समाचारं
समाचारं
Home> उद्योगसमाचारः> चीनदेशे निर्मितः फॉक्सकोनस्य उदयः च मालवाहनविकासस्य नवीनाः अवसराः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मेड इन चाइना इत्यस्य सशक्तं उत्पादनक्षमता, मूल्यलाभं च वैश्विकविपण्ये सर्वदा महत्त्वपूर्णं स्थानं धारयति । परन्तु कालस्य विकासेन केवलं पारम्परिकनिर्माणप्रतिमानानाम् आश्रयेण विपण्यमाङ्गं पूरयितुं न शक्यते । मूल्यशृङ्खलायाः उच्चान्तं प्रति गन्तुं प्रौद्योगिकी नवीनता, ब्राण्डनिर्माणं, औद्योगिकसंरचनायाः अनुकूलनं च प्रमुखं जातम्
इलेक्ट्रॉनिक्स-निर्माणक्षेत्रे एकः विशालः इति नाम्ना फॉक्सकॉन्-प्रवृत्तीनां महत्त्वपूर्णं बेन्चमार्क-महत्त्वम् अस्ति । "फॉक्सकॉन् 'पृष्ठतः'" इति वार्ता न केवलं स्वस्य सामरिकसमायोजनेन सह सम्बद्धा, अपितु सम्पूर्णस्य चीनीयविनिर्माण-उद्योगस्य परिवर्तनेन उन्नयनेन च निकटतया सम्बद्धा अस्ति
अस्मिन् क्रमे मालवाहन-उद्योगे अपि शान्ततया परिवर्तनं भवति । यद्यपि उपरिष्टात् मालवाहनस्य प्रत्यक्षतया सम्बन्धः चीनीयनिर्माणस्य मूलप्रतिस्पर्धायाः सुधारेण सह न प्रतीयते तथापि वस्तुतः कुशलमालवाहनव्यवस्थायाः उद्यमस्य आपूर्तिशृङ्खलाप्रबन्धने, व्ययनियन्त्रणे, विपण्यप्रतिक्रियावेगस्य च महत्त्वपूर्णः प्रभावः भवति
सर्वप्रथमं मालवाहनस्य गतिः विश्वसनीयता च कम्पनीयाः उत्पादनचक्रस्य वितरणक्षमतायाः च प्रत्यक्षतया सम्बद्धा अस्ति । अत्यन्तं प्रतिस्पर्धात्मके विपण्यवातावरणे उत्पादाः समये वितरितुं शक्यन्ते वा इति ग्राहकसन्तुष्ट्यर्थं महत्त्वपूर्णः विचारः अस्ति । द्रुतगतिः सटीका च मालवाहनसेवाः उत्पादनचक्रं लघु कर्तुं शक्नुवन्ति, येन कम्पनयः विपण्यमागधायाः शीघ्रं प्रतिक्रियां दातुं शक्नुवन्ति तथा च विपण्यप्रतिस्पर्धासु सुधारं कर्तुं शक्नुवन्ति ।
द्वितीयं, मालवाहनव्ययः अपि निगमसञ्चालनव्ययस्य महत्त्वपूर्णः भागः अस्ति । मालवाहनमार्गाणां अनुकूलनं, समुचितपरिवहनपद्धतीनां चयनं, मालवाहनदक्षतायाः सुधारः च प्रभावीरूपेण व्ययस्य न्यूनीकरणं कर्तुं शक्नोति, येन चीनीयनिर्माणकम्पनीभ्यः मूल्यप्रतिस्पर्धायां लाभः प्राप्यते
तदतिरिक्तं यथा यथा वैश्विकव्यापारस्य विकासः भवति तथा तथा सीमापारं मालवाहनस्य माङ्गल्यं वर्धमानं वर्तते । सम्पूर्णसीमापारमालवाहनक्षमतायाः सह चीनीयविनिर्माणकम्पनीनां अन्तर्राष्ट्रीयविपण्यविस्तारं वैश्विकविन्यासं च प्राप्तुं साहाय्यं कर्तुं शक्नोति ।
फॉक्सकॉन् इत्यस्य उदाहरणरूपेण गृह्यताम्, तस्य उत्पादितानां इलेक्ट्रॉनिक-उत्पादानाम् उपरि प्रायः उच्च-अतिरिक्त-मूल्यं, समय-सापेक्षतायाः च आवश्यकता भवति । अतः उत्पादाः शीघ्रं विपण्यां स्थापयितुं शक्यन्ते इति सुनिश्चित्य कुशलं वायुमालवाहनं महत्त्वपूर्णं साधनं जातम् ।
तस्मिन् एव काले फॉक्सकोन् इत्यस्य पुनरागमनेन आन्तरिकमालवाहनविपण्यस्य कृते अपि अधिकानि आवश्यकतानि अग्रे स्थापितानि सन्ति । स्वस्य बृहत्-परिमाणस्य उत्पादनस्य परिवहनस्य च आवश्यकतानां पूर्तये मालवाहककम्पनीनां सेवास्तरस्य परिचालनक्षमतायाः च निरन्तरं सुधारस्य आवश्यकता वर्तते ।
सम्पूर्णस्य चीनीयविनिर्माण-उद्योगस्य कृते मूल्यशृङ्खलायाः उच्च-अन्तं प्रति आरोहणस्य लक्ष्यं प्राप्तुं न केवलं प्रौद्योगिकी-संशोधन-विकासः, ब्राण्ड्-निर्माणम् इत्यादिषु परिश्रमस्य आवश्यकता वर्तते, अपितु पूर्णतया ध्यानं दातुं अपि आवश्यकम् | मालवाहनलिङ्कस्य अनुकूलनं नवीनीकरणं च प्रति।
भविष्ये विकासे इन्टरनेट् आफ् थिङ्ग्स् इत्यादीनां प्रौद्योगिकीनां प्रयोगेण, बृहत् आँकडानां च प्रयोगेन मालवाहन-उद्योगः अधिकं बुद्धिमान्, कार्यकुशलः च भविष्यति चीनीयविनिर्माणकम्पनयः मालवाहनकम्पनीभिः सह सक्रियरूपेण सहकार्यं कुर्वन्तु येन संयुक्तरूपेण अधिकलचीलं कुशलं च आपूर्तिशृङ्खलाप्रणालीं निर्मातव्यानि येन मूलप्रतिस्पर्धासुधारार्थं सशक्तसमर्थनं प्रदातुं शक्यते।
संक्षेपेण चीनस्य विनिर्माण-उद्योगस्य परिवर्तनं उन्नयनं च सर्वेषां पक्षानां समन्वितविकासात् पृथक् कर्तुं न शक्यते अस्य महत्त्वपूर्णभागत्वेन मालवाहन-उद्योगस्य भूमिकां न्यूनीकर्तुं न शक्यते |. मालवाहनपरिवहनस्य लाभं पूर्णं क्रीडां दत्त्वा एव चीनीयविनिर्माणं वैश्विकविपण्ये उच्चगुणवत्तायुक्तं विकासं प्राप्तुं शक्नोति।