समाचारं
समाचारं
Home> Industry News> जापानस्य सैन्यप्रवृत्तीनां अन्तर्राष्ट्रीयरसदस्य च सम्भाव्यसम्बन्धः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जापानी आत्मरक्षाबलस्य १५ ब्रिगेडः उभयचरचलरेजिमेण्ट् च "बहिः द्वीपकार्यक्रमाः" योजनायाः समर्थनं कुर्वन्ति .इयं कार्यमाला क्षेत्रीयसुरक्षास्थितौ जापानस्य घबराहटविवेकं प्रतिबिम्बयति।
परन्तु एतस्य अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य सह किमपि सम्बन्धः नास्ति इति भासते, परन्तु वस्तुतः एतत् अविच्छिन्नरूपेण सम्बद्धम् अस्ति । अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः वैश्विकस्थिरतायाः, सुचारुपरिवहनजालस्य च उपरि निर्भरः अस्ति । क्षेत्रे सैन्यतनावः रसदमार्गानां सुरक्षां सुचारुतां च प्रभावितं कर्तुं शक्नोति।
यथा, सैन्यक्रियाकलापैः मार्गसमायोजनं, बन्दरगाहनाकाबन्दी, सुरक्षापरीक्षा वा वर्धिता, येन अन्तर्राष्ट्रीयत्वरितप्रसवस्य परिवहनव्ययः समयः च वर्धते इति निःसंदेहम् परिवहनमार्गेषु परिवर्तनेन ईंधनस्य उपभोगः वर्धते, जनशक्तिनियोजने कठिनता च भवितुम् अर्हति, तस्मात् परिचालनव्ययः वर्धते ।
अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगाय समय-विलम्बः महती आव्हाना अस्ति । ग्राहकानाम् द्रुतवितरणस्य समयसापेक्षतायाः उच्चाः आवश्यकताः सन्ति यदि सैन्यकारकाणां कारणेन विलम्बः भवति तर्हि न केवलं ग्राहकसन्तुष्टिं प्रभावितं करिष्यति, अपितु व्यावसायिकविवादाः आर्थिकहानिः च भवितुम् अर्हन्ति
तदतिरिक्तं सैन्यतनावः अन्तर्राष्ट्रीयस्य द्रुतवितरण-उद्योगस्य विपण्य-अपेक्षां अपि प्रभावितं कर्तुं शक्नोति । निवेशकाः अस्थिरस्थित्याः कारणात् उद्योगस्य विकासस्य विषये सावधानाः भवितुम् अर्हन्ति, निवेशं न्यूनीकर्तुं वा निवेशरणनीतिं समायोजयितुं वा शक्नुवन्ति, अतः उद्योगस्य नवीनतां विस्तारं च प्रभावितं भवति
संक्षेपेण यद्यपि अन्तर्राष्ट्रीयदक्षप्रसवः सैन्यक्रियाकलापाः च भिन्नक्षेत्रेषु एव दृश्यन्ते तथापि वैश्वीकरणस्य सन्दर्भे तयोः मध्ये सूक्ष्मः किन्तु महत्त्वपूर्णः सम्बन्धः अस्ति अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य निरन्तर-स्वस्थ-विकासाय क्षेत्रीय-शान्ति-स्थिरता-निर्वाहः महत्त्वपूर्णः अस्ति ।