सम्पर्कसङ्ख्याः १.0755-27206851

Home> उद्योग समाचार> वैश्विक आर्थिक परिदृश्ये हवाई परिवहन एवं शिक्षा प्रतियोगिता

वैश्विक आर्थिकपरिदृश्ये विमानयानं शैक्षिकप्रतियोगिता च


한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकरसदस्य महत्त्वपूर्णभागत्वेन विमानयानस्य कार्यक्षमता, सुविधा च वैश्विक अर्थव्यवस्थायाः संचालने प्रमुखा भूमिकां निर्वहति । सहस्राणि पर्वतनद्यः पारं मालाः अल्पकाले एव स्वगन्तव्यस्थानं प्राप्तुं शक्नुवन्ति, येन व्यापारस्य विकासः, संसाधनानाम् इष्टतमविनियोगः च प्रवर्तते

चीनदेशस्य विश्वविद्यालयानाम् उदयं उदाहरणरूपेण गृह्यताम् एतत् न केवलं शिक्षायाः गुणवत्तायाः उन्नयनस्य प्रतिबिम्बं भवति, अपितु द्रुतगत्या आर्थिकविकासस्य लाभः अपि भवति। आर्थिकविकासः विमानयानस्य समर्थनेन सह निकटतया सम्बद्धः अस्ति । कुशलं वायुमालवाहनं ज्ञानस्य प्रौद्योगिक्याः च प्रसारं त्वरितुं शक्नोति तथा च विश्वविद्यालयेभ्यः अन्तर्राष्ट्रीयविनिमयस्य सहकार्यस्य च अधिकान् अवसरान् प्रदातुं शक्नोति।

तत्सह स्पर्धायाः सम्मुखे स्पेनदेशस्य विश्वविद्यालयैः दर्शिता दृढता शैक्षिकसंकल्पनासु विकासरणनीतिषु च तेषां विशिष्टतां प्रतिबिम्बयति एतत् यथा विमानयानव्यवस्थायां, भिन्नानां विमानसेवानां स्वकीयाः परिचालनप्रतिमानाः, विपण्यस्थापनं च भवति ।

वैश्विकदृष्ट्या विश्वविद्यालयक्रमाङ्कने अमेरिकादेशस्य प्रबलस्थानं तस्य सशक्तेन आर्थिकप्रौद्योगिकीबलेन सह अपि सम्बद्धम् अस्ति । अस्य पृष्ठतः कार्मिकगतिशीलतायां शैक्षणिकविनिमययोः च विमानयानस्य अनिवार्यभूमिका भवति ।

संक्षेपेण यद्यपि विमानयानस्य विश्वविद्यालयस्य श्रेणीभिः सह किमपि सम्बन्धः नास्ति इति भासते तथापि वैश्वीकरणस्य सन्दर्भे ते मिलित्वा एकं जटिलं परस्परसम्बद्धं च जालं निर्मान्ति