सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचार> वित्तीय उल्लङ्घनात् वैश्विकरसदस्य गुप्तलिङ्कपर्यन्तं

वित्तीयभङ्गात् आरभ्य वैश्विकरसदस्य गुप्तसम्बन्धपर्यन्तं


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य संचालनं वैश्विक-अर्थव्यवस्थायाः स्थिरतायाः, व्यापारस्य उदारीकरणस्य च उपरि अत्यन्तं निर्भरं भवति । यदा वैश्विक अर्थव्यवस्था प्रफुल्लिता भवति तदा व्यापारविनिमयः बहुधा भवति तथा च अन्तर्राष्ट्रीयद्रुतवितरणस्य माङ्गल्यं तीव्ररूपेण वर्धते । विपण्यमागधां पूरयितुं उद्यमाः व्यावसायिकपरिमाणस्य विस्तारं कुर्वन्ति, सेवागुणवत्तायां च सुधारं कुर्वन्ति, अतः उद्योगस्य द्रुतविकासं प्रवर्धयन्ति तद्विपरीतम् आर्थिकमन्दतायाः समये व्यापारस्य मात्रा न्यूनीभवति, अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-व्यापारः अपि संकुचति, कम्पनीभ्यः परिच्छेदः, व्यय-कमीकरणं च इत्यादीनां कष्टानां सामना कर्तुं शक्यते

अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-कम्पनीषु वित्तीय-विपण्ये पूंजी-प्रवाहस्य प्रभावः उपेक्षितुं न शक्यते । विकासप्रक्रियायां द्रुतवितरणकम्पनीनां कृते रसदसुविधानां निर्माणार्थं, परिवहनसाधनानाम् क्रयणार्थं, सूचनाप्रदानस्य स्तरस्य उन्नयनार्थं च महतीं पूंजीनिवेशस्य आवश्यकता भवति यदि वित्तीयविपणयः धनेन परिपूर्णाः सन्ति तर्हि कम्पनयः तुल्यकालिकरूपेण वित्तपोषणं प्राप्तुं शक्नुवन्ति, स्वविकासं च त्वरितुं शक्नुवन्ति । यदा वित्तीयविपणयः कठिनाः भवन्ति तदा कम्पनीनां कृते धनसङ्ग्रहः अधिकं कठिनः भवति, येन तेषां विस्तारयोजना सीमिताः भवितुम् अर्हन्ति ।

उपभोक्तृदृष्ट्या वित्तीयविपण्यस्य उतार-चढावः अपि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य तेषां माङ्गं परोक्षरूपेण प्रभावितं करिष्यति । यथा, यदा शेयर-बजारः प्रफुल्लितः भवति तदा उपभोक्तृणां आयः वर्धते, तेषां व्यय-शक्तिः च वर्धते, ते अधिकवारं सीमापारं क्रयणं कर्तुं शक्नुवन्ति, येन अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरणस्य उपयोगः वर्धते प्रत्युत यदा अर्थव्यवस्था मन्दगतिम् अनुभवति तदा उपभोक्तारः अनावश्यकव्ययस्य न्यूनीकरणं करिष्यन्ति, सीमापारं शॉपिङ्गस्य माङ्गं न्यूनीभवति, तदनुसारं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-व्यापारस्य मात्रा अपि न्यूनीभवति

नीतिस्तरं दृष्ट्वा विभिन्नसरकारानाम् व्यापारनीतयः नियामकपरिपाटाः च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य विकासाय महत्त्वपूर्णाः सन्ति सीमापारव्यापारे सर्वकारीयसमर्थनम् अथवा प्रतिबन्धाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य व्यावसायिक-मात्रायां परिचालन-व्ययस्य च प्रत्यक्षतया प्रभावं कुर्वन्ति । उदाहरणार्थं, शुल्कं न्यूनीकर्तुं सीमाशुल्कनिष्कासनप्रक्रियासु सरलीकरणं च इत्यादीनि नीतयः सीमापारव्यापारस्य प्रवर्धनं कर्तुं साहाय्यं करिष्यन्ति तथा च अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य माङ्गं वर्धयिष्यन्ति, यदा तु व्यापारसंरक्षणं सुदृढं करणं, नियामक-मानकेषु सुधारः इत्यादयः उपायाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-सञ्चालनस्य कठिनतां व्ययञ्च वर्धयितुं शक्नुवन्ति .

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगे एव कम्पनीषु अपि उत्तम-वित्तीय-प्रबन्धन-क्षमता आवश्यकी अस्ति । निधिनां सम्यक् योजना, व्ययस्य नियन्त्रणं, निवेशनिर्णयानां अनुकूलनं इत्यादीनि सर्वाणि जटिलबाजारवातावरणे उद्यमानाम् स्थिरविकासं सुनिश्चित्य प्रमुखाणि सन्ति। तस्मिन् एव काले कम्पनीभिः परिचालनजोखिमानां न्यूनीकरणाय विनिमयदरस्य उतार-चढाव इत्यादिषु वित्तीयकारकेषु अपि ध्यानं दातव्यम् ।

झाङ्ग जियानपिङ्गस्य प्रकरणं प्रति प्रत्यागत्य तस्य अवैधव्यवहारः व्यक्तिनां हितसाधने अनुचितसाधनं प्रतिबिम्बयति । अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे अपि एतस्य समानानि अभिव्यक्तयः सन्ति यथा, केचन कम्पनयः व्ययस्य न्यूनीकरणार्थं सेवा-गुणवत्तायाः अवहेलनां कुर्वन्ति, अनुचित-प्रतियोगितायाः पद्धतयः अपि स्वीकुर्वन्ति एषः अदूरदर्शी व्यवहारः न केवलं उद्योगस्य प्रतिबिम्बस्य क्षतिं करोति, अपितु उद्योगस्य दीर्घकालीनविकासाय अपि हानिकारकः भवति ।

संक्षेपेण वित्तीयक्षेत्रे विविधाः घटनाः अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगेन सह निकटतया सम्बद्धाः सन्ति । एतेषां संयोजनानां गहनसमझः अस्मान् अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-उद्योगस्य विकास-प्रवृत्तिं अधिकव्यापकरूपेण ग्रहीतुं साहाय्यं करिष्यति तथा च उद्योगस्य स्वस्थ-विकासाय उपयोगी सन्दर्भं प्रदास्यति |.