समाचारं
समाचारं
गृह> उद्योगसमाचारः> घरेलुकारकम्पनयः तथा मस्कस्य वाहनस्य नवीनता उद्योगे तस्य प्रभावः च
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वाहनक्षेत्रे मस्कस्य योगदानं न्यूनीकर्तुं न शक्यते । एतत् विद्युत्वाहनप्रौद्योगिक्याः विकासं प्रवर्धयति तथा च विद्युत्वाहनानां परिधिः, कार्यक्षमता, बुद्धिः च इति दृष्ट्या महती प्रगतिः भवति एतेन न केवलं विद्युत्वाहनानां विषये जनानां अवगमनं परिवर्तते, अपितु पारम्परिककारकम्पनयः विद्युत्परिवर्तनस्य गतिं त्वरयितुं प्रेरिताः भवन्ति ।
तस्मिन् एव काले चीनीय-इञ्जिनीयरिङ्ग-अकादमीयाः शिक्षाविदः मस्कस्य उपलब्धीनां विषये उच्चैः उक्तवन्तः, तस्य त्रीणि ऐतिहासिक-योगदानानि च वाहन-वाहनेषु स्वीकृतवन्तः एतत् मूल्याङ्कनं न केवलं मस्कस्य प्रभावं प्रतिबिम्बयति, अपितु घरेलुकारकम्पनीनां कृते बहुमूल्यं सन्दर्भं अपि प्रदाति ।
परन्तु घरेलुकारकम्पनीनां समक्षं ये आव्हानाः सन्ति ते न केवलं प्रौद्योगिकी-नवीनीकरणात् एव आगच्छन्ति । तीव्रविपण्यप्रतिस्पर्धा, विविधाः उपभोक्तृमागधाः, नीतिवातावरणे परिवर्तनं च सर्वेषु तस्य विकासाय अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । अस्मिन् क्रमे टेस्ला-संस्थायाः सफलानुभवात् कथं शिक्षितुं स्वस्य लाभं च संयोजयित्वा सफलतां विकासं च प्राप्तुं शक्यते इति प्रश्नः अभवत् यस्य विषये घरेलुकारकम्पनीभिः गभीरं चिन्तनीयम्।
निर्माणात् विपणनपर्यन्तं घरेलुकारकम्पनीनां सामरिकविन्यासस्य व्यापकसमीक्षा आवश्यकी अस्ति । उत्पादनस्य दृष्ट्या नूतनप्रौद्योगिकीनां अनुसन्धानविकासयोः निवेशं वर्धयितुं उत्पादनदक्षतां गुणवत्तानियन्त्रणस्तरं च सुधारयितुम् आवश्यकम् अस्ति विपणनस्य दृष्ट्या ब्राण्ड् प्रभावं विपण्यभागं च वर्धयितुं ब्राण्डनिर्माणं उपभोक्तृअनुभवं च अधिकं ध्यानं दातव्यम्।
तदतिरिक्तं आपूर्तिशृङ्खलाप्रबन्धनम् अपि एकः कडिः अस्ति यस्य अवहेलना घरेलुकारकम्पनयः कर्तुं न शक्नुवन्ति । उच्चगुणवत्तायुक्ता आपूर्तिशृङ्खला भागानां समये आपूर्तिं स्थिरगुणवत्ता च सुनिश्चितं कर्तुं शक्नोति, तस्मात् सम्पूर्णस्य वाहनस्य उत्पादनदक्षतायां गुणवत्तायां च सुधारः भवति घरेलुकारकम्पनीनां कृते आपूर्तिकर्ताभिः सह दीर्घकालीनाः स्थिराः च सहकारीसम्बन्धाः स्थापनस्य आवश्यकता वर्तते येन ते संयुक्तरूपेण मार्केटपरिवर्तनानां चुनौतीनां च प्रतिक्रियां दातुं शक्नुवन्ति।
संक्षेपेण यदा घरेलुकारकम्पनयः टेस्ला इत्यादिभिः अन्तर्राष्ट्रीयब्राण्डैः स्पर्धायाः सामनां कुर्वन्ति तदा तेषां न केवलं अन्तरं द्रष्टव्यं अपितु तेषां आत्मविश्वासः अपि सुदृढः कर्तव्यः। निरन्तरं नवीनतायाः, स्वस्य विकासरणनीतयः अनुकूलनस्य च माध्यमेन, एतत् अनुसरणं कुर्वन्तः नेतारं प्रति परिवर्तनं साधयिष्यति तथा च चीनस्य वाहन-उद्योगस्य उदये योगदानं दास्यति |.