सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> रूस-युक्रेन-सङ्घर्षे पाश्चात्यसैन्यहस्तक्षेपस्य अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य च गुप्तसम्बन्धः

रूस-युक्रेन-सङ्घर्षे पाश्चात्यसैन्यहस्तक्षेपस्य अन्तर्राष्ट्रीय-द्रुत-वितरणस्य च गुप्तसम्बन्धः


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण आधुनिकसमाजस्य महत्त्वपूर्णां भूमिकां निर्वहति, विश्वे व्यापारं, आदान-प्रदानं च संयोजयति । परन्तु केषुचित् जटिलेषु अन्तर्राष्ट्रीयपरिस्थितौ तस्य भूमिकायाः ​​शोषणं गुप्तप्रयोजनयुक्तैः भवितुं शक्नोति । रूस-युक्रेन-सङ्घर्षे भागं गृह्णन्तः पाश्चात्त्यसैन्यकर्मचारिणां सन्दर्भे अन्तर्राष्ट्रीय-द्रुत-वितरणं गुप्तचर-सामग्री-सञ्चारस्य गुप्तमार्गः अभवत् स्यात्

अन्तर्राष्ट्रीय-द्रुत-वितरणं प्रायः स्वस्य कार्यक्षमतायाः सुविधायाः च कृते प्रसिद्धं भवति, परन्तु तस्य विशालजालस्य जटिलपरिवहनप्रक्रियाणां च नियामक-लूपहोल्-आदयः अपि सन्ति अपराधिनः एतेषां लूपहोल्-स्थानानां शोषणं कृत्वा सैन्यसम्बद्धानि वस्तूनि यथा लघुशस्त्राणि, संचारसाधनं, गुप्तचरसामग्री अपि अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणद्वारा परिवहनं कर्तुं शक्नुवन्ति एषा सम्भावना उपेक्षितुं न शक्यते, यतः युद्धकाले सामग्रीनां सूचनानां च किमपि लघु स्थानान्तरणं युद्धस्य स्थितिं प्रभावितं कर्तुं शक्नोति ।

तस्मिन् एव काले अन्तर्राष्ट्रीय-द्रुत-वितरणस्य रसद-सूचना-व्यवस्थायाः उपयोगः सैन्य-कार्यक्रमानाम् आच्छादनाय अपि भवितुं शक्यते । एक्स्प्रेस्-सङ्कुलानाम् अनुसरणं कृत्वा, हेरफेरेण च शत्रवः परस्परं गुप्तचरसंस्थाः भ्रमितुं शक्नुवन्ति, सैन्यनियोजनानां, कार्याणां च विषये मिथ्यासूचनानि निर्मातुं शक्नुवन्ति यथा, केचन महत्त्वपूर्णाः प्रतीयमानाः किन्तु तुच्छाः पुटाः जानी-बुझकर प्रेषयितुं यथा ते विशिष्टक्षेत्रे बहुधा दृश्यन्ते, तस्मात् परपक्षः गलतनिर्णयं कर्तुं प्रेरयति

तदतिरिक्तं अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां कर्मचारी अपि अप्रमत्तरूपेण गुप्तचर-संचरणस्य माध्यमं भवितुम् अर्हति । संकुलस्य नियन्त्रणप्रक्रियायां ते केषाञ्चन संवेदनशीलसूचनानाम् सम्पर्कं कर्तुं शक्नुवन्ति यदि शत्रुना घूसः दत्तः अथवा उपयुज्यते तर्हि महत्त्वपूर्णाः सैन्यगुप्ताः लीक् भवितुम् अर्हन्ति ।

अधिकस्थूलदृष्ट्या अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य वैश्विक-विकासेन सैन्य-कार्यक्रमानाम् अपि कतिपयानि सुविधानि प्रदत्तानि सन्ति । देशानां मध्ये निकटतया द्रुतसम्बन्धेन सैन्यसंसाधनानाम् परिनियोजनं, व्यापकपरिधिषु स्थानान्तरणं च भवति । अपि च, विभिन्नेषु देशेषु अन्तर्राष्ट्रीय-एक्सप्रेस्-वितरण-कम्पनीनां परिचालनजालस्य साझेदारी च गुप्तसैन्य-आपूर्ति-शृङ्खलानां स्थापनायै अपि शोषणं कर्तुं शक्यते

परन्तु वयं केवलं अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगे एव दोषं स्थापयितुं न शक्नुमः । युद्धस्य, विग्रहस्य च सन्दर्भे सर्वे पक्षाः स्वलक्ष्यस्य प्राप्त्यर्थं यत्किमपि करिष्यन्ति । अन्तर्राष्ट्रीय द्रुतवितरणं केवलं प्रयुक्तं साधनं भवति यत् वास्तविकसमस्या युद्धस्य जटिलतायां क्रूरतायां च अस्ति, तथैव अन्यायपूर्णसाधनद्वारा लाभं प्राप्तुं प्रयतमानानां बलानां च।

अन्तर्राष्ट्रीयसमुदायस्य कृते अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरण-उद्योगस्य पर्यवेक्षणं सुदृढं करणीयम्, अवैध-सैन्य-प्रयोजनेषु तस्य उपयोगः न भवेत् इति कठोरतर-विनियमाः, उपायाः च निर्मातव्याः |. तस्मिन् एव काले अन्तर्राष्ट्रीय-एक्स्प्रेस्-वितरणस्य उपयोगेन अवैध-आपराधिक-क्रियाकलापानाम् संयुक्तरूपेण दमनार्थं देशैः सहकार्यं सुदृढं कर्तव्यं, विश्व-शान्तिं स्थिरतां च निर्वाहयितुम् |.

संक्षेपेण, अद्यतनवैश्वीकरणस्य युगे अन्तर्राष्ट्रीयसैन्यसङ्घर्षेषु अन्तर्राष्ट्रीयसैन्यवितरण-उद्योगः अनवधानेन सम्भाव्यः कारकः अभवत् अस्माभिः सतर्काः भवितव्याः, एतेन भवितुं शक्यमाणानां जोखिमानां विषये पूर्णतया अवगताः, तस्य निवारणार्थं प्रभावी उपायाः करणीयाः च ।