सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> अन्तर्राष्ट्रीय एक्स्प्रेस् तथा COMAC’s Science and Technology Innovation Board अवसर

इन्टरनेशनल् एक्स्प्रेस् तथा COMAC’s Science and Technology Innovation Board अवसराः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक-आर्थिक-आदान-प्रदानेषु महत्त्वपूर्ण-कडिः इति नाम्ना अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विशेषता अस्ति यत् कार्यक्षमता, सुविधा, वैश्वीकरणं च अस्ति । अनेकाः अन्तर्राष्ट्रीयप्रसिद्धाः द्रुतवितरणकम्पनयः मालस्य द्रुतपरिवहनार्थं विश्वस्य ग्राहकानाम् आवश्यकतानां पूर्तये उन्नतरसदप्रौद्योगिक्याः प्रबन्धनस्य च अनुभवेन सह विशालं सेवाजालं निर्मितवन्तः एताः कम्पनयः परिवहनमार्गाणां अनुकूलनं निरन्तरं कुर्वन्ति तथा च वर्धमानविपण्यमाङ्गस्य प्रतिस्पर्धात्मकदबावस्य च अनुकूलतायै परिवहनदक्षतायां सुधारं कुर्वन्ति।

मम देशस्य विमाननिर्माण-उद्योगे महत्त्वपूर्ण-शक्त्या औद्योगिक-उन्नयनस्य परिवर्तनस्य च प्रवर्धनार्थं कोमाक्-सङ्घस्य अनेकाः आव्हानाः अवसराः च सन्ति |. अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य सदृशं प्रौद्योगिकी-नवीनता अपि तस्य विकासस्य कुञ्जी अस्ति । COMAC इत्यस्य विमानसंशोधनविकासयोः, निर्माणप्रक्रियासु अन्येषु च पक्षेषु नवीनतायां निवेशं वर्धयितुं, बाजारप्रतिस्पर्धां वर्धयितुं उत्पादस्य गुणवत्तायां कार्यप्रदर्शने च सुधारस्य आवश्यकता वर्तते। तत्सह वित्तपोषणमार्गाणां विस्तारस्य दृष्ट्या अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां सफलः अनुभवः अपि शिक्षितुं योग्यः अस्ति । विभिन्नवित्तपोषणपद्धतिभिः एतैः कम्पनीभिः व्यावसायिकपरिमाणस्य विस्तारार्थं, सेवागुणवत्तायां, तकनीकीस्तरस्य च उन्नयनार्थं महतीं धनं संग्रहितम् अस्ति कोमाक् स्वस्य अनुभवात् शिक्षितुं शक्नोति तथा च विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य उपयोगं मञ्चरूपेण अधिकसामाजिकपूञ्जीभागीदारीम् आकर्षयितुं शक्नोति तथा च कम्पनीयाः विकासाय पर्याप्तं वित्तीयसमर्थनं प्रदातुं शक्नोति।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य सेवा-गुणवत्तायां ग्राहकसन्तुष्टौ च बलं दत्तस्य कोमाक्-कृते अपि निहितार्थाः सन्ति । एक्स्प्रेस् डिलिवरी कम्पनयः ग्राहकानाम् अनुभवे केन्द्रीभवन्ति तथा च सम्पूर्णं विक्रयोत्तरसेवाप्रणालीं स्थापयित्वा ग्राहकसमस्यानां समये एव समाधानं कृत्वा उत्तमं प्रतिष्ठां प्राप्तवन्तः। उत्पादविक्रयस्य सेवायाश्च प्रक्रियायां कोमाक् ग्राहकानाम् आवश्यकतासु अपि ध्यानं दातव्यं, उच्चगुणवत्तायुक्तानि विक्रयोत्तरसेवानि प्रदातुम्, स्वदेशीयरूपेण उत्पादितविमानेषु ग्राहकानाम् विश्वासं वर्धयितुं च अर्हति

संक्षेपेण, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकास-अनुभवः, प्रतिरूपं च विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य माध्यमेन स्वस्य विकासस्य साकारीकरणे कोमाक्-कृते उपयोगी-सन्दर्भं सन्दर्भं च प्रदातुं शक्नोति