सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> पीआईसीसी इत्यादीनां बीमाविशालकायानां तथा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य सम्भाव्य-चतुष्पथः भविष्यस्य दिशा च

पीआईसीसी इत्यादीनां बीमाविशालकायानां तथा अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य सम्भाव्यं चौराहं भविष्यस्य दिशा च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य तीव्र-उत्थानस्य लाभः वैश्विक-व्यापारस्य वृद्ध्या, ई-वाणिज्यस्य समृद्ध्या च अभवत् । एक्स्प्रेस् डिलिवरी कम्पनीभ्यः परिवहनकाले विविधजोखिमानां निवारणं करणीयम्, यस्य बीमाउद्योगेन सह सम्भाव्यः सम्बन्धः अस्ति ।

बीमाक्षेत्रे महत्त्वपूर्णं बलं PICC इत्यस्य बीमाउत्पादाः अनेकक्षेत्राणि आच्छादयन्ति । अन्तर्राष्ट्रीय द्रुतवितरणार्थं मालवाहनबीमा, दायित्वबीमा इत्यादयः सम्मिलिताः भवितुम् अर्हन्ति ।

व्यावसायिकप्रतिरूपस्य दृष्ट्या पीआईसीसी अन्तर्राष्ट्रीय-एक्सप्रेस्-कम्पनीनां कृते अनुकूलित-बीमासमाधानं प्रदातुं शक्नोति यत् एक्स्प्रेस्-वितरण-कम्पनीनां परिचालन-जोखिमान् न्यूनीकर्तुं शक्नोति तस्मिन् एव काले बीमायाः अस्तित्वेन अन्तर्राष्ट्रीय-द्रुत-वितरण-सेवासु उपभोक्तृणां विश्वासः अपि वर्धते ।

परन्तु द्वयोः सहकार्यस्य अपि केचन आव्हानाः सन्ति । यथा, बीमादावानां मानकानि प्रक्रियाश्च विवादास्पदाः भवितुम् अर्हन्ति, तथा च बीमाप्रीमियमस्य स्तरः द्रुतवितरणकम्पनीनां व्ययस्य प्रतिस्पर्धायाः च प्रभावं कर्तुं शक्नोति

भविष्यस्य विकासे प्रौद्योगिक्याः निरन्तरप्रगतेः सङ्गमेन, यथा-अन्तर्जालस्य, बृहत्-दत्तांशस्य, इत्यादीनां प्रयोगः, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-बीमा-उद्योगानाम् गहनतरं एकीकरणं प्राप्तुं अपेक्षितम् अस्ति

IoT उपकरणानां माध्यमेन बीमामूल्यांकनार्थं अधिकसटीकदत्तांशं प्रदातुं मालस्य परिवहनस्य स्थितिः वास्तविकसमये निरीक्षितुं शक्यते । बृहत् आँकडा विश्लेषणं बीमाकम्पनीनां बीमादराणि अधिकसटीकरूपेण निर्मातुं तथा च जोखिमप्रबन्धनस्तरं सुधारयितुं साहाय्यं कर्तुं शक्नोति।

तस्मिन् एव काले पर्यावरणसंरक्षणस्य जागरूकतायाः वर्धनेन सह अन्तर्राष्ट्रीयः द्रुतवितरण-उद्योगः अपि हरित-स्थायि-विकासस्य अनुसरणं कुर्वन् अस्ति एतेन बीमा-उत्पादानाम् नवीनता भवितुं शक्नोति, यथा पर्यावरण-अनुकूल-पैकेजिंग्, विद्युत्-परिवहन-वाहन-आदीनां कृते विशेष-बीमा-संरक्षणं प्रदातुं शक्यते

संक्षेपेण, पीआईसीसी इत्यादीनां बीमाविशालकायानां अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य च सम्बन्धः अधिकाधिकं निकटः भवति, परस्परं प्रचारः, साधारणविकासः च वैश्विक-अर्थव्यवस्थायाः समृद्धौ अधिकं योगदानं दास्यति |.