सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योगसमाचारः> जापानीकम्पनीनां “विदेशं गमनम्” सह विमानयानस्य मालवाहनस्य च एकीकरणं

जापानीकम्पनीनां “विदेशं गमनेन” सह विमानयानस्य मालवाहनस्य च एकीकरणम् ।


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. “विदेशं गच्छन्” जापानीकम्पनीनां परिवहनस्य आग्रहः ।

"विदेशं गमनस्य" प्रक्रियायां जापानीकम्पनीनां प्रायः अन्तर्राष्ट्रीयविपण्ये उच्चमूल्यवर्धितानां समयसंवेदनशीलानाम् उत्पादानाम् शीघ्रं परिचयस्य आवश्यकता भवति । यथा, इलेक्ट्रॉनिकप्रौद्योगिक्याः क्षेत्रे जापानस्य उच्चस्तरीयविद्युत्पदार्थानाम् विपण्यप्रतिस्पर्धां निर्वाहयितुम् यथाशीघ्रं विश्वस्य उपभोक्तृभ्यः वितरितुं आवश्यकता वर्तते। एतेन परिवहनस्य गतिः विश्वसनीयता च अत्यन्तं उच्चाः आवश्यकताः स्थापिताः सन्ति, तथा च विमानमालपरिवहनं द्रुतगतिना कुशललक्षणेन एतस्याः माङ्गल्याः पूर्तये प्रथमः विकल्पः अभवत्

2. वायुमालवाहनपरिवहनस्य लाभाः चुनौतीः च

विमानमालपरिवहनस्य लाभाः स्पष्टाः सन्ति अस्य परिवहनवेगः अत्यन्तं उच्चः भवति, येन मालस्य परिवहनसमयः बहु लघुः भवति, सूचीव्ययस्य न्यूनीकरणं च कर्तुं शक्यते । तत्सह, विमानयानस्य सुरक्षा, सटीकता च तुल्यकालिकरूपेण अधिका भवति, येन प्रभावीरूपेण मालस्य अक्षुण्णं भवति, समये आगमनं च सुनिश्चितं कर्तुं शक्यते परन्तु विमानमार्गेण मालवाहनस्य अपि केषाञ्चन आव्हानानां सम्मुखीभवति । प्रथमं अधिकं व्ययः, यत् लघुलाभमार्जिनयुक्तानां केषाञ्चन कम्पनीनां कृते महत् भारं भवितुम् अर्हति । द्वितीयं, विमानयानस्य क्षमता सीमितं भवति, चरमपरिवहनकाले अपर्याप्तक्षमता अपि भवितुम् अर्हति ।

3. विमानयानं मालवाहनं च जापानीकम्पनीनां “विदेशं गन्तुं” कथं साहाय्यं करोति ।

द्रुतपरिवहनसेवाः प्रदातुं विमानमालवाहनानि जापानीकम्पनयः विपण्यमागधायाः शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति तथा च उत्पादप्रस्तावानां समये समये समायोजनं कर्तुं शक्नुवन्ति, येन ग्राहकसन्तुष्टिः सुधरति यथा, वाहनभाग-उद्योगे जापानी-कम्पनयः विमानमालवाहनस्य उपयोगेन विदेशेषु कारखानेषु शीघ्रमेव आवश्यकानि भागानि वितरितुं शक्नुवन्ति, येन उत्पादनरेखायाः स्थगितता न भवति तदतिरिक्तं विमानपरिवहनमालवाहनं जापानीकम्पनीनां वैश्विकआपूर्तिशृङ्खलानां विस्तारे अपि च कच्चामालस्य द्रुतक्रयणं, उत्पादानाम् वैश्विकवितरणं च प्राप्तुं साहाय्यं कर्तुं शक्नोति

4. जापानीकम्पनीनां “विदेशं गच्छन्तीनां” प्रकरणविश्लेषणम् ।

एकं सुप्रसिद्धं जापानी-इलेक्ट्रॉनिक्स-कम्पनीं उदाहरणरूपेण गृह्यताम् यदा सा यूरोपीय-अमेरिकन-विपण्येषु विस्तारं कृतवती तदा विमानयानस्य, मालवाहनस्य च लाभस्य पूर्णं उपयोगं कृतवती यदा कदापि नूतनं इलेक्ट्रॉनिकं उत्पादं प्रक्षेप्यते तदा तत् उत्पादं शीघ्रमेव विमानयानस्य मालवाहनस्य च माध्यमेन प्रमुखविक्रयमार्गेषु वितरितं भवति यत् विपण्यस्य अवसरान् गृह्णाति तस्मिन् एव काले कम्पनीद्वारा सम्पूर्णा रसदवितरणव्यवस्था अपि स्थापिता अस्ति तथा च मालस्य समये परिवहनं वितरणं च सुनिश्चित्य अनेकेषां विमानसेवाभिः सह दीर्घकालीनसहकारसम्बन्धाः स्थापिताः सन्ति

5. अन्यकम्पनीभ्यः प्रेरणा

जापानीकम्पनीनां सफलः अनुभवः अन्येषां कम्पनीनां कृते बहुमूल्यं प्रेरणाम् अयच्छति । यदा अन्याः कम्पनयः स्वस्य "विदेशं गन्तुं" रणनीतिं निर्मान्ति तदा तेषां विमानयानस्य मालवाहनस्य च भूमिकायाः ​​विषये पूर्णतया विचारः करणीयः, तथा च स्वस्य उत्पादलक्षणानाम् आधारेण, विपण्यमागधायाः च आधारेण रसदस्य परिवहनयोजनानां च तर्कसंगतरूपेण योजना करणीयम् तत्सह, उद्यमैः रसद-आपूर्तिकर्तृभिः सह सहकार्यं सुदृढं करणीयम्, मालस्य सुचारु-परिवहनं सुनिश्चित्य स्थिर-सहकार-सम्बन्धः अपि स्थापनीयम् |.

6. भविष्यस्य दृष्टिकोणम्

वैश्विक अर्थव्यवस्थायाः निरन्तरविकासेन विज्ञानस्य प्रौद्योगिक्याः च उन्नतिः भवति चेत् विमानयानस्य मालवाहनस्य च उद्योगः निरन्तरं नवीनतां विकासं च करिष्यति। भविष्ये हवाईमालवाहनेन परिवहनदक्षतायां अधिकं सुधारः भविष्यति, व्ययस्य न्यूनीकरणं च भविष्यति, येन जापानीयानां वैश्विककम्पनीनां अपि "विदेशीय" रणनीत्याः कृते अधिकं समर्थनं भविष्यति सारांशतः, जापानीकम्पनीनां कृते "वैश्विकं गमनस्य" प्रक्रियायां विमानयानस्य मालवाहनस्य च महत्त्वपूर्णा भूमिका अस्ति, येन कम्पनीनां अन्तर्राष्ट्रीयविकासाय दृढं गारण्टी प्रदत्ता अस्ति अन्यकम्पनयः जापानीकम्पनीनां अनुभवात् शिक्षितुं, विमानयानस्य मालवाहनस्य च लाभस्य पूर्णं उपयोगं कुर्वन्तु, स्वस्य वैश्विकविन्यासस्य विकासस्य च साक्षात्कारं कुर्वन्तु।