समाचारं
समाचारं
गृह>उद्योगसमाचारः>शुष्क-बन्दर-संयोजनानि सघनतर-नौकायानमार्गाः च : चीनस्य आर्थिकगतिशीलतायाः विषये एकः नूतनः दृष्टिकोणः
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
एकं कुशलं रसदजालस्य निर्माणे शुष्कबन्दरसंयोजनं महत्त्वपूर्णं कडिम् अस्ति । अन्तर्देशीयबन्दरगाहाः रेलमार्गैः, राजमार्गैः अन्यैः परिवहनविधैः सह निकटसमायोजनद्वारा मालस्य द्रुतसंग्रहणं वितरणं च साक्षात्करोति । एषा संयोजनप्रक्रिया रसदमार्गान् अनुकूलयति, परिवहनव्ययस्य न्यूनीकरणं करोति, परिवहनदक्षता च सुधारयति ।
मार्गजालस्य सघनेन अन्तर्राष्ट्रीयव्यापारस्य कृते अधिकसुलभसेतुः निर्मितः अस्ति । विमानमार्गानां वर्धमानसङ्ख्या, घनत्वं च चीनदेशं विश्वेन सह अधिकं निकटतया सम्बद्धं कृतवान् । आयातनिर्यातव्यापारः वा सीमापारस्य ई-वाणिज्यस्य विकासः वा, तेषां सर्वेषां मार्गविस्तारस्य लाभः भवति ।
औद्योगिकदृष्ट्या शुष्कबन्दरगाहानां सघननौकायानमार्गाणां च संयोजनेन सम्बन्धित-उद्योगानाम् समुच्चयः विकासः च प्रवर्तते प्रायः शुष्कबन्दरगाहानां परितः रसदनिकुञ्जाः, प्रसंस्करण-निर्माण-आधाराः इत्यादयः निर्मीयन्ते । एतेषां उद्योगानां समुच्चयः क्षेत्रीय-आर्थिक-जीवनशक्तिं प्रतिस्पर्धां च अधिकं वर्धयति । तत्सङ्गमे मार्गविस्तारेण विमाननिर्माणसम्बद्धानां उद्योगानां समृद्धिः अपि अभवत्, यथा विमाननिर्माणं, अनुरक्षणं, विमाननरसदम् इत्यादयः ।
उद्यमानाम् कृते कुशलाः स्थलबन्दरसम्बद्धाः सघनमार्गाः च परिचालनव्ययस्य न्यूनीकरणं कुर्वन्ति तथा च विपण्यप्रतिक्रियावेगं सुधारयन्ति । कम्पनयः कच्चामालं शीघ्रं प्राप्तुं शक्नुवन्ति तथा च अधिकसमये उत्पादानाम् विपण्यं प्रति आनेतुं शक्नुवन्ति, येन विपण्यप्रतिस्पर्धा वर्धते ।
परन्तु शुष्कबन्दरगाहानां संयोजनस्य, सघनरूपेण बुनाईमार्गस्य च प्रक्रियायां केचन आव्हानाः अपि सन्ति । यथा, आधारभूतसंरचनानिर्माणे विशालनिवेशस्य आवश्यकता भवति तथा च उचितयोजनायाः वित्तपोषणस्य च गारण्टी आवश्यकी भवति । तत्सह, भिन्न-भिन्न-यान-विधिषु समन्वयं, सूचना-साझेदारी च अद्यापि निर्विघ्न-सम्बन्धं प्राप्तुं सुदृढीकरणस्य आवश्यकता वर्तते ।
शुष्कबन्दरगाहानां सघनतरमार्गाणां च संयोजनं अधिकं प्रवर्धयितुं सर्वकारेण समग्रनियोजनं सुदृढं कर्तव्यं, आधारभूतसंरचनानिर्माणे निवेशं च वर्धयितव्यम्। तस्मिन् एव काले वयं प्रासंगिकनीतिप्रवर्तनं प्रवर्धयिष्यामः तथा च उद्यमानाम् मार्गदर्शनं करिष्यामः, सहभागितायाः समर्थनं च करिष्यामः। तदतिरिक्तं अन्यैः देशैः सह अधिकसुलभं रसदमार्गनिर्माणार्थं अन्तर्राष्ट्रीयसहकार्यं सुदृढं कर्तव्यम्।
संक्षेपेण शुष्कबन्दरगाहानां सघननौकायानमार्गाणां च संयोजनं चीनस्य आर्थिकविकासाय महत्त्वपूर्णसमर्थनानि सन्ति तथा च औद्योगिक उन्नयनस्य प्रवर्धनार्थं, निगमप्रतिस्पर्धायाः उन्नयनार्थं, समन्वितक्षेत्रीयविकासस्य प्रवर्धनार्थं च महत् महत्त्वम् अस्ति अस्माभिः तस्य मूल्यं पूर्णतया अवगन्तुं, आव्हानानां सक्रियरूपेण प्रतिक्रियां दातव्या, उच्चगुणवत्तायुक्तं आर्थिकविकासं प्राप्तुं च ठोसमूलं स्थापयितव्यम् |