समाचारं
समाचारं
Home> Industry News> थाईलैण्डस्य डिजिटल अर्थव्यवस्था रणनीतिः अन्तर्राष्ट्रीयत्वरितवितरणस्य च नूतनाः अवसराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य वर्तमान-स्थितिः विकास-प्रवृत्तयः च
वैश्विकव्यापारस्य महत्त्वपूर्णसमर्थनरूपेण अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे अन्तिमेषु वर्षेषु तीव्रविकासः अभवत् । ई-वाणिज्यस्य उल्लासेन सह सीमापार-शॉपिङ्गस्य उपभोक्तृणां माङ्गल्यं निरन्तरं वर्धते, येन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारे निरन्तरं वृद्धिः भवति तस्मिन् एव काले प्रौद्योगिकी उन्नतिः अन्तर्राष्ट्रीय-द्रुत-वितरणस्य अभिनव-समाधानम् अपि आनयत् । यथा, बुद्धिमान् रसदनिरीक्षणप्रणाली उपभोक्तृभ्यः संकुलानाम् परिवहनस्य स्थितिं वास्तविकसमये ज्ञातुं शक्नोति, येन सेवापारदर्शितायां सन्तुष्टौ च सुधारः भवति परन्तु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे अपि आव्हानानां श्रृङ्खला अस्ति । उच्चपरिवहनव्ययः, जटिलाः सीमाशुल्कप्रक्रियाः, विभिन्नदेशानां क्षेत्राणां च नियमानाम् अन्तरं च अन्तर्राष्ट्रीयत्वरितवितरणकार्यक्रमं कठिनं कृतवान् तदतिरिक्तं पर्यावरणसंरक्षणस्य दबावः अधिकाधिकं प्रमुखः जातः अस्ति यत् सेवायाः गुणवत्तां सुनिश्चित्य कार्बन उत्सर्जनस्य न्यूनीकरणं कथं करणीयम् इति अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां कृते विचारणीयः महत्त्वपूर्णः विषयः अभवत्अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणे थाईलैण्ड्-देशस्य डिजिटल-अर्थव्यवस्था-रणनीत्याः प्रभावः
थाईलैण्ड्-देशस्य डिजिटल-अर्थव्यवस्था-समाज-मन्त्रालयेन, हुवावे-क्लाउड्-इत्यनेन च प्रचारितायाः "क्लाउड् फर्स्ट्"-रणनीत्याः अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे नूतन-जीवनशक्तिः प्रविष्टा अस्ति क्लाउड् कम्प्यूटिङ्ग् प्रौद्योगिक्याः माध्यमेन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः रसद-आँकडानां कुशल-प्रक्रियाकरणं विश्लेषणं च प्राप्तुं, परिवहन-मार्गान्, गोदाम-विन्यासान् च अनुकूलितुं शक्नुवन्ति, येन परिचालन-व्ययस्य न्यूनीकरणं भवति, वितरण-दक्षतायां च सुधारः भवति तदतिरिक्तं "मेघं प्रथमं" रणनीतिः सूचनासाइलोन् भङ्गयितुं अपि च विभिन्नलिङ्कानां मध्ये आँकडासाझेदारी, सहकार्यं च प्राप्तुं साहाय्यं कर्तुं शक्नोति । अन्तर्राष्ट्रीय द्रुतवितरणस्य कृते अस्य अर्थः अस्ति यत् प्राप्तितः, परिवहनात् वितरणपर्यन्तं सम्पूर्णा प्रक्रिया अधिकसुचारुतया संयोजितुं शक्यते, येन दुर्बलसूचनायाः कारणेन विलम्बः, त्रुटयः च न्यूनीभवन्ति तस्मिन् एव काले अङ्कीय-अर्थव्यवस्थायाः विकासेन थाईलैण्ड्-देशस्य अन्यदेशानां च व्यापारः अपि प्रवर्धितः भविष्यति, येन अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य माङ्गं अधिकं वर्धयिष्यति |.अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं परिवर्तनं उन्नयनं च प्राप्तुं डिजिटल-आर्थिक-रणनीतयः कथं उपयुज्यते?
थाईलैण्ड्-देशस्य डिजिटल-अर्थव्यवस्था-रणनीत्याः सन्दर्भे अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः डिजिटल-परिवर्तनं सक्रियरूपेण आलिंगनीयम्, प्रौद्योगिकी-अनुसन्धानं विकासं च अनुप्रयोगं च सुदृढं कर्तव्यम् |. यथा, कृत्रिमबुद्धेः, बृहत्दत्तांशप्रौद्योगिक्याः च उपयोगं कृत्वा विपण्यपूर्वसूचनाः, माङ्गविश्लेषणं च कुर्वन्तु, तथा च व्यावसायिकशिखरस्य सामना कर्तुं पूर्वमेव संसाधनानाम् आवंटनं कुर्वन्तु तस्मिन् एव काले मालस्य सुरक्षां अनुसन्धानं च सुधारयितुम् इन्टरनेट् आफ् थिङ्ग्स् प्रौद्योगिक्याः माध्यमेन पार्सलस्य वास्तविकसमयनिरीक्षणं प्रबन्धनं च प्राप्यते तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनयः संयुक्तरूपेण डिजिटल-रसद-पारिस्थितिकीतन्त्रं निर्मातुं ई-वाणिज्य-मञ्चैः, आपूर्ति-शृङ्खला-कम्पनीभिः इत्यादिभिः सह निकटतर-सहकार-सम्बन्धान् अपि स्थापयितुं शक्नुवन्ति सर्वेषां पक्षेभ्यः संसाधनानाम् एकीकरणेन वयं पूरकलाभान् प्राप्तुं शक्नुमः तथा च सम्पूर्णस्य आपूर्तिशृङ्खलायाः कार्यक्षमतां प्रतिस्पर्धां च सुधारयितुम् अर्हति। तस्मिन् एव काले पर्यावरणसंरक्षणं स्थायिविकासं च केन्द्रीकरणं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीनां कृते परिवर्तनं उन्नयनं च प्राप्तुं महत्त्वपूर्णा दिशा अपि अस्ति नूतनानां ऊर्जापरिवहनवाहनानां स्वीकरणं, हरितपैकेजिंग् इत्यस्य प्रचारः इत्यादयः उपायाः न केवलं कम्पनीयाः परिचालनव्ययस्य न्यूनीकरणे सहायकाः भवन्ति, अपितु कम्पनीयाः सामाजिकप्रतिबिम्बं अपि वर्धयन्तिउपसंहारे
सारांशेन वक्तुं शक्यते यत् थाईलैण्ड्-देशस्य डिजिटल-अर्थव्यवस्था-समाज-मन्त्रालयेन प्रचारितायाः “मेघ-प्रथम”-रणनीत्याः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगाय नूतनाः विकास-अवकाशाः आगताः |. अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीभिः परिवर्तनशील-बाजार-माङ्गल्याः अनुकूलतायै डिजिटल-रूपान्तरणस्य माध्यमेन व्ययस्य न्यूनीकरणाय, दक्षता-वर्धनाय, सेवा-गुणवत्ता-सुधारार्थं च सक्रियरूपेण एतत् अवसरं ग्रहीतव्यम् तत्सह, अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य स्थायि-विकासं संयुक्तरूपेण प्रवर्धयितुं वैश्विक-व्यापारस्य समृद्धौ अधिकं योगदानं दातुं च वयं सहकार्यं नवीनतां च सुदृढं करिष्यामः |.