सम्पर्कसङ्ख्याः १.0755-27206851

Home> Industry News> चीनस्य आर्थिकनीतेः वैश्विकव्यापारस्य च गुप्तसम्बन्धः

चीनस्य आर्थिकनीतेः वैश्विकव्यापारस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशेन अन्तर्राष्ट्रीयप्रथानां अनुरूपं एंटीमोनस्य निर्यातनियन्त्रणं कार्यान्वितम् अस्ति । उपरिष्टात् एतत् केवलं संसाधनविशिष्टं प्रबन्धनमापं दृश्यते, परन्तु वस्तुतः एतत् गहनतरं आर्थिकं सामरिकं च विचारं प्रतिबिम्बयति ।

वैश्विकव्यापारव्यवस्थायां संसाधनानाम् प्रवाहः, आवंटनं च महत्त्वपूर्णम् अस्ति । महत्त्वपूर्णं सामरिकसंसाधनरूपेण एंटीमोनस्य निर्यातनियन्त्रणं सम्बन्धित-उद्योगानाम् आपूर्तिशृङ्खलां, विपण्यसंरचनां च प्रभावितं कर्तुं शक्नोति । चीनस्य सुरमासंसाधनानाम् उपरि अवलम्बितानां देशानाम् कम्पनीनां च कृते एषः निःसंदेहं प्रमुखः परिवर्तनः अस्ति, तेषां कृते स्वस्य क्रयणरणनीतयः उत्पादनयोजनानि च पुनः समायोजयितुं आवश्यकता वर्तते।

आर्थिकदृष्ट्या निर्यातनियन्त्रणानि घरेलुविपण्यं स्थिरीकर्तुं, एंटीमोनस्य घरेलुउद्योगस्य माङ्गं सुनिश्चित्य, सम्बन्धित-उद्योगानाम् उन्नयनं विकासं च प्रवर्धयितुं साहाय्यं कर्तुं शक्नुवन्ति तस्मिन् एव काले निर्यातस्य परिमाणं मूल्यं च नियन्त्र्य अन्तर्राष्ट्रीयविपण्ये चीनस्य स्वरस्य मूल्यनिर्धारणशक्तेः च किञ्चित्पर्यन्तं सुधारः कर्तुं शक्यते

तथापि एतत् कदमः केचन आव्हानाः अपि आनेतुं शक्नुवन्ति। यथा - व्यापारिकसहभागिनां असन्तुष्टिः संशयं च जनयति, व्यापारघर्षणस्य तीव्रताम् अपि जनयति । तदतिरिक्तं घरेलुनिर्यातकम्पनीनां अल्पकालीनरूपेण आदेशानां न्यूनता, लाभस्य न्यूनता इत्यादीनां समस्यानां सामना कर्तुं शक्यते ।

अद्यतनस्य अधिकाधिकं परस्परं सम्बद्धे वैश्विक-अर्थव्यवस्थायां कस्यापि देशस्य आर्थिकनीतिः एकान्तीकृता नास्ति । चीनस्य एंटीमोनस्य निर्यातनियन्त्रणस्य अन्तर्राष्ट्रीयस्य द्रुतवितरण-उद्योगस्य च सूक्ष्मः सम्बन्धः अपि अस्ति । वैश्विकव्यापारस्य महत्त्वपूर्णसमर्थनरूपेण अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणं विविध-कच्चामालं, समाप्त-उत्पादं च सहितं विविध-वस्तूनाम् परिवहनं करोति ।

यदा चीनदेशः एंटीमोनस्य निर्यातनियन्त्रणं आरोपयति तदा तत्सम्बद्धाः मालवाहनस्य आवश्यकताः परिवर्तयितुं शक्नुवन्ति । पूर्वमेव व्यस्तयानमार्गाः समायोजिताः भवेयुः, परिवहनस्य मात्रा, आवृत्तिः च प्रभाविता भवितुम् अर्हति । अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां कृते अस्य अर्थः अस्ति यत् परिवहन-जालस्य पुनः योजनां कृत्वा नूतन-बाजार-माङ्गल्याः अनुकूलतायै संसाधन-विनियोगस्य अनुकूलनं करणीयम्

तत्सह निर्यातनियन्त्रणेन व्यापारप्रक्रियाः जटिलाः भवेयुः, पर्यवेक्षणं च वर्धयितुं शक्यते । अन्तर्राष्ट्रीय द्रुतवितरणकम्पनीनां मालस्य कानूनी परिवहनं वितरणं च सुनिश्चित्य प्रासंगिकविनियमानाम् नीतीनां च अधिकसख्ततया अनुपालनस्य आवश्यकता वर्तते। एतेन न केवलं उद्यमानाम् परिचालनव्ययः वर्धते, अपितु तेषां जोखिमप्रबन्धनस्य अनुपालनक्षमतायाः च अधिकानि आवश्यकतानि अपि स्थापयन्ति ।

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य प्रतिस्पर्धात्मकं परिदृश्यं अपि तस्य परिणामेण परिवर्तयितुं शक्नोति । केचन एक्सप्रेस् डिलिवरी कम्पनयः सशक्ताः प्रतिक्रियाक्षमतायुक्ताः संसाधनसमायोजनक्षमता च अवसरान् गृहीत्वा विपण्यभागस्य विस्तारं कर्तुं शक्नुवन्ति यदा तु केचन दुर्बलाः कम्पनयः अधिकदबावस्य सामनां कर्तुं शक्नुवन्ति अपि च समाप्ताः भवितुम् अर्हन्ति;

संक्षेपेण चीनस्य एंटीमोनस्य निर्यातनियन्त्रणं जटिलः आर्थिकः सामरिकः च निर्णयः अस्ति यस्य प्रभावः न केवलं घरेलु-उद्योगेषु व्यापारिकसाझेदारेषु च सीमितः अस्ति, अपितु अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणं इत्यादीन् सम्बद्धक्षेत्राणि अपि प्रभावितं करोति वैश्विक-आर्थिक-मञ्चे प्रत्येकं निर्णयः भृङ्ग-प्रभावः इव भवति, यः श्रृङ्खला-प्रतिक्रियाणां श्रृङ्खलां प्रेरयितुं शक्नोति । अस्माकं आवश्यकता अस्ति यत् एतेषां परिवर्तनानां परीक्षणं व्यापकतया वस्तुनिष्ठदृष्ट्या च स्थायि-आर्थिक-विकासं प्राप्तुं, अन्तर्राष्ट्रीय-सहकार्यं च विजय-विजयं प्राप्तुं शक्यते |.