय-एक्सप्रेस्-सेवाः सुनिश्चितं कर्तुं शक्नुवन्ति यत् तेषां उत्पादाः समये एव अन्तर्राष्ट्रीय-विपण्यं प्रति वितरिताः भवन्ति, ग्राहकानाम् आवश्यकतानां पूर्तये, उद्यमस्य प्रतिस्पर्धां च वर्धयितुं शक्नुवन्ति परन्तु यदि अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणसेवाः अस्थिराः सन्ति अथवा व्ययः अत्यधिकः भवति तर्हि कम्पनयः निर्यातं न्यूनीकर्तुं शक्नुवन्ति अथवा अन्ये न्यूनलाभयुक्तानि किन्तु न्यूनदक्ष-रसद-विधयः चयनं कर्तुं शक्नुवन्ति, येन निःसंदेहं कम्पनीयाः विकासः प्रभावितः भविष्यति ततः सम्पूर्णे नकारात्मकः प्रभावः भविष्यति औद्योगिकशृङ्खला तथा आर्थिक विकास।
तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासः अपि नीति-वातावरणेन प्रतिबन्धितः अस्ति । अन्तर्राष्ट्रीयव्यापारे विभिन्नदेशानां व्यापारनीतयः, शुल्कनीतिः च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणे प्रभावं जनयिष्यति । यथा, स्व-उद्योगानाम् रक्षणार्थं केचन देशाः आयातित-वस्तूनाम् उपरि उच्च-शुल्कं आरोपयितुं शक्नुवन्ति, एतेन न केवलं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य व्ययः वर्धते, अपितु उपभोक्तृणां आयातित-वस्तूनाम् क्रयणस्य इच्छा अपि न्यूनीभवति, येन उपभोग-दराः परोक्षरूपेण प्रभाविताः भवन्ति तस्मिन् एव काले सर्वकारस्य नियामकनीतीः, घरेलु-एक्स्प्रेस्-वितरण-उद्योगस्य समर्थनं च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य घरेलु-उपभोक्तृ-बाजारस्य च सम्बन्धं अपि प्रभावितं करिष्यति |.
आर्थिकसंरचनायाः दृष्ट्या चीनस्य न्यून-उपभोग-दरः आर्थिक-संरचनायाः असन्तुलनेन सह सम्बद्धः अस्ति । दीर्घकालं यावत् मम देशस्य आर्थिकवृद्धौ निवेशस्य निर्यातस्य च प्रमुखा भूमिका अस्ति, उपभोगस्य तु तुल्यकालिकरूपेण दुर्बलभूमिका अस्ति रसदक्षेत्रस्य महत्त्वपूर्णभागत्वेन अन्तर्राष्ट्रीयस्य द्रुतवितरण-उद्योगस्य विकासः अपि आर्थिकसंरचनायाः प्रभावेण प्रभावितः भवति । निवेशस्य निर्यातस्य च प्रधानतायां आर्थिकसंरचने अन्तर्राष्ट्रीय-द्रुत-वितरणं उत्पादनसामग्रीणां औद्योगिक-उत्पादानाम् परिवहनस्य अधिकं सेवां करोति, यदा तु उपभोक्तृवस्तूनाम् परिवहनं प्रति तुल्यकालिकरूपेण अल्पं ध्यानं दीयते आर्थिकसंरचनायाः समायोजनेन आर्थिकवृद्धौ उपभोगस्य भूमिका क्रमेण वर्धते अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य अपि उपभोक्तृवस्तूनाम् परिवहन-आवश्यकतानां उत्तमरीत्या पूर्तये तदनुसारं स्वस्य सेवा-दिशा-समायोजनस्य आवश्यकता वर्तते |.
सारांशतः अन्तर्राष्ट्रीय-द्रुत-वितरणस्य चीनस्य उपभोग-दरस्य च मध्ये बहवः जटिलाः सम्बन्धाः सन्ति । चीनस्य उपभोगदरं वर्धयितुं अस्माभिः अनेकपक्षेभ्यः आरम्भः करणीयः, यथा उपभोगवातावरणस्य सुधारः, आर्थिकसंरचनायाः अनुकूलनं, नीतिसमर्थनं च सुदृढीकरणं च। तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य अपि उपभोक्तृ-बाजारे परिवर्तनस्य अनुकूलतायै स्वस्य सेवा-गुणवत्ता-दक्षतायां च निरन्तरं सुधारस्य आवश्यकता वर्तते, उपभोग-दरं वर्धयितुं च सकारात्मकं योगदानं दातुं आवश्यकता वर्तते |.